Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
atha haṃsākṛtiṃ vyomapadavīlaṃghanakṣamām |
bheje viraṃcistasyāgraṃ drakṣyāmīti kṛtodyamaḥ || 1 ||
[Analyze grammar]

jagrāha viṣṇurvārāhaṃ vigrahaṃ dṛḍhavigrahaḥ |
viśvaṃbharāvinirbheda krīḍāsulabhavaibhavam || 2 ||
[Analyze grammar]

mūlaṃ tasya parijñāya pratyāvartitumutsukaḥ |
kṛtrimastabdharomaiṣa daṃṣṭrābhyāmabhinanmahīm || 3 ||
[Analyze grammar]

vidārayansa potreṇa bhūtadhātrīmavāṅmukhaḥ |
mahāvarāho dadṛśe tejastaṃbhaṃ namanniva |
krīḍākroḍakaṭhoreṇa kaṃṭhaghoṣeṇa pūrayan |
pātālaṃ bahulotsāhaḥ praveṣṭumupacakrame || 5 ||
[Analyze grammar]

viveśa yatrayatrāsau tatratatra tathāsthitam |
avaikṣiṣṭānalastaṃbhaṃ tameva kuhanākiṭiḥ || 6 ||
[Analyze grammar]

vidāritānmahīraṃdhātpratyadṛśyaṃta bhoginaḥ |
prarohā iva śeṣādyāstejaḥstaṃbhasya kecana || 7 ||
[Analyze grammar]

pratyadṛśyata hemādrermūla kanda iva sthitaḥ |
ādhāratāṃ gato dṛṣṭo hyacyutenādikacchapaḥ || 8 ||
[Analyze grammar]

ārādvasundharāgulphe dhuraṃdharatayā sthitāḥ |
diksiṃdhurāśca dṛśyaṃte madamaṃtharabaṃdhurāḥ || 9 ||
[Analyze grammar]

madhudviṣā ca sa mahānmaṃḍūko'pi vilokitaḥ |
akhaṃḍamaṃḍalaṃ bhūmeryasya pṛṣṭhe pratiṣṭhitam || 10 ||
[Analyze grammar]

ādhāraśaktimapi tāmabhyapaśyadadhokṣajaḥ |
yadanugrahataḥ śeṣakūrmādyā api dhūrvahāḥ || 11 ||
[Analyze grammar]

atalaṃ vitalaṃ caiṣa sutalaṃ nitalaṃ tathā |
talātalaṃ ca pratalaṃ mahātalamiti kramāt || 12 ||
[Analyze grammar]

dadarśa sapta pātālānapi vārijalocanaḥ |
tatratyānvividhākārānsarvānapi savismayaḥ || 13 ||
[Analyze grammar]

atyagādbhogavatyākhyāṃ purīṃ vairocanīmapi |
jagāhenyāṃśca daityānāmāvāsānatigahvarān || 14 ||
[Analyze grammar]

idaṃ dṛṣṭamidaṃ dṛṣṭamityupārūḍhakautukaḥ |
mūlaṃ mugdhāśayastasya vicinoti sma mādhavaḥ || 15 ||
[Analyze grammar]

adhastādapi gāḍhena payodhestena potriṇā |
tathaiva tejaḥstaṃbhaḥ sa nirvikāramavaikṣyata || 16 ||
[Analyze grammar]

dalitā kevalaṃ pṛṣvī pāthorāśirvilolitaḥ |
naivālokyata tanmūlaṃ kolarūpena viṣṇunā || 17 ||
[Analyze grammar]

itthaṃ varṣasahasrāṇi bhrāṃtyā saṃbhrāṃtamānasaḥ |
nālaṃ babhūva tanmūlaṃ līlākroḍo vilokitum || 18 ||
[Analyze grammar]

avarugṇakhuraḥ kṣuṇṇadaṃṣṭro vidhvastavigrahaḥ |
bhagnapotraḥ sa bhūdāro jagāhe bahalaṃ śramam || 19 ||
[Analyze grammar]

śrāṃtyā niśvasatastasya tādṛgdarpo viśṛṃkhalaḥ |
nanāśa tatkṣaṇātsākaṃ tanmūlāvekṣaṇecchayā || 20 ||
[Analyze grammar]

anirvyūḍhapratijño'pi pratyāvartitumutsakaḥ |
na cakṣame sarojākṣaścalituṃ ca padātpadam || 21 ||
[Analyze grammar]

śramāṃdhacakṣuṣastasya pātālāṃtaravarttinaḥ |
tatteja eva paṃthānaṃ punarapyudabhāvayat || 22 ||
[Analyze grammar]

kathaṃkathaṃciduttīrṇo 'pyakūpārādapārataḥ |
svedāṃbhaḥsāgarasrāve magno'bhūcchadmaśūkaraḥ || 23 ||
[Analyze grammar]

rajjveva tejaḥstaṃbhasya prabhayā sānubaddhayā |
labdhvācalaṃ vanaṃ kaṣṭaṃ nyavarttiṣṭa janārdanaḥ || 24 ||
[Analyze grammar]

nāvaikṣi yanmayā mūlamamuṣya mahasāṃ nidheḥ |
tataḥ sraṣṭrāpi no dṛṣṭaḥ śirobhāgaḥ kathaṃcana || 25 ||
[Analyze grammar]

amuṣya mahasāṃ rāśeḥ prāgabhūdyatra saṃbhavaḥ |
tato nivṛttya yāsyāmi śaraṇaṃ śivamīśvaram || 26 ||
[Analyze grammar]

sa hi viśvādhiko devaściraṃ mohāṃdhacakṣuṣā |
yadvismṛto mayā tasmāddurvipāko'janīdṛśaḥ || 27 ||
[Analyze grammar]

evaṃ vinirdhārya vimuktadarpo nivṛttavānāśu saroruhākṣaḥ |
tameva deśaṃ prababhūva yatra staṃbhaḥ sa tejomayatāṃ dadhānaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: