Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tato ghaṭotkaco muktvā tatra kāmakaṭaṃkaṭām |
putreṇānugato dhīmānviyatā dvārakāṃ yayau || 1 ||
[Analyze grammar]

āgacchantaṃ ca taṃdṛṣṭvā rākṣasaṃ rākṣasānugam |
dvārakāvāsino yodhāścakruratyulbaṇaṃ ravam || 2 ||
[Analyze grammar]

grāme grāme susaṃnaddhā navalakṣamitā rathāḥ |
rākṣasau dvau samāyātau pātyetāṃ viśikhairiti || 3 ||
[Analyze grammar]

tāngṛhītāyudhāndṛṣṭvā yaduvīrānghaṭotkacaḥ |
pragṛhya vipulaṃ bāhuṃ jagau tārasvareṇa saḥ || 4 ||
[Analyze grammar]

rākṣasaṃ vitta māṃ vīrā bhīmaputraṃ ghaṭotkacam |
supriyaṃ vāsudevasya praṇāmārthamupāgatam || 5 ||
[Analyze grammar]

nivedayata māṃ prāptaṃ yādavendrāya sātmajam |
iti tasya vacaḥ śrutvā te kṛṣṇāya nyavedayan || 6 ||
[Analyze grammar]

āha devaḥ sabhāsthaśca śīghramatrāvrajatvasau |
tataḥ praveśayāmāsurdvārakāṃ te ghaṭotkacam || 7 ||
[Analyze grammar]

saputraḥ so'pi ramyāṇi vanānyupavanāni ca |
krīḍāśailāṃśca harmyāṇi saṃpaśyannāgataḥ sabhām || 8 ||
[Analyze grammar]

sa tatra ugrasenaṃ ca vasudevaṃ ca sātyakim |
akrūrarāmapramukhānvavande kṛṣṇameva ca || 9 ||
[Analyze grammar]

taṃ pādayornipatitaṃ samāliṃgya sahātmajam |
sāśiṣaṃ svasamīpasthamupaveśyedamabravīt || 10 ||
[Analyze grammar]

putra rākṣasaśārdūla kurūṇāṃ kulavardhana |
kuśalaṃ sarvataḥ kaccitkimarthaste samāgamaḥ || 11 ||
[Analyze grammar]

ghaṭotkaca uvāca |
deva yuṣmatprasādena sarvataḥ kuśalaṃ mama |
śrūyatāṃ kāraṇaṃ svāminyadarthamahamāgataḥ || 12 ||
[Analyze grammar]

devopadiṣṭa bhāryāyāṃ jāto'yaṃ tanayo mama |
sa ca praśnaṃ vakṣyati tvāṃ śrūyatāmāgatastvataḥ || 13 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
vatsa maurveya brūhi tvaṃ sarvaṃ pṛccha yadicchasi |
yathā ghaṭotkaco mahyaṃ supriyaśca tathā bhavān || 14 ||
[Analyze grammar]

barbarīka uvāca |
praṇamya tvāmādidevaṃ manobuddhisamādhibhiḥ |
prakṣyāmi kena śreyaḥ syājjaṃtorjātasya mādhava || 15 ||
[Analyze grammar]

kecicchreyo dharmamāhuraiśvaryaṃ tyāgabhojanam |
keciddamaṃ tapo dravyaṃ bhogānmuktiṃ ca kecana || 16 ||
[Analyze grammar]

tadevaṃ śatasaṃkhyeṣu śreyassu puruṣottama |
mama caivaṃ kulasyāsya śreyo yadbrūhi niścitam || 17 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
vatsa pṛthakpṛthakproktaṃ varṇānāṃ śreya uttamam |
brāhmaṇānāṃ tapo mūlaṃ damo'dhyayanameva ca || 18 ||
[Analyze grammar]

dharmaprakaṭanaṃ cāpi śreya uktaṃ manīṣibhiḥ |
balaṃ sādhyaṃ pūrva meva kṣatriyāṇāṃ prakīrtitam || 19 ||
[Analyze grammar]

duṣṭānāṃ śāsanaṃ cāpi sādhūnāṃ paripālanam |
pāśupālyaṃ ca vaiśyānāṃ kṛṣirvijñānameva ca || 20 ||
[Analyze grammar]

śūdrasya dvijaśuśrūṣā tayā jīvanvaṇigbhavet |
śilpairvā vividhairjīveddvijātihitamācaran || 21 ||
[Analyze grammar]

bhāryāratirbhṛtyapoṣṭā śuciḥ śraddhā parāyaṇaḥ |
namaskāreṇa mantreṇa paṃcayajñānna hāpayet || 22 ||
[Analyze grammar]

tadbhavānkṣatriyakule jāto'si kuru tacchṛṇu |
balaṃ sādhaya pūrvaṃ tvamatulaṃ tena śikṣaya || 23 ||
[Analyze grammar]

duṣṭānpālaya sādhūṃśca svargamevamavāpsyasi |
balaṃ ca labhyate putra devīnāṃ suprasādataḥ || 24 ||
[Analyze grammar]

tadbhavānbalaprāptyarthaṃ devyārādhanamācara || 25 ||
[Analyze grammar]

barbarīka uvāca |
kasminkṣetre ca kāṃ devīṃ kathamārādhayāmyaham |
etatprasādapravaṇaṃ manaḥ kṛtvā nivedaya || 26 ||
[Analyze grammar]

sūta uvāca |
iti pṛṣṭaḥ kṣaṇaṃ dhyātvā prāha dāmodaro vibhuḥ |
vatsa kṣetraṃ pravakṣyāmi yatra tapsyasi tattapaḥ |
guptakṣetramiti khyātaṃ mahīsāgarasaṃgame || 27 ||
[Analyze grammar]

tatra tribhuvane yāśca saṃti devyaḥ pṛthagvidhāḥ |
nāradena samānītāstāścaikyaṃ sumahātmanā || 28 ||
[Analyze grammar]

catasrastasya digdevyo nava durgāśca saṃti yāḥ |
samārādhaya tā gatvā tāsāmaikyaṃ hi durlabham || 29 ||
[Analyze grammar]

nityaṃ pūjaya tāḥ putra puṣpadhūpavilepanaiḥ |
stutibhiścopahāraiśca yathā tuṣyati tāstava || 30 ||
[Analyze grammar]

tuṣṭāsu devīṣu balaṃ dhanaṃ ca kīrtiśca putrāḥ subhagāśca dārāḥ |
svargastathā muktipadaṃ ca satsukhaṃ na durlabhaṃ satyametattavoktam || 31 ||
[Analyze grammar]

sūta uvāca |
evamuktvā barbarīkaṃ kṛṣṇaḥ prāha ghaṭotkacam |
ghaṭotkacārya putraste dṛḍhaṃ suhṛdayo hyasau || 32 ||
[Analyze grammar]

tasmātsuhṛdayetyevaṃ dattaṃ nāma mayā dvikam |
evamuktvā samāliṃgya saṃtarjya vividhairdhanaiḥ || 33 ||
[Analyze grammar]

guptakṣetrāya bhagavānbarbarīkaṃ samādiśat |
so'tha kṛṣṇaṃ namaskṛtya pitaraṃ yādavāṃśca tān || 34 ||
[Analyze grammar]

anujñāpya ca tānsarvānguptakṣetraṃ samāvrajat |
ghaṭotkaco'pi kṛṣṇena visṛṣṭaḥ svavanaṃ yayau || 35 ||
[Analyze grammar]

smaranputraguṇānpatnyā svarājyaṃ samapālayat |
tataḥ suhṛdayo dhīmāndagdhasthalyāṃ kṛtāśramaḥ || 36 ||
[Analyze grammar]

trikālaṃ pūjayāmāsa devīḥ karmasamādhibhiḥ |
nityaṃ puṣpaiśca dhūpaiśca upahāraiḥ pṛthagvidhaiḥ || 37 ||
[Analyze grammar]

tasyārādhayato devyastutuṣurhāyanaistribhiḥ |
tataḥ pratyakṣato bhūtvā balāttasya mahātmanaḥ || 38 ||
[Analyze grammar]

balaṃ yattriṣu lokeṣu kasyacinnāsti durlabham |
ūcuśca kaṃcitkālaṃ tvaṃ vasātraiva mahādyute || 39 ||
[Analyze grammar]

saṃgatyā vijayasya tvaṃ bhūyaḥ śreyo hyavāpsyasi |
ityuktaḥ sarvadevībhiḥ sa tatraiva vyavasthitaḥ || 40 ||
[Analyze grammar]

ājagāmātha vijayo nāmnā māgadhabrāhmaṇaḥ |
sa sarvāṃ pṛthivīṃ kṛtvā pādākrāṃtāṃ dvijottamaḥ || 41 ||
[Analyze grammar]

kāśyāṃ vidyābalaṃ prāpya sādhanārthamupāyayau |
guheśvaramukhānyeṣa saptaliṃgānyapūjayat || 42 ||
[Analyze grammar]

ārādhayāmāsa ciraṃ devīrvidyāphalāptaye |
tatastuṣṭāstasya devyaḥ svapne procuridaṃ vacaḥ || 43 ||
[Analyze grammar]

vidyāṃ sādhaya tvaṃ sādho siddhamātuḥ puroṃ'gaṇe |
ayaṃ bhaktaḥ suhṛdayaḥ sāhāyyaṃ te kariṣyati || 44 ||
[Analyze grammar]

tatastadvacanaṃ śrutvā vijayaḥ svapnamadhyataḥ |
utthāya gatvā devyāstaṃ vavre bhīmātma jātmajam || 45 ||
[Analyze grammar]

so'pi devīvacaḥ śrutvā mene sāhāyyakāraṇam |
tataḥ kṛṣṇacaturdaśyāmupoṣya vijayaḥ śuciḥ || 46 ||
[Analyze grammar]

snātvābhyarcyaiva liṃgāni devīścaivārcayatpṛthak |
kṛtvā snānamupoṣyaiva barbarīkoṃ'tike'bhavat || 47 ||
[Analyze grammar]

prathamāyāṃ tato rātrau yayau siddhāṃbikāpuraḥ |
maṃḍalaṃ tatra kṛtvā ca bhagākāraṃ karānnava || 48 ||
[Analyze grammar]

aṣṭadikṣvaṣṭakīlāṃśca nikhanyaiva sasūtrakān |
kṛṣṇājinadharo bhūtvā barbarīkasamanvitaḥ || 49 ||
[Analyze grammar]

śikhāmābaddhya digbaṃdhaṃ kṛtvā rebhe tato vidhim |
madhye vai maṃḍalasyāpi kuṃḍe śubhre trimekhalaṃ || 50 ||
[Analyze grammar]

samarpya ca tataḥ khaḍgaṃ khādiraṃ maṃtratejitam |
saṃsthāpya kīlānabhito barbarīkamathābravīt || 51 ||
[Analyze grammar]

śucirvinidraḥ saṃtiṣṭha stavaṃ devyāḥ samudgiran |
yāvatkarma karomyeṣa yathā vighnaṃ na jāyate || 52 ||
[Analyze grammar]

ityukte saṃsthite tatra barbarīke mahābale |
vijayaḥ śoṣaṇaṃ dāhaṃ plāvanaṃ kṛtavānyamī || 53 ||
[Analyze grammar]

tataḥ sukhāsano bhūtvā guṃgurubhyo namaḥ iti |
maṃtramaṣṭottaraśataṃ japtvā gurubhyaḥ praṇamya ca |
tato gaṇeśvaravidhānamārabdhavān || 54 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi maṃtraṃ gaṇapateḥ param || 55 ||
[Analyze grammar]

sarvakāryakaraṃ svalpaṃ mahārthaṃ sarvasiddhidam || 56 ||
[Analyze grammar]

oṃgāṃgīṃgūṃgaiṃgauṃgaḥ saptākṣaro'yaṃ mahāmaṃtraḥ |
oṃgaṇapatimaṃtrasya gaṇako nāma ṛṣiḥ vighneśvaro devatā gaṃ bījam oṃśaktiḥ pūjārthe japārthe vā tilakārthe vā manasa īpsitārthe homārthe vā viniyoga iti |
sādha kasya pūrvaṃ tilakakaraṇam |
oṃgāṃgaṇapataye namaḥ |
iti tilakasyopari akṣatāndadyāt anena mantreṇa |
oṃ gāṃgaṇapataye namaḥ |
iti tilakamaṃtraḥ |
oṃgāṃ gaṇapataye namaḥ |
anena maṃtreṇa gaṇeśāya puṣpāṃjalitrayaṃ dadyāt |
mūlamaṃtreṇātra caṃdanagaṃdhapuṣpadhūpadīpanaivedyapūgīphala tāṃbūlādikaṃ dadyāt |
ata ūrdhvaṃ mūlamantreṇa japaṃ kuryāt |
aṣṭottaraśataṃ sahasraṃ lakṣaṃ koṭiṃ ceti yathāśakti japtvā daśāṃśahomārthe gaṇeśāgnaye āvāhayāmīti agnimāvāhya |
oṃ gāṃ gaṇapataye svāheti mantreṇa guggulaguṭikābhirhomaṃ vidadhyādviniyogaṃ ceti gāṇeśvaro tākalpaḥ |
ya evaṃ sarva vighneṣu sādhayenmantramuttamam |
sarvavighnāni naśyaṃti manobhīṣṭaṃ ca sidhyati || 57 ||
[Analyze grammar]

ḍākinyo yātudhānāśca pretādyāśca bhayaṃkarāḥ |
śatrūṇāṃ jāyate nāśo vaśīkaraṇameva ca || 58 ||
[Analyze grammar]

imaṃ gāṇeśvaraṃ kalpaṃ vijānanvijayo'pi ca |
tilakaṃ vidhinā kṛtvā japtvā cāṣṭottaraṃ śatam || 59 ||
[Analyze grammar]

daśāṃśaṃ guṭikā hutvā pūjya siddhivināyakam |
siddheyakṣetrapālasya cakre pūjāṃ tato niśi || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe mahāvidyāsādhane gāṇeśvarakalpavarṇanaṃnāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 61

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: