Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṇḍeya uvāca |
ājñāpaya vibho mahyaṃ yathā śaṃbhuḥ sanātanaḥ |
anujagrāha mohāṃdho vaikuṇṭhaparameṣṭhinau || 1 ||
[Analyze grammar]

naṃdikeśvara uvāca |
śṛṇuṣva sarvaṃ vakṣyāmi vistareṇa yathātatham |
yadeva devo vidadhe dayayā bhaktavatsalaḥ || 2 ||
[Analyze grammar]

athodasthāttayormadhye tathā vivadamānayoḥ |
jyotiḥstaṃbhatvamabhyetya rodoraṃdhranirodhakaḥ || 3 ||
[Analyze grammar]

mahatā jṛṃbhamāṇena tasya brahmāṃḍabhedinaḥ |
antarikṣamatiśyāmaṃ samutkṣiptamivābhavata || 4 ||
[Analyze grammar]

viṣvagvivarṇatā tasya jyotirliṃgasya tejasā |
diśo virejire sadyo dūravistāritā iva || 5 ||
[Analyze grammar]

tīvraistasya mahājvālaiḥ śoṣitā iva sāgarāḥ |
vimuktavīcisaṃkṣobhāḥ svāmeva prakṛtiṃ yayuḥ || 6 ||
[Analyze grammar]

vyadyotaṃta divi prāgvadvahāstārāgaṇaiḥ saha |
tejaḥstaṃbhātsamudbhinnāḥ sphuliṃgā iva kecana || 7 ||
[Analyze grammar]

tejasā tasya śoṇena gairikeṇeva raṃjitāḥ |
bhaumaraviśriyaṃ sarve'pyavahannavanībhṛtaḥ || 8 ||
[Analyze grammar]

samudrāstatpraticchāyānirbharāśliṣṭa yādasaḥ |
padmarāgaśilākhaṇḍe ghaṭitā iva rejire || 9 ||
[Analyze grammar]

pravālagucchaiḥ pratyagrairlaṃbitā iva pādapāḥ |
nadyaśca nirbharotphullakahlārā iva rejire || 10 ||
[Analyze grammar]

mahī kuṃkumalipteva diśaḥ siṃdūritā iva |
sarvāruṇamiva vyoma samagatpratyadṛśyata || 11 ||
[Analyze grammar]

brahmāṃḍakarparamabhūttanmahaḥ pūritāṃtaram |
śoṇiteneva saṃpūrṇaṃ kapālaṃ kṛttivāsasaḥ || 12 ||
[Analyze grammar]

evaṃ pravarddhamānena tejaḥstambhena tena ca |
aruṇākāratāṃ bheje viśvaṃ sthāvarajaṃgamam || 13 ||
[Analyze grammar]

tejoliṃgaṃ tadāścaryaṃ dṛṣṭvā tyaktamithaḥ krudhau |
aciṃtayetāmekaikaṃ caturmukhacaturbhujau || 102 ||
[Analyze grammar]

kimeṣa vasudhāṃ bhittvā śeṣādīnāṃ phaṇābhṛtām |
phaṇāmāṇikyamahasāṃ rāśirunmukhatāṃ gataḥ || 15 ||
[Analyze grammar]

kiṃ vā kalpāṃtasulabhaprādurbhāvāḥ prabhākarāḥ |
dvādaśāpi nabhobhūmyormadhye yugapadutthitāḥ || 16 ||
[Analyze grammar]

āhosvinmegha saṃgharṣādvitatā vyomamadhyataḥ |
anyonyaṃ militāḥ kṣiprā nipataṃtyavanītale || 17 ||
[Analyze grammar]

pratighnanneṣa tejobhirakṣṇoḥ śaktimanukṣaṇam |
svanirviśeṣitāśeṣabhūtajālaḥ pravarddhate || 18 ||
[Analyze grammar]

eṣa uddīpyamāno'pi saṃtāpāya na kalpate |
nedīyāṃsyapi bhūtāni na nirdahati vahnivat || 19 ||
[Analyze grammar]

etasya kāṃtisaṃkrāṃtyā jagadeva na kevalam |
madīyamapi śoṇatvamanuprāptamaho vapuḥ || 20 ||
[Analyze grammar]

kasmādeṣa samutpannaḥ kiṃ mūlaḥ kimupādhikaḥ |
kutastyaḥ kimupādānaḥ kayā bhaktyā prakāśate || 21 ||
[Analyze grammar]

kiyānavadhiretasya viṣvaktiryagadhordhvataḥ |
avagāḍhaśca pātālaṃ kiyanmātramasāviti || 22 ||
[Analyze grammar]

tadetadakhilaṃ jñātuṃ manaḥ paryutsukaṃ muhuḥ |
icchatyutpatituṃ vyoma praveṣṭuṃ ca rasātalam || 23 ||
[Analyze grammar]

iti ciṃtābharākrāṃtau tejaḥstaṃbhāvalokanāt |
ubhāvapyavakulitau vaikuṇṭhaparameṣṭhinau || 24 ||
[Analyze grammar]

abhāṣata ca goviṃdaḥ sutarāmeva garvitam |
hiraṇyagarbhamālokya smayamānamukhāṃbujaḥ || 25 ||
[Analyze grammar]

viṣṇuruvāca |
ayamevāvayorbrahmannanyonyotkarṣakāṃkṣiṇoḥ |
satyameva parīkṣāyai nikaṣaḥ samupasthitaḥ || 26 ||
[Analyze grammar]

amuṣya tejasāṃ rāśeraparicchedyasaṃpadaḥ |
ādyaṃtau jñātumekena na śakyaṃ dhruvamāvayoḥ || 27 ||
[Analyze grammar]

yaḥ paśyenmūlamagraṃ vā tejasosya svayaṃbhuvaḥ |
sa eva nāvabhyadhiko jagatāṃ nāthako'pi saḥ || 28 ||
[Analyze grammar]

naṃdikeśvara uvāca |
ityubhāvapi viniścitāśayau mūlamagramapi tasya vīkṣitum |
tejasotimahato babhūvatuḥ spardhayā viracitodyamau mithaḥ || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe brahmaviṣṇvormadhye tejomayaliṃgaprādurbhāvavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: