Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
araṇyādgautamaṃ śāṃtamuṭajadvāra āgatam |
pratyādhātuṃ pravavṛte śivabhaktirjaganmayī || 1 ||
[Analyze grammar]

āluloke samāyātaṃ gautamaṃ śiṣyasevitam |
laṃbamānaśiraḥśmaśrusampūrṇamukhamaṇḍalam || 2 ||
[Analyze grammar]

jaṭābhiratitāmrābhistīrthasnānaviśuddhibhiḥ |
nyastarudrākṣamaṇibhirjvālābhiriva pāvakam || 3 ||
[Analyze grammar]

bhasmatripuṇḍrakopetaviśālaniṭilojvalam |
śuklayajñopavītena pūrṇaṃ rudrākṣadāmabhiḥ || 4 ||
[Analyze grammar]

dadhānaṃ valkale rakte tapaḥ kṛśitavigraham |
japaṃtaṃ vaidikānmaṃtrānrudraprītikarānbahūn || 5 ||
[Analyze grammar]

śambhunāvasitodāttasārūpyamiva bhāṣitam |
tejonidhiṃ dayāpūrṇaṃ pratyakṣamiva bhāskaram || 6 ||
[Analyze grammar]

ālokya taṃ mahātmānaṃ vṛddhaṃ śaṃbhupadāśrayam |
kṛtāṃjalipuṭā gaurī praṇantumupacakrame || 7 ||
[Analyze grammar]

kṛtāṃjaliṃ munirvīkṣya samastajagadambikām |
kimetaditi sāścaryaṃ vārayanpraṇanāma saḥ || 8 ||
[Analyze grammar]

svāgataṃ gauri subhage lokamātardayānidhe |
vyājena bhaktasaṃrakṣāṃ kartumatrāgatāsyaho || 9 ||
[Analyze grammar]

aho mānye mānyamarthaṃ vijñāyaiva purā vayam |
pṛthagbhāvamivālaṃbya śiṣyādibhiḥ samāgatāḥ || 10 ||
[Analyze grammar]

yaddevi te na cetkiṃcinmāyāvilasitannijam |
tataḥ prapaṃcasaṃsiddhiḥ kathameva bhaviṣyati || 11 ||
[Analyze grammar]

tiṣṭhatvaśeṣaṃ me vaktuṃ māyāvilasitaṃ tava |
na śakyate yannirṇetuṃ tvadīyaiśca kadācana || 12 ||
[Analyze grammar]

āsyatāṃ pāvane śuddhaṃ āsane kuśanirmite |
gṛhyatāṃ pādyamarghaṃ ca dattaṃ ca vidhivanmayā || 13 ||
[Analyze grammar]

iti śiṣyaiḥ samānīte darbhāṃke paramāsane |
āsīnāmaṃbikāṃ vṛddho munirānarca bhaktimān || 14 ||
[Analyze grammar]

nivedya sakalāṃ pūjāṃ bhaktibhāvasamanvitaḥ |
gauryā samabhyanujñātaḥ svayamapyāsane sthitaḥ || 15 ||
[Analyze grammar]

uvāca daśanajyotsnāparidhautadiśāmukhaḥ |
pulakāṃcitasarvāṃgaḥ sānaṃdāśru sagadgadam || 16 ||
[Analyze grammar]

aho devasya māhātmyaṃ śambhoramitatejasaḥ |
sadbhakta rakṣaṇāya tvāmādiśadbhaktavatsalaḥ || 17 ||
[Analyze grammar]

asiddhamanyallabdhavyaṃ kiṃ vānyattava vidyate |
ambaitadbhaktimāhātmyaṃ saṃdarśayitumīśvaraḥ || 18 ||
[Analyze grammar]

kailāsaśailavṛttāṃtaḥ kaṃpātaṭatapaḥsthitaḥ |
aruṇādrisamādeśaḥ sarvaṃ jñātamidaṃ mayā || 19 ||
[Analyze grammar]

āgatāsi mahābhāge bhaktāśramamimaṃ svayam |
snehena karuṇāmūrte karttavyamupadiśyatām || 20 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā maharṣeḥ sarvavedinaḥ |
aṃbikā prāha kutukātstuvantī taṃ mahāmunim || 21 ||
[Analyze grammar]

mahāvaibhavametatte devadevaḥ svayaṃ śivaḥ |
madhye tapasvināṃ tvaṃ tu draṣṭavya iti cādiśat || 22 ||
[Analyze grammar]

āgamānāṃ śivoktānāṃ vedānāmapi pāragaḥ |
tapasā śaṃbhubhaktānāṃ tvameva śivasaṃmataḥ || 23 ||
[Analyze grammar]

aruṇācala nāmnāhaṃ tiṣṭhāmītyabravīcchivaḥ || |
asyācalasya māhātmyaṃ śrotavyaṃ ca bhavanmukhāt || 24 ||
[Analyze grammar]

prāptāsmyahaṃ tapaḥ kartumaruṇācalasannidhau |
bhavatāṃ darśanādeva svayamīśaḥ prasīdati || 25 ||
[Analyze grammar]

śivabhaktena saṃbhāṣā śivasaṃkīrttanaśravaḥ |
śivaliṃgārcanaṃ loke vapurgrahaphalodayaḥ || 26 ||
[Analyze grammar]

tasmānmamaitanmāhātmyaṃ śrotavyaṃ bhavato mukhāt |
suvyaktamupadeśena jñānato'si pitā mama || 27 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā gautamastapasāṃ nidhiḥ |
ācakhyau giriśaṃ dhyāyannaruṇācalavaibhavam || 28 ||
[Analyze grammar]

ajñātamiva yatkiṃcitpṛcchyate ca punastvayā |
avaimi sarvavidyānāṃ māyā śaivī tvameva sā || 29 ||
[Analyze grammar]

athavā bhaktavaktreṇa śivavaibhavasaṃśravaḥ |
śikṣaṇaṃ śāṃbhavaṃ teṣāṃ tava tuṣṭeśca kāraṇam || 30 ||
[Analyze grammar]

paṭhitānāṃ ca vedānāṃ yadāvṛttaphalāvaham |
vadatāṃ śṛṇvatāṃ loke śivasaṃkīrttanaṃ tathā || 31 ||
[Analyze grammar]

saphalānyadya sarvāṇi tapāṃsi caritāni me |
yadahaṃ śaṃbhunādiṣṭaṃ māhātmyaṃ kīrttaye śrutam || 32 ||
[Analyze grammar]

śivāśivaprasādena māhātmyamidamadbhutam || 33 ||
[Analyze grammar]

aruṇācalamāhātmyaṃ duritakṣayakāraṇam |
śrūyatāmanavadyāṃgi purāvṛttamidaṃ mahat || 34 ||
[Analyze grammar]

aruṇādrimayaṃ liṃgamāvirbhūtaṃ yathā purā |
na śakyate punarvaktumaśeṣaṃ vaktrakoṭibhiḥ || 35 ||
[Analyze grammar]

aruṇācalamāhātmyaṃ brahmaṇāmapi koṭibhiḥ |
brahmaṇā viṣṇunā pūrvaṃ somabhāskaravahnibhiḥ || 36 ||
[Analyze grammar]

indrādibhiśca dikpālaiḥ pūjitaścāṣṭasiddhaye |
siddhacāraṇagaṃdharva yakṣavidyādharoragaiḥ || 37 ||
[Analyze grammar]

khagaiśca munibhirdivyaiḥ siddhayogibhirarcitaḥ |
tattatpāpanivṛttyarthaṃ tattadīpsitasiddhaye || 38 ||
[Analyze grammar]

ārādhito'yaṃ bhagavānaruṇādripatiḥ śivaḥ |
dṛṣṭo harati pāpāni sevito vāṃchitapradaḥ || 39 ||
[Analyze grammar]

kīrtitopi janairdūraiḥ śoṇādririti muktidaḥ |
tejaḥstaṃbhamayaṃ rūpamaruṇādririti śrutam || 40 ||
[Analyze grammar]

dhyāyanto yoginaścitte śivasāyujyamāpnuyuḥ |
dattaṃ hutaṃ ca yatkiṃcijjaptaṃ cānyattapaḥ kṛtam || 41 ||
[Analyze grammar]

akṣayyaṃ bhavati prāptamaruṇācalasaṃnidhau |
purā brahmā ca viṣṇuśca śivatejoṃśasaṃbhavau || 42 ||
[Analyze grammar]

sāhaṃkārau yuyudhatuḥ parasparajigīṣayā |
tathā tayorgarvaśāṃtyai yogidhyeyaḥ sadāśivaḥ || 43 ||
[Analyze grammar]

agnitejomayaṃ rūpamādimadhyāṃtavarjitam |
saṃprāpya tasthau tanmadhye diśo daśa vibhāsayan || 44 ||
[Analyze grammar]

tejaḥstaṃbhasya tasyātha draṣṭumādyaṃtabhāgayoḥ |
haṃsakroḍatanū kṛtvā jagmaturdyāṃ rasātalam || 45 ||
[Analyze grammar]

tau viṣaṇṇamukhau dṛṣṭvā bhagavānkaruṇānidhiḥ |
āvirbabhūva ca tayorvaraṃ prādādabhīpsitam || 46 ||
[Analyze grammar]

tatprārthitaśca deveśo yātaḥ sthāvaraliṃgatām |
aruṇādririti khyātaḥ praśāṃtaḥ saṃprakāśate || 47 ||
[Analyze grammar]

divyadundubhinirghoṣairapsarogītanarttanaiḥ |
pūjyate taijasaṃ liṃgaṃ puṣpavṛṣṭiśataiḥ sadā || 48 ||
[Analyze grammar]

brahmaṇāmapyatītānāṃ purā ṣaṇṇavateḥ prabhuḥ |
viṣṇunābhisamudbhūto brahmā lokānsasarja hi || 49 ||
[Analyze grammar]

sa kadācittapovighnaṃ kartukāmena yoginām |
iṃdreṇa prārthito brahmā sasarja lalitāṃ striyam || 50 ||
[Analyze grammar]

lāvaṇyaguṇasaṃpūrṇāmālokya kamalekṣaṇām |
mumoha kaṃdarpaśaraiḥ sa viddhahṛdayo vidhiḥ || 51 ||
[Analyze grammar]

spraṣṭukāmaṃ tamālokya brahmāṇaṃ kamalāsanam |
natvā pradakṣiṇavyājādgaṃtumaicchadvarāpsarāḥ || 52 ||
[Analyze grammar]

asyāṃ pradakṣiṇāṃ bhaktyā kurvāṇāyāṃ prajāpateḥ |
catasṛbhyo'pi digbhyo'sya mukhānyudabhavankṣaṇāt || 53 ||
[Analyze grammar]

sā bālā pakṣiṇī bhūtvā gaganaṃ samagāhata |
punaśca khagarūpeṇa samāyāṃtaṃ samīkṣya sā || 54 ||
[Analyze grammar]

śaraṇaṃ yācamānā sā śoṇādrimimamāśrayat |
brahmaṇā viṣṇunā ca tvamadṛṣṭapadaśekharaḥ || 55 ||
[Analyze grammar]

rakṣa māmaruṇādrīśa śaraṇya śaraṇāgatām |
iti tasyāṃ bhayārttāyāṃ krośaṃtyāmaruṇācalāt || 56 ||
[Analyze grammar]

udabhūtsthāvarālliṃgādvyādhaḥ kaściddhanurddharaḥ |
saṃdhāya sāyakaṃ cāpe sameghagaganadyutiḥ || 57 ||
[Analyze grammar]

niṣāde purato dṛṣṭe mohastasya nanāśa hi |
tataḥ prasannahṛdayotinamraḥ kamalodbhavaḥ || 58 ||
[Analyze grammar]

namaścakre śaraṇyāya śoṇādripataye tadā |
sarvapāpakṣayakṛte namastubhyaṃ pinākine || 59 ||
[Analyze grammar]

aruṇācalarūpāya bhakvavaśyāya śaṃbhave |
ajānatāṃ svabhaktānāmakarmavinivarttane || 60 ||
[Analyze grammar]

tvadanyaḥ kaḥ prabhuḥ kartumaśakyaṃ cāpi dehinām |
upasaṃhara me dehaṃ tejasā pāpaniścayam || 61 ||
[Analyze grammar]

anyaṃ vā sṛja viśvātmanbrahmāṇaṃ lokasṛṣṭaye |
atha tasya vacaḥ śrutvā śivo dīnasya vedhasaḥ || 62 ||
[Analyze grammar]

uvāca karuṇāmūrtirbhūtvā caṃdrārddhaśekharaḥ |
dattaḥ kālastava mayā puraiva na nivartyate || 63 ||
[Analyze grammar]

kaṃ vā rāgādayo doṣā na bādheranprabhusthitam |
 tasmāddūrasthito'pyetadaruṇācalasaṃjñitam || 64 ||
[Analyze grammar]

bhajasva taijasaṃ liṃgaṃ sarvadoṣanivṛttaye |
vācikaṃ mānasaṃ pāpaṃ kāyikaṃ vā ca yadbhavet || 65 ||
[Analyze grammar]

vinaśyati kṣaṇātsarvamaruṇācaladarśanāt |
pradakṣiṇā namaskāraiḥ smaraṇairarcanaiḥ stavaiḥ || 66 ||
[Analyze grammar]

aruṇādrirayaṃ nṛṇāṃ sarvakalmaṣanāśanaḥ |
kailāse meruśṛṃge vā svasthāneṣu kalādriṣu || 67 ||
[Analyze grammar]

saṃdṛśyaḥ kaścidevāhamaruṇādrirayaṃ svayam |
yacchṛṃgadarśanānnṝṇāṃ cakṣurlābhena kevalam || 68 ||
[Analyze grammar]

bhavetsarvāghanāśaśca lābhaśca jñānacakṣuṣaḥ |
madaṃśasaṃbhavo brahmā svanāmnā brahmapuṣkare || 69 ||
[Analyze grammar]

atra snātaḥ purā brahmanmoho'gājjagatīpateḥ |
snātvā tvaṃ brahmatīrthe māṃ samabhyarcya kṛtāṃjaliḥ || 70 ||
[Analyze grammar]

maunī pradakṣiṇaṃ kṛtvā viśvātmanbhava vijvaraḥ || 71 ||
[Analyze grammar]

iti vacanamudīrya viśvanāthaṃ sthitamaruṇācalarūpato maheśam |
atha sarasi nimajya padmajanmā duritaharaṃ samapūjayatkrameṇa || 72 ||
[Analyze grammar]

imamaruṇagirīśameṣa vedhā yamaniyamādiviśuddhacittayogaḥ |
sphuṭataramabhipūjya sopacāraṃ gatadurito'tha jagāma cādhipatyam || 73 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe brahmapuṣkaramāhātmyavarṇanaṃnāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: