Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gautama uvāca |
purā nārāyaṇaḥ kalpe śayānaḥ salilārṇave |
śeṣaparyaṃkaśayane kadācinnaiva budhyata || 1 ||
[Analyze grammar]

tamasā pūritaṃ viśvamapajñātamalakṣaṇam |
vīkṣya kalpāvasāne'pi viṣedurnityasūrayaḥ || 2 ||
[Analyze grammar]

aho kaṣṭamidaṃ rūpaṃ tamasā viśvamohanam |
yena kalpāvasānepi viṣṇurnādyāpi budhyate || 3 ||
[Analyze grammar]

jyotiṣaḥ puruṣaṃ pūrṇamapaśyaṃtaṃ surā api |
kathaṃ vā tamasaḥ śāṃtiṃ labheranparibhāvinaḥ || 4 ||
[Analyze grammar]

iti niścitya manasā devadevamumāpatim |
ciṃtayāmāsurātmasthaṃ tejorāśiṃ niraṃjanam || 5 ||
[Analyze grammar]

tataḥ prasanno bhagavāṃstejorāśirmaheśvaraḥ |
viśvāvanāya vijñaptaḥ praṇatairnityasūribhiḥ || 6 ||
[Analyze grammar]

tatastejomayācchaṃbhoḥ sphuliṃgāṃśusamudbhavāḥ |
udastaṃbhaṃta devānāṃ trayastriṃśacca koṭayaḥ || 7 ||
[Analyze grammar]

bodhitaḥ sakalairdevaiḥ samutthāya ramāpatiḥ |
prabhātaṃ vīkṣya sakalaṃ manasyevamacintayat || 8 ||
[Analyze grammar]

mayā tamasi udrekādakāle śayanaṃ kṛtam |
prabodhāya paraṃ jyotiḥ svayaṃ dṛṣṭaḥ sadāśivaḥ || 9 ||
[Analyze grammar]

jagadutpattikṛtyāni svayaṃ kartuṃ vyavasyati |
kiṃ mayātra punaḥ kāryaṃ brahmaṇā vā svayaṃbhuvā || 10 ||
[Analyze grammar]

dhiṅmāṃ sthitamanātmajñaṃ nidrayā hṛtacetasam |
athavā sarvakartāraṃ śaraṇaṃ yāmi śaṃkaram || 11 ||
[Analyze grammar]

sarvadoṣapraśamanaṃ sarvābhīṣṭaphalapradam |
pavitramalpapuṇyānāṃ durlabhaṃ śaṃbhudarśanam || 12 ||
[Analyze grammar]

ciṃtayannevamātmasthaṃ jyotirliṃgaṃ sadāśivam |
praṇanāma harirbhaktyā devamaṣṭāṃgato muhuḥ || 13 ||
[Analyze grammar]

viśvasraṣṭāramīśānaṃ tuṣṭāva duritacchidam |
atha tejomayaḥ śaṃbhuḥ śaraṇyaḥ śaraṇāgatam || 14 ||
[Analyze grammar]

anugṛhya kaṭākṣaistaṃ samuttiṣṭhetyabhāṣata |
utthāya karuṇāpūrṇaṃ śaṃbhuṃ caṃdrārddhaśekharam || 15 ||
[Analyze grammar]

namastribhuvaneśāya trimūrtiguṇadhāriṇe |
tridevavapuṣe tubhyaṃ tridṛśe tripuradruhe || 16 ||
[Analyze grammar]

tvameva jagatāmīśo nijāṃśairdevatāmayaiḥ |
kāryakāraṇarūpeṇa karoṣi svecchayā kriyāḥ || 17 ||
[Analyze grammar]

māṃ niyujya jagadguptau parimohya ca māyayā |
na doṣamuta saṃkalpaṃ vihātumapi necchasi || 18 ||
[Analyze grammar]

kiṃ karomi jaganmūrttau nyastabhāro'smyahaṃ tvayi |
na doṣamīhase nūnamakālaśayanena mām || 19 ||
[Analyze grammar]

hara śambho harerārtimanutāpaṃ samīkṣya saḥ |
ādideśa haraḥ śrīmānprāyaścittaṃ hareridam || 20 ||
[Analyze grammar]

aruṇācalarūpeṇa tiṣṭhāmi vasudhātale |
tasya darśanamātreṇa bhavitā te tamaḥ kṣayaḥ || 21 ||
[Analyze grammar]

pūrvasmai viṣṇave tatra varo datto mayā purā |
tadaiva taijasaṃ liṃgamaruṇācala saṃjñitam |
tejomayamidaṃ rūpaṃ praśāṃtaṃ lokarakṣaṇāt |
yadagnimayamavyaktamapāraguṇavaibhavam || 23 ||
[Analyze grammar]

nadīnāṃ nirjharāṇāṃ ca meghamuktāṃbhasāmapi |
aṃtarjyotirmayatvena layastatraiva dṛśyate || 24 ||
[Analyze grammar]

aṃdhānāṃ dṛṣṭilābhena paṃgūnāṃ pādasaṃcaraiḥ |
aputrāṇāṃ ca putrāptyā mūkānāṃ vākpravṛttibhiḥ || 25 ||
[Analyze grammar]

sarvasiddhipradānena sarvavyādhivimocanaiḥ |
sarvapāpapraśamanairyatsarvavaradaṃ sthitam || 26 ||
[Analyze grammar]

ityuktāṃtardadhe śambhurhariścaivāruṇācalam |
āgatya tapa āsthāya śoṇācalamupāsta ca || 27 ||
[Analyze grammar]

tamadriṃ parito dṛṣṭvā surānkānanasaṃśrayān |
ṛṣīṇāmāśramānpuṇyānsthāpayāmāsa vai hariḥ |
vedānsāṃgopaniṣadānsamaṃtānmūrtidhāriṇaḥ || 28 ||
[Analyze grammar]

sasarja divyarūpāṇāṃ śatamapsarasāṃ kulam |
nṛtyairgītaiśca vāditraissevadhvamiti cādiśat || 29 ||
[Analyze grammar]

snātvā brahmasarasyasminviṣṇuḥ kamalalocanaḥ |
pradakṣiṇaṃ cakārāmumaruṇādriṃ samarcitam || 30 ||
[Analyze grammar]

apāpaḥ sarvalokānāmādhipatyaṃ ca labdhavān |
ramayā sahito nityamabhirūpasurūpayā || 31 ||
[Analyze grammar]

bhāskarastejasāṃ rāśirasurairapi pīḍitaḥ |
brahmopadeśādānarca bhaktyāruṇagirīśvaram || 32 ||
[Analyze grammar]

nimajjya vimale tīrthe pāvane brahmanirmite |
pradakṣiṇaṃ cakārainamaruṇārdri svayaṃprabhum || 33 ||
[Analyze grammar]

aśeṣadaityavijayaṃ labdhvā merupradakṣiṇam |
lebhe ca paramaṃ tejaḥ paratejaḥpraṇāśanam || 34 ||
[Analyze grammar]

dakṣaśāpānalākrāṃtassomaḥ śivavacobalāt |
aruṇācalamabhyarcya labdharūpo'bhavatpunaḥ || 35 ||
[Analyze grammar]

agnirbrahmarṣiśāpena yakṣmarogaprapīḍitaḥ |
apūto'pi pavitro'bhūdaruṇācalasevayā || 36 ||
[Analyze grammar]

śakro vṛtraṃ balaṃ pākaṃ namuciṃ jṛṃbhamuddhṛtam |
śivalabdhavarāndaityānpurā hatvā jagatpatīn || 37 ||
[Analyze grammar]

pātakaiśca parikṣīṇastathā lokāṃtamāśritaḥ |
śambhuṃ prasādya tapasā śivena paricoditaḥ || 38 ||
[Analyze grammar]

aruṇādriṃ samabhyarcya vipāpo'bhūtsurādhipaḥ |
iṣṭvā ca hayamedhena prīṇayāmāsa śaṃkaram || 39 ||
[Analyze grammar]

labdhvā cendrapadaṃ śakraḥ śatamapsarasāṃkulam |
sevārthamādiśanchrīmāndivyaduṃdabhisevayā || 40 ||
[Analyze grammar]

puṣpameghānsamādiśya divyābhiḥ puṣpavṛṣṭibhiḥ |
samarcayati śoṇādriṃ divi nityaṃ ca vaṃdate || 41 ||
[Analyze grammar]

śeṣo'pi śoṇaśaileśaṃ samabhyarcya śivājñayā |
abhajatkāmarūpatvaṃ mahīmaṇḍaladhārakaḥ || 42 ||
[Analyze grammar]

anye nāgāśca gandharvāḥ siddhāścāpsarasāṃ gaṇāḥ |
dikpālāśca tamabhyarcya lebhire'pekṣitānvarān || 43 ||
[Analyze grammar]

devairaśeṣairdaityādīñjetukāmaiḥ samudyataiḥ |
prārthitaḥ sarvato'bhīṣṭavarado'ruṇabhūdharaḥ || 44 ||
[Analyze grammar]

tvaṣṭrā viracitākāra ādityastejasā tapan |
grahanāthastu śoṇādriṃ vilaṃghayitumudyataḥ || 45 ||
[Analyze grammar]

rathavāhāḥ punastasya śaktihīnāḥ śramaṃ gatāḥ |
so'pi śriyā vihīnaśca jātaḥ goṇādritejasā || 46 ||
[Analyze grammar]

nāśaknocca divaṃ gantuṃ sarvagatyāṃśumālinaḥ |
sa tu brahmopadeśena samārādhyāruṇācalam || 47 ||
[Analyze grammar]

prītyā tasmādvibhorlebhe mārgaṃ vyomno hayāñchubhān |
tataḥ prabhṛti tigmāṃśuḥ sa hi śoṇākhyaparvatam || 48 ||
[Analyze grammar]

na laṃghayati kiṃ tvasya pradakṣiṇaparikramaiḥ |
dakṣayāgaparidhvastā hīnāṃgāstridaśāḥ purā || 49 ||
[Analyze grammar]

aruṇācalamārādhya navānyaṃgāni lebhire |
pūṣā dantaṃ śikhī hastaṃ bhago netraṃ tvakhaṃḍitam || 50 ||
[Analyze grammar]

ghrāṇaṃ vāṇī ca lebhe sā śoṇācalaniṣevaṇāt |
bhārgavaḥ kṣīṇanetrassa viṣṇuhastakuśāgrataḥ || 51 ||
[Analyze grammar]

balidattāvanīdānajaladhārānirodhataḥ |
sa tu śoṇācalaṃ gatvā tapaḥ kṛtvātiduṣkaram || 52 ||
[Analyze grammar]

lebhe netraṃ ca pūtātmā bhāskarākhye girau sthitaḥ |
aruṇācalanāthasya sevayā sūryasārathiḥ || 53 ||
[Analyze grammar]

pratardanākhyo nṛpatirgrahītuṃ devakanyakām |
aruṇādripatergānaṃ kurvaṃtīṃ sādaro'bhavat || 54 ||
[Analyze grammar]

kṣaṇātkapimukho jāto maṃtribhiścodito nṛpaḥ |
pratyarpya tāṃ punaścānyāḥ prādādaruṇabhūbhṛte || 55 ||
[Analyze grammar]

tataścārumukhojātaḥ prasādādaruṇeśituḥ |
sāyujyamasmai sakalaṃ dattavānbhaktibhāvataḥ || 56 ||
[Analyze grammar]

aruṇācalanāthasyasaṃnidhau jñānadurbalaḥ |
gaṃdharvaḥ puṣpakākhyastu bhaktihīno hyagātpurā || 57 ||
[Analyze grammar]

tato vyāghramukhaṃ dṛṣṭvā gaṃdharvaparicārakāḥ |
kimetaditi sāścaryaṃ paprachuste parasparam || 58 ||
[Analyze grammar]

atha nārada nirdiṣṭamavajñāphalamātmanaḥ |
buddhvāruṇādriṃ saṃpūjya punaśca sumukho'bhavat || 59 ||
[Analyze grammar]

śivabhūmiriyaṃ khyātā parito yojanadvayam |
muktistatra pramītānāṃ kadāpi vilayo na hi || 60 ||
[Analyze grammar]

saptarṣayaḥ purā bhūmau śāpadoṣasamanvitāḥ |
siṣevireruṇādriṃ vai nātho jñātvā viniścayam || 61 ||
[Analyze grammar]

śāpamokṣaṃ dadau śrīmānsaptarṣīṇāṃ mahātmanām |
saptarṣibhiḥ kṛtaṃ tīrthaṃ sarvapāpavināśanam || 62 ||
[Analyze grammar]

śoṇācalasya nikaṭe dṛśyate pāvanaṃ śubham |
paṃgurmuniḥ śoṇaśailātpādau labdhuṃ samāgataḥ || 63 ||
[Analyze grammar]

aṃtarhitaprārthitārtho dāruhastapuṭe vahan |
jānucaṃkramaṇavyagraḥ śoṇanadyāstaṭaṃ gataḥ || 64 ||
[Analyze grammar]

dāruhastapuṭe tīrthe nicikṣepa pipāsataḥ |
jānucaṃkramaṇe tasmindhūrtastoyaṃ pipāsati || 65 ||
[Analyze grammar]

atha śoṇācalaṃ prāptaḥ kathaṃ vā dāruhastakaḥ |
kimetaditi taṃ pṛcchannādhāvatkalitatparaḥ || 66 ||
[Analyze grammar]

labdhapādaśca sahasā jagāma ca nijālayam |
nādrākṣītpuruṣaṃ tatra dāruhastau purogamau || 67 ||
[Analyze grammar]

svayaṃ gṛhītvā cālokya vavaṃde'ruṇaparvatam |
nanaṃda labdhacaraṇo labdharūpo mahāmuniḥ || 68 ||
[Analyze grammar]

vismayotphullanayanaiḥ śivabhaktairmahātmabhiḥ |
pūjito labdhapādaḥ sañjagāma ca yathāgatam || 69 ||
[Analyze grammar]

vālī śakrasutaḥ śrīmāñchraṃgādudayabhūbhṛtaḥ |
astācalasya śikharaṃ pratigantuṃ samudyataḥ || 70 ||
[Analyze grammar]

āluloke'ruṇagiriṃ madhye devanamaskṛtam |
ūrdhvaṃ gaṃtuṃ samudyuktaḥ kṣīṇavīryo'patadbhuvi || 71 ||
[Analyze grammar]

pitrā śakreṇa saṃgamya coditaḥ śoṇaparvatam |
liṃgaṃ taijasamabhyarcya labdhavīryo'bhavatpunaḥ || 72 ||
[Analyze grammar]

nalaḥ pūrvaṃ samabhyarcya svasṛṣṭā mānavapriyāḥ |
pālayāmāsa dharmātmā nītisārasamanvitaḥ || 73 ||
[Analyze grammar]

ilaḥ praviśya sahasā gaurīvanamakhaṃḍitam |
strībhāvaṃ samanuprāptaḥ papraccha svaṃ purodhasam || 74 ||
[Analyze grammar]

vaśiṣṭhena samādiṣṭaḥ śoṇādriṃ samapūjayat |
tapasārādhya deveśaṃ punaḥ puṃstvamupāgataḥ || 75 ||
[Analyze grammar]

somopadeśādbhaktyātha sasmārāruṇaparvatam |
īśānugrahato lebhe śāpamokṣaṃ tapodhikaḥ || 76 ||
[Analyze grammar]

lebhe ca paramaṃ sthānamaprāpyamamarairapi |
bharato mṛgaśāvasya smaraṇādāyuṣo'tyaye || 77 ||
[Analyze grammar]

na muktiṃ prāpa yogena mṛgajanmani saṃgataḥ |
patnīvirahajaṃ duḥkhaṃ prāptavānamitaṃ hariḥ || 78 ||
[Analyze grammar]

punarbhṛgūpadeśena śoṇādrimimamarcayan |
avatāreṣu sarveṣu sarvaduḥkhānyapākarot || 79 ||
[Analyze grammar]

sarasvatī ca sāvitrī śrīrbhūmiḥ saritastathā |
abhyarcya śoṇaśaileśamāpado niratāriṣuḥ || 80 ||
[Analyze grammar]

bhāskaraḥ pūrvadigbhāge viśvāmitrastu dakṣiṇe |
paścime varuṇo bhāge triśūlaṃ cottarāśrayam || 81 ||
[Analyze grammar]

yojanadvayaparyaṃte sīmāḥ śaileṣu saṃsthitāḥ |
catasro devatāstvetāḥ sevaṃte śoṇaparvatam || 82 ||
[Analyze grammar]

sthitāḥ sīmāvasāneṣu śoṇādrīśamavasthitam |
namaṃti devāścatvāraḥ śivaṃ śoṇācalākṛtim || 83 ||
[Analyze grammar]

asyottarasmiñchikhare dṛśyate vaṭabhūruhaḥ |
siddhaveṣaḥ sadaivāste yasya mūle maheśvaraḥ || 84 ||
[Analyze grammar]

yasya cchāyātimahatī sarvadā maṇḍalākṛtiḥ |
lakṣyate vismayopetaiḥ sarvadā devamānavaiḥ || 85 ||
[Analyze grammar]

aṣṭabhiḥ parito liṃgairaṣṭadikpālapūjitaiḥ |
aṣṭāsu saṃsthitairdikṣu śobhate hyupasevitaḥ || 86 ||
[Analyze grammar]

nṛpāṇāṃ śambhubhaktānāṃ śaṃkarājñānupālinām |
atraiva mahadāsthānamādidevena nirmitam || 87 ||
[Analyze grammar]

bakulaśca mahāṃstatra sadārthitaphalapradaḥ |
āgamārthavidā mūle vāmadevena sevyate || 88 ||
[Analyze grammar]

agastyaśca vaśiṣṭhaśca saṃpūjyāruṇabhūdharam |
saṃsthāpya liṃge vimale tepāte tādṛśaṃ tapaḥ || 89 ||
[Analyze grammar]

hiraṇyagarbhatanayaḥ purā śoṇanadaḥ pumān |
atra tīvraṃ tapastaptvā gaṃgābhimukhago'bhavata || 90 ||
[Analyze grammar]

atra śoṇanadī puṇyā pravahatyamalodakā |
veṇā ca puṇyataṭinī paritaḥ sevate'calam || 91 ||
[Analyze grammar]

vāyavyāśca diśo bhāge vāyutīrthaṃ ca śobhate |
tatra snātvā marutpūrvaṃ jagatprāṇatvamāptavān || 92 ||
[Analyze grammar]

uttare'sya girestīrthaṃ suvarṇakamalojjvalam |
divyasaugaṃdhikākīrṇaṃ haṃsabhṛṃgamanoharam || 93 ||
[Analyze grammar]

kauberaṃ tīrthameśānyāmaiśānyaṃ tīrthamuttamam || 94 ||
[Analyze grammar]

tasyaiva paścime bhāge viṣṇuḥ kamalalocanaḥ |
snātvā viṣṇutvamabhajatkamalālālitākṛtiḥ || 95 ||
[Analyze grammar]

navagrahāḥ purā tatra snātvā grahapadaṃ gatāḥ |
navagrahaprasādaśca jāyate tatra majjatām || 96 ||
[Analyze grammar]

durgā vināyaka skando kṣetrapālaḥ sarasvatī |
rakṣaṃti paritastīrthaṃ grāhayametadanantaram || 97 ||
[Analyze grammar]

gaṃgā ca yamunā caiva godāvarī sarasvatī |
narmadāsindhukāveryaḥ śoṇaḥ śorṇanadī ca sā || 98 ||
[Analyze grammar]

etā gūḍhā niṣevaṃte pūrvādyāśāsu saṃtatam |
naśyaṃtyaḥ sakalaṃ pāpamātmakṣetrasamudbhavam || 99 ||
[Analyze grammar]

anyāśca sarito divyāḥ pārthivyaśca śubhodakāḥ |
udajṛṃbhaṃta sahasā śoṇādrīśaprasādataḥ || 100 ||
[Analyze grammar]

āgastyaṃ dakṣiṇe bhāge tīrthaṃ mahadudāhṛtam |
sarvabhāṣārthasaṃsiddhirjāyate tatra majjatām || 101 ||
[Analyze grammar]

atrāgastyaḥ samāgatya snātvā munigaṇāvṛtaḥ |
abhyarcayati śoṇādriṃ māsi bhādrapade sadā || 102 ||
[Analyze grammar]

vāśiṣṭhamuttare bhāge tīrthaṃ divyaṃ śubhodayam |
sarvavedārthasaṃsiddhirjāyate tatra majjanāt || 103 ||
[Analyze grammar]

atra meroḥ samāgatya vaśiṣṭho bhagavānṛṣiḥ |
karotyāśvayuje māsi śoṇādrīśaniṣevaṇam || 104 ||
[Analyze grammar]

gaṃgānāma mahattīrthaṃ pūrvottaradiśi sthitam |
tatra snānādbhavennṛṇāṃ sarvapātakanāśanam || 105 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ sarvāḥ kārttike māsi saṃgatāḥ |
atrāruṇādrināthasya sevāṃ kurvaṃti sādaram || 106 ||
[Analyze grammar]

brāhmyaṃ nāma mahātīrthamaruṇādrīśasannidhau |
tasyopasaṃgamātsadyo brahmahatyādi naśyati || 107 ||
[Analyze grammar]

mārge māsi samāgatya brahmalokātpitāmahaḥ |
snātvā tatpratyahaṃ devamarcayatyaruṇācalam || 108 ||
[Analyze grammar]

pauṣe māsi samāgatya snātvā tīrthe nijaiḥ suraiḥ |
mahendraḥ śoṇaśaileśamabhyarcayati śaṃkaram || 109 ||
[Analyze grammar]

śaivaṃnāma mahātīrthaṃ saṃnidhau tatra vartate |
rudro brahmakapālena saha tatra nyamajjata || 110 ||
[Analyze grammar]

atra śambhurgaṇaiḥ sārddhaṃ māghe māsi prasīdati |
prāyaścittāni sarvāṇi nṝṇāṃ saphalayanbhuvi || 111 ||
[Analyze grammar]

āgneyamagnidigbhāge tīrthaṃ saubhāgyadāyakam |
agniratra purā snātvā svāhayā saṃgataḥ sukhī || 112 ||
[Analyze grammar]

anaṃgopi smaraḥ snātvā phālgune māsi saṃgataḥ |
abhyarcya śoṇaśaileśamabhūtsarvasukhādhipaḥ || 113 ||
[Analyze grammar]

diśi dakṣiṇapūrvasyāṃ vaiṣṇavaṃ tīrthamadbhutam |
brahmarṣayaḥ sadā tatra vasaṃti kṛtakautukāḥ || 114 ||
[Analyze grammar]

caitre māsi samāgatya viṣṇustatra ramāpatiḥ |
snātvābhyarcyāruṇādrīśamabhavallokanāyakaḥ || 115 ||
[Analyze grammar]

sauraṃnāma mahātīrthaṃ kauberadiśi jṛṃbhitam |
sarvarogopaśāṃtiśca jāyate tatra majjanāt || 116 ||
[Analyze grammar]

vaiśākhe māsi dinakṛtsnātvātreśaṃ niṣevate |
vālakhilyaiḥ samaṃ śrīmānvedaiśca saha saṃgataḥ || 117 ||
[Analyze grammar]

āśvinaṃ pāvanaṃ tīrthamīśabrahmottare sthitam |
āplutau bhipajau dasrau pūtāvatra nimajjanāt || 118 ||
[Analyze grammar]

atrāśvinau samāgatya snātvābhyarcya ca śaṃkaram |
dakṣiṇe śoṇa śailasya nikaṭe varttate śubham || 119 ||
[Analyze grammar]

kāmadaṃ mokṣadaṃ caiva tīrthaṃ pāṃḍavasaṃjñitam |
purā hi pāṃḍavāstatra majanātkṣitināyakāḥ || 120 ||
[Analyze grammar]

atra dhātrī samāgatya sarvauṣadhiphalānvitā |
jyeṣṭhe māsi samaṃ devairārcayaccāruṇācalam || 121 ||
[Analyze grammar]

āṣāḍhe māsi saṃtyaktā viśvedevā mahābalāḥ |
abhyarcya śoṇaśaileśamāgacchanmakharādhyatām || 122 ||
[Analyze grammar]

vaiśvadevaṃ mahātīrthaṃ somasūryottarāśrayam |
viśvādhipatyamatulaṃ labhyate tatra majjanāt || 123 ||
[Analyze grammar]

parito lakṣyate tīrthaṃ pūrvasyāṃ diśi śobhane |
atra lakṣmīḥ purā snātvā lebhe puruṣamuttamam || 124 ||
[Analyze grammar]

uttarasyāṃ diśi purā puṇyā skaṃdanadī sthitā |
atra snātvā purā skaṃdaḥ saṃprāpto vipulaṃ balam || 125 ||
[Analyze grammar]

paścimasyāṃ diśi khyātā parā kuṃbhanadī śubhā |
agastyaḥ kuṃbhakaḥ kuṃbhastatra nityaṃ vyavasthitaḥ || 126 ||
[Analyze grammar]

gaṃgā ca mūlabhāgasthā yamunā gagane sthitā |
somodbhavā śirobhāge sevaṃte śoṇaparvatam || 127 ||
[Analyze grammar]

bahūnyapi ca tīrthāni saṃbhūtāni samaṃtataḥ |
teṣāṃ bhedānpurā vettuṃ mārkaṇḍeyastu nāśakat || 128 ||
[Analyze grammar]

tapobhirbahubhissoyaṃ śoṇādrīśamatoṣayat |
prārthayāmāsa ca varaṃ prītāttasmānmunīśvaraḥ || 129 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
bhagavannaruṇādrīśa tīrthabhedāḥ sahasraśaḥ |
prakhyātāśca prakāśaṃte durbodhāstvalpacetasām || 130 ||
[Analyze grammar]

kathamekatra sāṃnidhyaṃ labheranbhuvi mānavāḥ |
aparyāptaśca bhavati pṛthageṣāṃ niṣevaṇe || 131 ||
[Analyze grammar]

aṃtarnigūḍhatejāstvaṃ gatvā yassakalaiḥ suraiḥ |
āraṇyase kuru tathā śoṇādrisparśabhīrubhiḥ || 132 ||
[Analyze grammar]

ahaṃ ca śaṃbhumabhyarcya tapasāruṇaparvatam |
sarvalokopakārārthaṃ sūkṣma liṃgamapūjayam || 133 ||
[Analyze grammar]

viśvakarmakṛtaṃ divyaṃ vimānaṃ vividhotsavam |
saṃkalpya sakalānbhogānnityānajanayatpunaḥ || 134 ||
[Analyze grammar]

dharmaśāstrāṇi vividhānyavāpurmunipuṃgavāḥ |
śivakāryāṇi sarvāṇi cakrubhaktisamanvitāḥ || 135 ||
[Analyze grammar]

mayā ca śaṃbhumabhyarcya kṛtāgnyāhutisaṃbhavāḥ |
sapta kanyā varārohāḥ pūjārthaṃ viniyojitāḥ || 136 ||
[Analyze grammar]

hataśatrugaṇaibhūpairlabdharājyaiḥ purā nṛpaiḥ |
pratyekaṃ vividhairbhogaiḥ śoṇaśailādhiporcitaḥ || 137 ||
[Analyze grammar]

idamanubhavavaibhavaṃ vicitraṃ duritaharaṃ śivaliṃgamadrirūpam |
amalamanabhigamyanāmadheyaṃ varamaruṇādrināyakaṃ bhajasva || 138 ||
[Analyze grammar]

avanatajanarakṣaṇocitasya smaraṇanirākṛtaviśvakalmaṣasya |
bhajanamamitapuṇyarāśiyogādaruṇagireḥ kṛtinaḥ paraṃ labhasva || 139 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe'ruṇācalasthavividhatīrthamāhātmyavarṇanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: