Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
tatastejomayaṃ staṃbhamanusṛtya pitāmahaḥ |
utpapātonmukho vegānnirālaṃbe nabhastale || 1 ||
[Analyze grammar]

drutamutpatatastasya pakṣāvegena vāritāḥ |
vyaśīryata samudvartāḥ praṇunnā iva vāyubhiḥ || 2 ||
[Analyze grammar]

sa vegādutpatandūraṃ nākṣṇorviṣayatāmagāt |
kevalaṃ dīrghadīrghaiva rekhā vyomni vyabhāvyata || 3 ||
[Analyze grammar]

māyāmarālo dadṛśe tejaḥstaṃbhasyapārśvataḥ |
saṃdhyāpayodharābhyarṇacārīva rajanīkaraḥ || 4 ||
[Analyze grammar]

prāgatyagādutpatatāṃ tato'dhvānaṃ payomucām |
vimānapadavīṃ paścāttārāvartaṃ tataḥ param || 5 ||
[Analyze grammar]

tejasāṃ yāni dhāmāni hyatyuccānyūrdhvacāriṇām |
aticakrāma vegena tānyasau kuhanākhagaḥ || 6 ||
[Analyze grammar]

maruto manaso vāpi javaḥ sūkṣmatarākṛteḥ |
so'bhūdadhaḥkṛtastena haṃsena gamanādinā || 7 ||
[Analyze grammar]

yathāyathā cotpapāta sudūraṃ śramitacchadaḥ |
tathātathā ca dadṛśe tejaḥstaṃbhaḥ samunnataḥ || 8 ||
[Analyze grammar]

atītya marutāṃ skaṃdhānsapta saṃprāptavismayaḥ |
bibhedāṃḍakaṭāhaṃ ca jvalaṃtaṃ tamudaikṣata || 9 ||
[Analyze grammar]

kathaṃ vā'dṛṣṭamūlasya sthātavyaṃ purato hareḥ |
avimocayataḥ śaurerasamāsamaśīrṣatām || 10 ||
[Analyze grammar]

anirvyūḍhapratijñasya dīrghaiḥ kiṃ vā mamāsubhiḥ |
tadatraupayikaṃ kiṃ syātkāryaṃ kā mā gatirmama || 11 ||
[Analyze grammar]

atisaṃdhitsato viṣṇuṃ kassahāyo bhaviṣyati |
ārjavaṃ naiva nirjetuṃ prativādinamakṣamaḥ || 12 ||
[Analyze grammar]

chadmanā vā tiraskuryānmānā hi mahatāṃ dhanam |
iti saṃcitayatyeva viriṃcau vyākulātmani || 13 ||
[Analyze grammar]

ākāśe dadṛśe nātidūre kimapi nirmalam |
aiṃdavī kimiyaṃ rekhā tasyāḥ kathamihāgamaḥ || 14 ||
[Analyze grammar]

yadvā mṛṇālaṃ tatsiṃdhau viyatyasyāṃ kutastu saḥ |
iti tasminsasaṃdehe nedīyastaṃ tadāgatam || 15 ||
[Analyze grammar]

abodhi ketakībarhamiti rājīvajanmanā |
tatparyuṣitamapyudyatsaurabhaṃ vastuśaktitaḥ || 16 ||
[Analyze grammar]

hiraṇyagarbho vimalamagṛhṇātketakacchadam |
gṛhītamātraṃ tenaitatsacaitanyaṃ kilābravīt || 17 ||
[Analyze grammar]

ketaka uvāca |
bho gṛhṇāsi kimarthaṃ tvaṃ muṃca māṃ viśramodyatam |
varṣāṇāṃ śatasāhasramutpatyaivaṃ vihāyasā || 16 ||
[Analyze grammar]

naṃdīśa uvāca |
tathā samedhamānaṃ taṃ dṛṣṭvā śramamakhidyata |
aciṃtayatpadmasūtiratyaṃtaṃ vihatāśayaḥ || 19 ||
[Analyze grammar]

anirvyūḍhapratijñāvānnīcatāmapi saṃśritaḥ |
ākrāṃtarodovivaraḥ kva rāśistejasāmasau || 20 ||
[Analyze grammar]

ahametatparīkṣāyāṃ kva paricchinna pauruṣaḥ |
bhajyete iva me pakṣau dṛśā cāṃdhāyate iva |
pradhvaṃsaṃta ivāṃgāni patāmīvāhamapyadhaḥ || 21 ||
[Analyze grammar]

kiṃ vānyadbahunoktena saha niśvāsavāyubhiḥ |
mama prāṇāśca niyataṃ nirgacchaṃtīva sāṃpratam || 22 ||
[Analyze grammar]

ahaṃkāramadagraṃthirayaṃ truṭatu cittataḥ |
mukuṃdena saha spardhā sā ca śīghṃ praṇaśyatu || 23 ||
[Analyze grammar]

yadeṣa rodaḥkuharapariṇāhādhikodyamaḥ |
aunnatyamayate'dyāpi tejastaṃbho yathā purā || 24 ||
[Analyze grammar]

tadasya tejasāṃ rāśernāhaṃ nārāyaṇo'thavā |
kāraṇaṃ dūrataścānye maheṃdrapramukhāḥ surāḥ || 25 ||
[Analyze grammar]

ito notpatituṃ śaktirasti me tannivarttaye |
iti niścitya manasā vidhātā jātavismayaḥ || 26 ||
[Analyze grammar]

pratyabhāṣata taṃ kastvaṃ kuto vā prāptavāniti |
sa ca pratyabravīdenaṃ vedhasaṃ ketakacchadaḥ || 27 ||
[Analyze grammar]

ketakacchada evāsaṃ sacaitanyaḥ śivājñayā |
tejastaṃbhātmanaḥ śaṃbhorasya mūrdhni ciraṃ sthitaḥ || 28 ||
[Analyze grammar]

bhūloka icchayā vastuṃ tataḥ saṃprāptavānaham || 29 ||
[Analyze grammar]

itthaṃ śrutvā ketakībarhavācaṃ labdhvāśvāsaṃ taṃ kilāṃbhojabhūtiḥ |
brūhi tvaṃ me tatkiyatyaṃtare vā tejaḥstaṃbhasyāgramityāvabhāṣe || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe brahmaṇā liṃgoparibhāgaśodhanavarṇanaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: