Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gautama uvāca |
śṛṇu devi purāvṛttaṃ kailāse merudhanvinā |
ādiṣṭastīrthayātrārthamahaṃ liṃgāni vīkṣitum || 1 ||
[Analyze grammar]

rudrakṣetre ca kedāre tathā badarikāśrame |
kāśyāṃ puṇyeṣu deśeṣu tathā śrīparvate śive || 2 ||
[Analyze grammar]

kāṃcīmukhyāsu puṇyāsu purīṣvapyagamaṃ tadā |
ṛṣibhirvibudhaiḥ sārthairgaṇairyogibhiruttamaiḥ || 3 ||
[Analyze grammar]

sthāpitāni ca liṃgāni svayaṃbhūni ca dṛṣṭavān |
tatratatra mahābhāge tīrthāni śivasannidhau || 4 ||
[Analyze grammar]

sevamānaḥ saśiṣyo'haṃ paryaṭanpṛthivīmimām |
evaṃ tīrthāni sarvāṇi gāhamāno vratānvitaḥ || 5 ||
[Analyze grammar]

tapāṃsi yajñakarmāṇi kurvanbhūmiṃ samācaran |
śivasmaraṇasaṃyuktaḥ śivaliṃgāni sannaman || 6 ||
[Analyze grammar]

sarvāṇi bhuvi puṇyāni deśametamupāśrayam |
atra devaṃ mahādevamavikeśaṃ triyaṃbakam || 7 ||
[Analyze grammar]

aruṇādriritikhyātaṃ parvataṃ liṃgamaikṣiṣi |
atra siddhā mahātmāno munayaśca dṛḍhavratāḥ || 8 ||
[Analyze grammar]

kaṃdamūlaphalāhārā dṛṣṭāḥ śoṇādri sevakāḥ |
astauṣamādimaṃ liṃgamaruṇādrimayaṃ mahat || 9 ||
[Analyze grammar]

ādyena brahmaṇā pūrvamarcitaṃ divyacakṣuṣā |
asau yastāmro aruṇa uta babhruḥ sumaṃgalaḥ || 10 ||
[Analyze grammar]

iti vedā stuvaṃti tvāmaruṇādrīśa saṃtatam |
namastāmrāya cāruṇāya śivāya paramātmane || 11 ||
[Analyze grammar]

sarvavedasvarūpāya nityāyāmṛtamūrttaye |
kālāya karuṇārdrāya dṛṣṭipeyāmṛtābdhaye || 12 ||
[Analyze grammar]

bhaktavātsalyapūrṇāya puṇyāya purabhedine |
darśanaṃ tava deveśa sarvadharmaphalapradam || 13 ||
[Analyze grammar]

bhuvi labdhavatā bhūyo nānyatkāryaṃ tapaḥ kvacit |
bhavatā karmabhūreṣā vartatedya nirodhitā || 14 ||
[Analyze grammar]

prārthayate svayaṃ vāsāndevāścātra tvadāśraye |
kālasaṃgrahasaṃjātaṃ phalaṃ labdhaṃ mayādhunā || 15 ||
[Analyze grammar]

anyatkṛtaṃ tapaḥ sarvaṃ tvaddarśanaphalaṃ mama |
īdṛśaṃ tava deveśa rūpamatyadbhutodayam || 16 ||
[Analyze grammar]

ekamadrimayaṃ liṃgaṃ na kvaciddṛṣṭavānbhuvi |
sūryeṃdvagnisusaṃyukta koṇatrayamanoharam || 17 ||
[Analyze grammar]

trimūrtirūpa deveśa dṛśyate te vapurmahat |
śaktitrayasvarūpeṇa kālatrayavidhānakam || 18 ||
[Analyze grammar]

trivedātmaṃ trikoṇāṃgaṃ liṃgaṃ te dṛṣṭamadbhutam |
trailokyarakṣaṇārthāya vitataṃ rūpamāsthitaḥ || 19 ||
[Analyze grammar]

dṛśyate vasudhābhāge śoṇādririti viśrutaḥ |
ajānatāṃ ca martyānāṃ samālokanamātrataḥ || 20 ||
[Analyze grammar]

vitaratyakhilānbhogānvyājakaruṇānidhiḥ |
arcayā rahitaṃ liṃgamanyaṃ śūnyamudāhṛtam || 21 ||
[Analyze grammar]

idaṃ tu pūjitaṃ devaiḥ sadā sarvavarapradam |
prasīda karuṇāpūrṇa śoṇācala maheśvara || 22 ||
[Analyze grammar]

trāyasva bhavabhītaṃ māṃ prapannaṃ bhaktavatsala |
draṣṭavyaṃ draṣṭametatte rūpamatyadbhutaṃ mahat || 23 ||
[Analyze grammar]

kṛtārthaya kṛpāsiṃdho śaraṇya śaraṇāgatam |
iti saṃstūyamāno me devaḥ śoṇācaleśvaraḥ || 24 ||
[Analyze grammar]

adarśayatparaṃ rūpaṃ divyamehītyuvāca mām |
prīto'smi bhavataḥ stotrairbhaktyā ca parayā bhṛśam || 25 ||
[Analyze grammar]

atraiva bhavato vāso nityamastu mamāṃtike |
saṃpūjaya ca māṃ nityaṃ bhuvi bhogaiḥ sanātanaiḥ || 26 ||
[Analyze grammar]

tapasā tapa sarveṣāṃ mahattvamiha darśaya |
pūrvaṃ kailāsaśikhare vasaṃtaṃ tvāṃ taponvitam || 27 ||
[Analyze grammar]

ādiśaṃ pṛthivībhāgaṃ śoṇādrau pūjayeti mām |
saptarṣipūjitā pūjā divi me saṃprakāśate || 28 ||
[Analyze grammar]

tathā nityārcanāyukta prakāśaya dharātale |
sarveṣāmeva jaṃtūnāṃ hitāya tvaṃ tapo'dhikaḥ || 29 ||
[Analyze grammar]

bhuvi māṃ pūjayārcābhirāgamoktābhirādarāt |
divyā mama mahāpūjā dṛśyā hi divi daivataiḥ || 30 ||
[Analyze grammar]

prakāśanīyā bhavatā pārthivī vasudhātale |
māhātmyaṃ pūrvamevoktaṃ yathāhamaruṇācalaḥ || 31 ||
[Analyze grammar]

sthito vasuṃdharābhāge mayā prītaṃ tu te bhṛśam |
ye vā saṃpūjayaṃti sma pūrvaṃ māṃ sukṛtādhikāḥ || 32 ||
[Analyze grammar]

tebhyastvamadhiko bhūmau prakāśasva śivārcanam |
ityādiṣṭo hi deveśaṃ praṇamya bhavabhaktimān || 33 ||
[Analyze grammar]

anvapṛcchaṃ dayāpūrṇamaruṇādrīśamānaman |
anāsādyamidaṃ rūpamagnirūpaṃ maheśvaram || 34 ||
[Analyze grammar]

kathamadyārcayāmyenaṃ martyalokocitārcanaiḥ |
ādeśamimamanvarthaṃ kathaṃ vā kalpayāmyaham || 35 ||
[Analyze grammar]

upāyamādiśa śrīmannabhigamyo yathā bhavān |
iti vijñāpito devaḥ śrīmāñchoṇācaleśvaraḥ || 36 ||
[Analyze grammar]

anvagrahīdaśeṣātmā praṇataṃ māṃ dayānidhiḥ |
ahaṃ tu sūkṣmaliṃgāni prakāśiṣye mahītale || 37 ||
[Analyze grammar]

āgamoktakriyābhedaiḥ pūjāṃ me pratipādaya |
paṃcāvaraṇasaṃyuktaṃ liṃgaṃ me sūkṣmamadbhutam || 38 ||
[Analyze grammar]

aruṇādrīśvarābhikhyaṃ saṃpūjaya tapobalaiḥ |
ityādiśya mahādevaḥ svayaṃbhu vimalaṃ mahat || 39 ||
[Analyze grammar]

rūpaṃ me darśayāmāsa sūkṣmaliṃgātmanā śivaḥ |
ālokya vimalaṃ liṃgaṃ sūkṣmaṃ tatsvayamucchritam || 40 ||
[Analyze grammar]

aśeṣā'varaṇopetaṃ kṛtārthahṛdayo'bhavam |
punarvyajñāpayaṃ devaṃ śambhumāśritavatsalam || 41 ||
[Analyze grammar]

āgamoktaprakārāṇāmanirīkṣyatvamāgatam |
kathaṃ tu tava rūpāṇāṃ nāmabhedānviyojitān || 42 ||
[Analyze grammar]

jānīyāṃ karuṇāmūrte svayamīśvara matprabho |
pūjakāstava ke vā syurmaṃdiraṃ vātra kīdṛśam || 43 ||
[Analyze grammar]

kathaṃ stotraṃ kathaṃ pūjā ke vātra paricārakāḥ |
sthānarakṣā kathaṃ vā syātke vātmaparirakṣakāḥ || 44 ||
[Analyze grammar]

kathaṃ vā mānuṣī pūjā nityā saṃvardhate tava |
āgatā bahavo devāḥ śraddheyaṃ manujaiḥ katham || 45 ||
[Analyze grammar]

prasīda parameśāna svayamājñāpayākhilam |
evaṃ vijñāpito devaḥ śoṇādrīśaḥ svayaṃ prabhuḥ || 46 ||
[Analyze grammar]

ājñāpayattadā devo viśvakarmāṇamāgatam |
sṛja tvaṃ nagaraṃ divyamaruṇākhyaṃ guṇādhikam || 47 ||
[Analyze grammar]

maṃdiraṃ mama divyaṃ ca mahāmaṇigaṇojjvalam |
tauryatrikaṃ saparyāṃgaṃ tanme sarvaṃ prakalpaya || 48 ||
[Analyze grammar]

ābabhāṣe śivaḥ śrīmānnāmabhedārcanakramam |
vrataṃ ca karuṇāmūrttiraruṇādrīśvaraḥ śivaḥ || 49 ||
[Analyze grammar]

śṛṇu tanme ca ye sṛṣṭā pūjārthaṃ paricārakāḥ |
śṛṇu gautama sarvaṃ me mānuṣaṃ pūjanakramam || 50 ||
[Analyze grammar]

ya eṣa sarvalokānāṃ kṣemāya prathate bhuvi |
idaṃ tejomayaṃ liṃgamatulaṃ dṛśyate mahat || 51 ||
[Analyze grammar]

aruṇādrīśvarābhikhyaṃ pūjyatāṃ satataṃ tvayā |
śaktirmamottare bhāge pūjyā nityodayā mudā || 52 ||
[Analyze grammar]

dadhatī sthānamāhātmyamapītakucanāmikā |
aruṇācalarājoyamavibhāgaḥ priyānvitaḥ || 53 ||
[Analyze grammar]

utsavārtho mahādevaḥ pūjyo bhogasutāvṛtaḥ |
bodhado bhaktalokasya dattābhayakaraḥ śivaḥ || 54 ||
[Analyze grammar]

sāraṃgaṃ paraśuṃ vibhratprasannavadanaḥ sadā |
umāskandeśvaraḥ śambhurdivyaratnavibhūṣaṇaḥ || 55 ||
[Analyze grammar]

ābhayā bhāsayaṃllokānavikuṇṭhaśriyānvitaḥ |
śakterutsavabhadre ca saṃpūjyā suṃdareśvarī || 56 ||
[Analyze grammar]

sarvabhūṣaṇasaṃyuktā śṛṅgārarasavarddhanī |
bālo gaṇapatiḥ pūjyaḥ purastādbhūtinandanaḥ || 57 ||
[Analyze grammar]

madaṃtikamalaṃkurvanbhakṣyairbhojyairbahūdayaiḥ |
matpārśvamavimuṃcaṃtī śoṇarekhāṃcitekṣaṇā || 58 ||
[Analyze grammar]

utsavārthā parā śaktiraṃtikasthaiva pūjyatām |
mukharāṃghripatiḥ śrīmānnṛtyaṃstāṃḍavapaṇḍitaḥ || 59 ||
[Analyze grammar]

utsavārthaṃ samabhyarcyaścakṣuragre'mṛteśvaraḥ |
śaktiścānyā mahābhāgā saṃpūjyā bhūvināyakā || 60 ||
[Analyze grammar]

dvāre nandī mahākālaḥ purastātsūryasaṃnibhaḥ |
bhaktānāṃ mama sarveṣāṃ pūjanaṃ cāpi kalpyatām || 61 ||
[Analyze grammar]

dakṣiṇe mātaraḥ pūjyā vighnaśāstṛsamanvitāḥ |
saṃpūjyo nairṛte koṇe vighnanāśo vināyakāḥ || 62 ||
[Analyze grammar]

skandaḥ śaktidharaścaivaiśānakoṇe samarcyatām |
liṃgāni ca manojñāni pūjanīyānyanantaram || 63 ||
[Analyze grammar]

maṃdiraṃ mama saṃpūjya dakṣiṇāmūrti dakṣiṇam |
paścime viṣṇurūpāṃkamagnirūpānvitaṃ tathā || 64 ||
[Analyze grammar]

uttare brahmarūpāṃkaṃ pūrve sāraṃgabhūyutam |
sarvadevaguṇopetaṃ sarvaśaktisamanvitam || 65 ||
[Analyze grammar]

apītakucanāthāyāḥ sarvaśaktisamanvitam |
maṃdiraṃ guru saṃpūjya dikpālakavadhūvṛtam || 66 ||
[Analyze grammar]

maṃdirasyāvanārthāya devīrvaibhavanāyakāḥ || 67 ||
[Analyze grammar]

kṣetrapālaṃ tu saṃpūjya sarvāvaraṇasaṃyutam |
putrasya trāṇamāyātā pūjyāruṇagirīśvarī || 68 ||
[Analyze grammar]

kālī bahuvidhāścānyā devatā vidhipālakāḥ |
utsavā vividhāḥ kalpyāḥ pratimāsamahodayāḥ || 69 ||
[Analyze grammar]

sṛjasva kanyakā divyāḥ śivadevārhaṇe ratāḥ |
nṛttagītakalābhijñā rūpasaubhāgyasaṃyutāḥ || 70 ||
[Analyze grammar]

cāruvibhramasaṃyuktāḥ kāmadā nityapāvanāḥ |
śiṣyānādiśa vedajñānsadācārasamujjvalān || 71 ||
[Analyze grammar]

divyopacārasaṃsiddhyai subhagāñchuddhacetasaḥ |
dīkṣitānvimalāñchuddhāñchaivāgamaviśāradān || 72 ||
[Analyze grammar]

śaivācāraprasiddhyarthamādiśābhyarcane mama |
mārddalāñchāṃkhikānvaiṇāṃstālikānveṇuvādakān || 73 ||
[Analyze grammar]

śaulbikānsṛja sadvidyāṃścaturvidyāviśāradān |
kṣatriyānvividhānvaiśyāñchūdrāṃśca śivasaṃmatān || 74 ||
[Analyze grammar]

catvāraśca maṭhāḥ kalpyāścaturdiktīrthavāsinām |
munīnāṃ śivabhaktānāṃ nirāśānāṃ nivāsataḥ || 75 ||
[Analyze grammar]

teṣu sthitā munīṃdrā me rakṣaṃtu śivapūjanam |
bhikṣamāṇāḥ punaḥ śaivā bhaktāḥ pāśupatā api || 76 ||
[Analyze grammar]

pālayaṃtu sadānye ca yuktāḥ kāpālikā api |
sarveṣāṃ jāyamānānāṃ jātānāṃ saṃbhaviṣyatām || 77 ||
[Analyze grammar]

avyāhatājñamārakṣyamidaṃ sthānaṃ mahībhṛtām |
bakulaśca mahānatra dṛśyate divyabhūruhaḥ || 78 ||
[Analyze grammar]

atra bhaktā vitanvantu śivakāryaviniścayam |
atra me dīyate dravyamaprekṣitaparāptaye || 79 ||
[Analyze grammar]

yattadakṣayyaphaladamārakṣyaṃ śivasevakaiḥ |
bhaktairvijñāpitaṃ cārthaṃ śroṣyāmi purataḥ sthitaiḥ || 80 ||
[Analyze grammar]

sarvaṃ saṃpādayiṣyāmi teṣāṃ cittānukūlakam |
aparādhasahasrāṇi kṣaṃsye māṃ svarcatāmaham || 81 ||
[Analyze grammar]

āgamoktā ca pūjeyaṃ mānuṣī nirmitā yataḥ |
grahīṣye tāmahaṃ sarvāmarcāṃ sarvāgamoditām || 82 ||
[Analyze grammar]

saṃkalpitaṃ bhavetkarma prītikṛnmama sevakaiḥ |
āgamārthānaśeṣāṃstvamālokya samayocitān || 83 ||
[Analyze grammar]

vidhāyābhyarcanābhedāṃllokarakṣākṛte mune |
kartavyā mahatī pūjā paurṇamāsyāṃ tu sādaram || 84 ||
[Analyze grammar]

satrāṇi vividhānyatra kartavyāni sahasraśaḥ |
vividhāni ca dānāni śaktyā caivāsya sannidhau || 85 ||
[Analyze grammar]

avyucchinnapradīpasya dātāro mama sannidhau |
tejomayamidaṃ rūpaṃ mama yāṃti na saṃśayaḥ || 86 ||
[Analyze grammar]

jalajaṃ tarujaṃ puṣpaṃ kakṣajaṃ ca latodbhavam |
dadate ye ca bhaktyā me te bhaviṣyaṃti bhūbhṛtaḥ || 87 ||
[Analyze grammar]

teṣāṃ purogataḥ sākṣādahaṃ jeṣyāmi vidviṣaḥ |
yasya yasya tu deśasya yo yo rājā tapodhikaḥ || 88 ||
[Analyze grammar]

tattatsamarddhitaṃ ramyaṃ saṃbhavaṃ dadate'tra me |
matsaṃnidhimupāgatya durātmāno'pi bhūmipāḥ || 89 ||
[Analyze grammar]

śivabhaktā bhṛśaṃ pūrṇā bhaviṣyaṃti na saṃśayaḥ || 90 ||
[Analyze grammar]

iti śaṃbhumukhotthitaṃ vacaḥ samupaśrutya vidhūtakalmaṣaḥ |
ahamānatavānvyajijñapaṃ kutukācchoṇagirīśvaraṃ śivam || 91 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe'ruṇeśvarārādhanāmāhātmyavarṇanaṃnāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: