Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
athābhyadhatta vijayā praṇamya jagadambikām |
sāṃtvayantī stutiśatairupāyaiḥ śivadarśanaiḥ || 1 ||
[Analyze grammar]

devi tvamavinābhūtā sadā devena śaṃbhunā |
prāṇeśvarī tvamekāsi śaktistasya parātmanaḥ || 2 ||
[Analyze grammar]

tathā māyāṃ tvamātmīyāṃ saṃdarśayitumīhase |
pṛthagbhāvamiveśānaḥ prakāśayati na svayam || 3 ||
[Analyze grammar]

ādeśaṃ pratigṛhyaiva samupetāsi pārvati |
alaṃghanīyā sevājñā śāṃbhavī sarvadā tvayā || 4 ||
[Analyze grammar]

vidhātavyaṃ tapaḥ prāptaṃ sthānesmicchivakalpite |
nivṛttya nikhilānkāmācchaṃmumāśritayā tvayā || 5 ||
[Analyze grammar]

anyathāpi jagadrakṣā tvadadhīnā jaganmayi |
dharmasaṃrakṣaṇaṃ bhūyaḥ śivena sahitaṃ tava || 6 ||
[Analyze grammar]

niṣkalaṃ śivamatyaṃtaṃ dhyāyaṃtyātmanyavasthitam |
viyogaduḥkhaṃ kañcittvaṃ na smariṣyasi pārvati || 7 ||
[Analyze grammar]

bhaktānāṃ tava mukhyānāṃ tavaivācārasaṃgrahaḥ |
upadeśitayā loke prathatāṃ dharmavatsale || 8 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā gaurī susthiramānasā |
tapaḥ karttuṃ samārebhe kaṃpā nadyāstaṭe śubhe || 9 ||
[Analyze grammar]

vimucya vividhā bhūṣā rudrākṣagaṇabhūṣitā |
visṛjya divyaṃ vasanaṃ paryadhādvalkale śubhe || 10 ||
[Analyze grammar]

alakaiḥ sahasā śilpamanayacca kapardṛtām |
aliṃpata tanūṃ sarvāṃ bhasmanā muktakuṃkumā || 11 ||
[Analyze grammar]

mṛgeṣu kṛtasaṃtoṣā śiloṃchīkṛtavṛttiṣu |
jajāpa niyamopetā śivapaṃcākṣaraṃ param || 12 ||
[Analyze grammar]

kṛtvā triṣavaṇaṃ snānaṃ kampā payasi nirmale |
kṛtvā ca saikataṃ liṃgaṃ pūjayāmāsa sādaram || 13 ||
[Analyze grammar]

vṛkṣapraropaṇairdānairaśeṣātithipūjanaiḥ |
śrāṃtiṃ haraṃtī jīvānāṃ devī dharmamapālayat || 14 ||
[Analyze grammar]

grīṣme paṃcāgnimadhyasthā varṣāsu sthaṃḍileśayā |
hemante jalamadhyasthā śiśire cākarottapaḥ || 15 ||
[Analyze grammar]

puṇyātmanāṃ maharṣīṇāṃ darśanārthamupeyuṣām |
vismayaṃ janayāmāsa pūjayāmāsa sādaram || 16 ||
[Analyze grammar]

kadācitsvayamuccitya vanāṃtātpallavānvitam |
puṣpotkaraṃ viśeṣeṇa śodhituṃ samupāviśat || 17 ||
[Analyze grammar]

kṛtvā ca saikataṃ liṃgaṃ kaṃpārodhasi pāvane |
saṃpūjayitumārebhe nyāsāvāhanapūrvakam || 18 ||
[Analyze grammar]

sūryamabhyarcya vidhivadraktaiḥ puṣpaiśca caṃdanaiḥ |
paṃcāvaraṇasaṃyuktaṃ kramādānarca śaṃkaram || 19 ||
[Analyze grammar]

dhūpairdīpaśca naivedyairbhaktibhāvasamanvitaiḥ |
aparokṣitamīśānamāluloke purohitam || 20 ||
[Analyze grammar]

atha devaḥ śivaḥ sākṣātsaṃśodhayitumaṃbikām |
kaṃpānadyāḥ pravāheṇa mahatā paryaveṣṭayat || 21 ||
[Analyze grammar]

ativṛddhaṃ pravāhaṃ taṃ kampāyāḥ samupasthitam |
ālokya niyamāsīnāmāhuḥ sakhyastadāṃbikām || 22 ||
[Analyze grammar]

uttiṣṭha devi bahulaḥ pravāho'yaṃ vijṛṃbhate |
diśāṃ mukhāni saṃpūrya tarasā plāvayiṣyati || 23 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā dhyāyaṃtī mīlitekṣaṇā |
unmīlya vegamatulaṃ nadyāstaṃ samavaikṣata || 24 ||
[Analyze grammar]

aciṃtayacca sā devī pūjāvighnasamākulā |
kiṃ karomi na śaknomi hātumārabdhamarcanam || 25 ||
[Analyze grammar]

śreyaḥ prāptumavighnena prāyaḥ puṇyātmanāṃ bhuvi |
ghaṭate dharmasaṃyogo manorathaphalapradaḥ || 26 ||
[Analyze grammar]

saikataṃ liṃgamatulapravāhāllayameṣyati |
liṃganāśe vimoktavyaḥ sadbhaktaiḥ prāṇasaṃgrahaḥ || 27 ||
[Analyze grammar]

pravāho'yaṃ samāyāti śivamāyāvinirmitaḥ |
viśodhayitumātmānaṃ bhaktiyuktaṃ nije pade || 28 ||
[Analyze grammar]

āliṃgya sudṛḍhaṃ dorbhyāmetalliṃgamanākulam |
ahaṃ vatsyāmi yātāśu sakhyo yūyaṃ vidūrataḥ || 29 ||
[Analyze grammar]

ityuktā saikataṃ ligaṃ gāḍhamāliṃgya sāṃbikā |
na mumoca pravāhena veṣṭyamānāpi vegataḥ || 30 ||
[Analyze grammar]

stanacūcukanirmagnamudrādarśitalāṃchanam |
mahāliṃgaṃ svasaṃyuktaṃ praṇanāma tadādarāt || 31 ||
[Analyze grammar]

nimīlitekṣaṇā dhyānaniṣṭhaikahṛdayā sthitā |
pulakāṃcitasarvāṃgī sā smaraṃtī sadāśivam || 32 ||
[Analyze grammar]

kaṃpasvedaparitrāṇalajjāpraṇayakelidāt |
kṣaṇamapyacalā liṃgānna viyogamapekṣate || 33 ||
[Analyze grammar]

atha tāmabravītkāpi daivī vāgaśarīriṇī |
vimuṃca bālike liṃgaṃ pravāho'yaṃ gato mahān || 34 ||
[Analyze grammar]

tvayārcitamidaṃ liṃgaṃ saikataṃ sthiravaibhavam |
bhaviṣyati mahābhāge varadaṃ surapūjitam || 35 ||
[Analyze grammar]

tapaścaryāṃ tavālokya racitaṃ dharmapālanam |
liṃgaṃ caitannamaskṛtya kṛtārthāḥ saṃtu mānavāḥ || 36 ||
[Analyze grammar]

ahaṃ hi taijasaṃ rūpamāsthāya vasudhātale |
vasāmi cātra siddhyarthamaruṇācalasaṃjñayā || 37 ||
[Analyze grammar]

ruṇaddhi sarvalokebhyaḥ paruṣaṃ pāpasaṃcayam |
ruṇo na vidyate yasmindṛṣṭe tenāruṇācalaḥ || 38 ||
[Analyze grammar]

ṛṣayaḥ siddhagaṃdharvā mahātmānaśca yoginaḥ |
muktvā kailāsaśikharaṃ meruṃ cainamupāsate || 39 ||
[Analyze grammar]

madaṃśa jātayoḥ pūrvaṃ yudhyatorbrahmakṛṣṇayoḥ |
ahaṃ mohamapākarttuṃ tejorūpo vyavasthitaḥ || 40 ||
[Analyze grammar]

brahmaṇā haṃsarūpeṇa viṣṇunā kroḍarūpiṇā |
adṛṣṭaśekharapadaḥ praṇato bhaktiyogataḥ || 41 ||
[Analyze grammar]

tataḥ prasannaḥ pratyakṣastasyāṃ varamabhīpsitam |
prādāṃ jagattrayasyāsya saṃrakṣāyāṃ tu kauśalam || 42 ||
[Analyze grammar]

prārthitaśca punastābhyāmaruṇācalasaṃjñayā |
anaiṣi taijasaṃ rūpamahaṃ sthāvaraliṃgatām || 43 ||
[Analyze grammar]

gatvā pṛccha mahābhāgaṃ madbhaktiṃ gautamaṃ munim |
aruṇācalamāhātmyaṃ śrutvā tatra tapaścara || 44 ||
[Analyze grammar]

tatra te darśayiṣyāmi taijasaṃ rūpamātmanaḥ |
sarvapāpanivṛttyarthaṃ sarvalokahitāya ca || 45 ||
[Analyze grammar]

iti vācaṃ samākarṇya niṣkalātkathitāṃ śivāt |
tatheti sahasā devī gaṃtuṃ samupacakrame || 46 ||
[Analyze grammar]

atha devānṛṣīnsarvānpaścātsevārthamāgatān |
avādīdaṃbikālokya snehapūrṇena cakṣuṣā || 47 ||
[Analyze grammar]

tiṣṭhatātraiva vai devā munayaśca dṛḍhavratāḥ |
niyamāṃścādhitiṣṭhaṃtaḥ kaṃpārodhasi pāvane || 48 ||
[Analyze grammar]

sarvapāpakṣayakaraṃ sarvasaubhāgyavarddhanam |
pūjyatāṃ saikataṃ liṃgaṃ kucakaṃkaṇalāṃchanam || 49 ||
[Analyze grammar]

ahaṃ ca niṣkalaṃ rūpamāsthāyaitaddivāniśam |
ārādhayāmi maṃtreṇa śoṇeśvaraṃ varapradam || 50 ||
[Analyze grammar]

mattapaścaraṇālloke maddharmaparipālanāt |
malliṃgadarśanāccaiva sidhyaṃtviṣṭavibhūtayaḥ || 51 ||
[Analyze grammar]

sarvakāmapradānena kāmākṣīmiti kāmataḥ |
māṃ praṇamyātra madbhaktā labhaṃtāṃ vāṃchitaṃ varam || 52 ||
[Analyze grammar]

ahaṃ hi devadevasya śaṃbhoravyāhato janaḥ |
ādeśaṃ pālayiṣyāmi gatvāruṇamahīdharam || 53 ||
[Analyze grammar]

tatra gatvā tapastīvraṃ kṛtvā śaṃbhuṃ prasādya ca |
māṃ tu labdhavarāṃ yūyaṃ paścādrakṣyatha saṃgatāḥ || 54 ||
[Analyze grammar]

iti sarvānvisṛjyāśu sadbhaktānpādasevinaḥ |
aruṇādriṃ gatā bālā tapase śaṃkarājñayā || 55 ||
[Analyze grammar]

nityābhisevitā'kāri sakhībhirabhiyogataḥ |
āsasādāruṇādrīśaṃ divyaduṃdubhināditam || 56 ||
[Analyze grammar]

aṃtastejomayaṃ śāṃtamaruṇācalanāyakam |
apsaronṛtyagītaiśca pūjitaṃ puṣpavṛṣṭibhiḥ || 57 ||
[Analyze grammar]

praṇamya sthāvaraṃ liṃgaṃ kautūhalasamanvitā |
siddhānāṃ yogināṃ sārthamṛṣīṇāṃ cānvavaikṣata || 58 ||
[Analyze grammar]

atrirbhṛgurbharadvājaḥ kaśyapaścāṃgirāstathā |
kutsaśca gautamaścānye siddhavidyādharāmarāḥ || 59 ||
[Analyze grammar]

tapaḥ kurvaṃti satatamapekṣitavarāptaye |
gaṃgādyāḥ saritaścānyāḥ paritaḥ paryupāsate || 60 ||
[Analyze grammar]

divyaliṃgamidaṃ pūjyamaruṇādririti smṛtam |
vaṃdasveti suraiḥ proktā praṇanāma punaḥpunaḥ || 61 ||
[Analyze grammar]

abhyarthitā punaḥ sarvairātithyārthe maharṣibhiḥ |
śivājñayā gautamo me draṣṭavya iti sāvadat || 62 ||
[Analyze grammar]

ayamatrarṣibhirbhaktairnirdiṣṭaṃ tamathābhyagāt |
sa muniḥ śivabhaktānāṃ prathamastapasāṃ nidhiḥ || 63 ||
[Analyze grammar]

vanāṃtaraṃ gateḥ prātaḥ samitkuśaphalāhṛteḥ |
atithīnāśramaṃ prāptānarcatheti dṛḍhavratān || 64 ||
[Analyze grammar]

śiṣyānādiśya dharmātmā gataśca vipināṃtaram |
atha sā gautamaṃ draṣṭumāgatā parṇaśālikām || 65 ||
[Analyze grammar]

kva gato munirityuktairita āyāsyati kṣaṇāt |
śiṣyairabhyarthitetyuktvā phalamūlaissugaṃdhibhiḥ || 66 ||
[Analyze grammar]

abhyutthānenāsanena pādyenārgheṇa sūnṛtaiḥ |
vacanaiḥ phalamṛlena sārcitā śiṣyasaṃpadā || 67 ||
[Analyze grammar]

kṣaṇaṃ kṣamasvasūnustāmanye jagmustadantikam |
devyāṃ praviṣṭamātrāyāṃ maharṣerāśramo mahān || 68 ||
[Analyze grammar]

abhavatkalpabahulo maṇiprāsādasaṃkulaḥ |
vanāṃtarādupāvṛttya samitkuśaphalāharaḥ || 69 ||
[Analyze grammar]

apaśyatsvāśramaṃ dūre vimānaśataśobhitam |
kimetaditi sāścaryaṃ ciṃtayanmunipuṃgavaḥ || 70 ||
[Analyze grammar]

gauryāḥ samāgamaṃ sarvamapaśyajjñānacakṣuṣā |
śīghraṃ nivartamāno'sau draṣṭuṃ tāṃ lokamātaram || 71 ||
[Analyze grammar]

śiṣyaiḥ śīghracarairvṛttamāveditamathāśṛṇot || 72 ||
[Analyze grammar]

atha maharṣirupāgatakautuko nijatapaḥphalameva tadāgamam |
śivadayākalitaṃ paricintayannabhajadāśramamāśritavatsalaḥ || 73 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe pārvatyāḥ kaṃpāyā aruṇācale gautamāśramāgamanaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: