Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārvatyuvāca |
kathamagnimayaṃ liṃgamabhigamyamabhūdbhuvi |
prāṇināmapi sarveṣāmupaśāṃtiṃ kathaṃ gataḥ || 1 ||
[Analyze grammar]

tīrthānāmudbhavaḥ puṇyātkathaṃ cāruṇaparvatāt |
upasaṃhṛtasarvāṃgaḥ kathaṃ vā vada me'calaḥ || 2 ||
[Analyze grammar]

gautama uvāca |
kṛte tvagnimayaḥ śailastretāyāṃ maṇiparvataḥ |
dvāparaṃ hāṭakagiriḥ kalau marakatācalaḥ || 3 ||
[Analyze grammar]

bahuyojanaparyaṃtaṃ kṛte vahnimaye sthite |
bahiḥ pradakṣiṇaṃ cakruḥ praśāmyati maharṣayaḥ || 4 ||
[Analyze grammar]

śanaiḥ śāṃtoruṇādrīśaḥ śrīmānabhyarthitaḥ suraiḥ |
lokaguptyarthamatyarthamupaśāṃto'ruṇācalaḥ || 5 ||
[Analyze grammar]

atha gaurī muniṃ prāha kathaṃ śāṃto'ruṇācalaḥ |
kathaṃ vā prārthayāmāsurdeveśaṃ tridaśā imam || 6 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā gautamastvabhyabhāṣata |
praśasya bhaktimatulāṃ tasyāstattvārthavedinīm || 7 ||
[Analyze grammar]

gautama uvāca |
agnirūpaṃ purā śailamāsādayitumakṣamāḥ |
purā surāḥ stutiṃ cakrurabhyarcya kratusaṃbhavaiḥ || 8 ||
[Analyze grammar]

bhagavannaruṇādrīśa sarvalokahitāvaha |
agnirūpo'pi saṃśāṃtaḥ prakāśasya mahītale || 9 ||
[Analyze grammar]

asau yastāmro aruṇa uta babhruḥ sumaṃgalaḥ |
iti tvāṃ sakalā vedāḥ stuvaṃti śivavigraham || 10 ||
[Analyze grammar]

namastāmrāyāruṇāya śivāya paramātmane |
vedavedya svarūpāya somāya sukharūpiṇe || 11 ||
[Analyze grammar]

tvadrūpamakhilaṃ deva jagadetaccarācaram |
nidhānamiva te rūpaṃ devānāmidamīkṣyate || 12 ||
[Analyze grammar]

varṣatāṃ ca payodānāṃ nirjharāṇāṃ ca bhūyasām |
salilopāyasaṃhāro yuktaste yugasaṃkṣaye || 13 ||
[Analyze grammar]

agnerāpaḥ samudbhūtāstvatto hi paramātmanaḥ |
viśvasṛṣṭiṃ vitanvati vicitraguṇa vaibhavāt || 14 ||
[Analyze grammar]

śīto bhava mahādeva śoṇācala kṛpānidhe |
sarveṣāmapi jīvānāmabhigamyo bhava prabho || 15 ||
[Analyze grammar]

iti stutaḥ suraiḥ sarverānatairbhaktavatsalaḥ |
sadyaḥ śītalatāṃ gacchannabhimyo'bhavatprabhuḥ || 16 ||
[Analyze grammar]

prāvarttata punarnadyo nirjharāśca bahūdakāḥ |
varṣatāmapi meghānāṃ na jagrāha jalaṃ bahu || 17 ||
[Analyze grammar]

tathāpi taruṇārkodyatkālāgniśatakoṭibhiḥ |
samānadīptirabhajajjīvānāmabhigamyatām || 18 ||
[Analyze grammar]

visṛjya viśvasalilaṃ nadīśca rasavikṣaraiḥ |
saṃpūryaḥ sakalairdevaḥ sarvadā saṃprakāśate || 19 ||
[Analyze grammar]

tīrthāni tāni tānyāsanparitaḥ prārthanāvaśāt |
dikpālānāṃ surāṇāṃ ca maharṣīṇāṃ mahātmanām || 20 ||
[Analyze grammar]

brahmovāca |
iti tasya vacaḥ śrutvā gaurī kutukasaṃyutā |
tīrthānāmudbhavaṃ sarva śrotuṃ samupacakrame || 21 ||
[Analyze grammar]

pārvatyuvāca |
kāni tīrthāni jātāni śoṇādrerlokaguptaye |
bhagavanbrūhi sakalaṃ tīrthānāmudbhavaṃ mama || 22 ||
[Analyze grammar]

iti tasyā vacaḥ śṛṇvangirīśātsaṃśrutaṃ purā |
tīrthānāmudbhavaṃ sarvaṃ vyākhyātumupacakrame || 23 ||
[Analyze grammar]

gautama uvāca |
aindraṃ nāma mahātīrthamiṃdrabhāge samutthitam |
tatra snātvā purā śakro brahmahatyāṃ vyapohayat || 24 ||
[Analyze grammar]

brahmatīrthaṃ punardivyaṃ vahniḥkoṇe samutthitam |
parastrīsaṃgamātpāpaṃ vahniḥ snātvātra cātyajat || 25 ||
[Analyze grammar]

yāmyaṃ nāma mahātīrthaṃ yamabhāge vijṛṃbhate |
atra snātvā yamo'tyākṣīdbhayaṃ brahmāstrasaṃbhavam || 26 ||
[Analyze grammar]

nairṛtaṃ tu mahātīrthaṃ nairṛtyāṃ diśi śobhate |
bhūtavetālavijayaṃ tatra snātvarṣayo gatāḥ || 27 ||
[Analyze grammar]

paścime vāruṇaṃ tīrthaṃ digbhāge ca prakāśate |
śalyakośaṃ purā lebhe snātvātra varuṇo nijam || 28 ||
[Analyze grammar]

vāyave vāyavīyaṃ ca tīrthamatra prakāśate |
tatra snātvā yayau vāyurjagatprāṇatvavaibhavam || 29 ||
[Analyze grammar]

uttare cātra digbhāge somatīrthamiti smṛtam |
tatra snātvā purā somo yakṣmarogādamuṃcata || 30 ||
[Analyze grammar]

aiśāne cātra digbhāge viṣṇutīrthamiti smṛtam |
tatra snātvā purā viṣṇuḥ śriyā ca saha saṃgataḥ || 31 ||
[Analyze grammar]

mārkaṇḍeyaḥ purā devi prārthayāmāsa śaṃkaram |
sadāśiva mahādeva devadeva jagatpate || 32 ||
[Analyze grammar]

bahūnāmiha tīrthānāmekatra syātsamāgamaḥ |
kenopāyena bhagavankṛpayā vada śaṃkara || 33 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā devadeva umāpatiḥ |
upāyaṃ darśayāmāsa munaye prītamānasaḥ || 34 ||
[Analyze grammar]

maheśvara uvāca |
sadopahāravelāyāṃ sarvatīrthasamuccayaḥ |
sannidhiṃ mama saṃprāptaḥ sevate gūḍharūpataḥ || 35 ||
[Analyze grammar]

nānyadanveṣaṇīyaṃ te tīrthamatra mahāmune |
mamopahāravelāyāṃ dṛśyate tīrthasaṃcayaḥ || 36 ||
[Analyze grammar]

tasmādbhaktiyutairnityaṃ sarvatīrthasamāgamaḥ |
munibhiśca suraiḥ sarvairnaivedyāṃte vilokyatām || 37 ||
[Analyze grammar]

iti devi purā devo mārkaḍeyāya śaṃkaraḥ |
upādiśadameyātmā tīrthasaṃdarśanakramam || 38 ||
[Analyze grammar]

gautama uvāca |
sarvāṇyapi ca puṇyāni tīrthāni śivasannidhau |
sadopahāravelāyāṃ dṛśyāni kila mānavaiḥ || 39 ||
[Analyze grammar]

vrataṃ tīrthaṃ tapo vedā yajñāśca niyamādayaḥ |
yogāśca śoṇaśaileśadarśanāddṛṣṭasaṃcarāḥ || 40 ||
[Analyze grammar]

niśamya vākyaṃ munipuṃgavasya praseduṣī parvatarājaputrī |
avocadatyadbhutametadatra tvayopadiṣṭaṃ bhuvi tīrthajālam || 41 ||
[Analyze grammar]

ahaṃ kṛtārthā tapatāṃ variṣṭha tvatsaṃgamātsaṃprati tīrthajālam |
prāptā namaste'stu tapoviśeṣa śivopi me'trādiśadeva kartum || 42 ||
[Analyze grammar]

kathaṃ girīśaḥ punaratra devaḥ sphuranmahāvahnivapurdharo'pi |
praśāṃtarūpaḥ parameśvaro'yamabhyarcanīyo bhuvi martyavargaiḥ || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe 'ruṇācalamāhātmye pūrvārdhe'ruṇācalasthavividhatīrthavarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: