Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
so'tha prāgjyotiṣādbāhye mahopavanasaṃsthitam |
sahasrabhūmikaṃ gehamapaśyata hiraṇmayam || 1 ||
[Analyze grammar]

veṇuvīṇāmṛdaṃgānāṃ niḥsvanaiḥ paripūritam |
daśasāhasrasaṃkhyābhiśceṭībhiḥ paripūritam || 2 ||
[Analyze grammar]

āyādbhiḥ pratiyādbhiśca bhagadattasya kiṃkaraiḥ |
kimicchantīti bhaginī pṛcchakairabhipūritam || 3 ||
[Analyze grammar]

tadāsādya sa haiḍaṃbirmeroḥ śikharavadgraham |
dvāri sthitāṃ saṃdadarśa karṇaprāvaraṇāṃ sakhīm || 4 ||
[Analyze grammar]

tāmāha lalitaṃ vīro bhadre sā kva muroḥ sutā |
kāmuko draṣṭumicchāmi dūradeśāgato'tithiḥ || 5 ||
[Analyze grammar]

karṇaprāvaraṇovāca |
kiṃ tavāsti mahābāho tayā maurvyā prayojanam |
koṭiśo nihatāḥ pūrvaṃ tayā kāmuka kāmukāḥ || 6 ||
[Analyze grammar]

tava rūpamahaṃ dṛṣṭvā ghaṭahāsaṃ sadotkacam |
praṇamya pādayorvīra sthitā te vacanaṃkarī || 7 ||
[Analyze grammar]

tanmayā saha modasva bhuṃkṣva bhogāṃśca kāmuka |
dāsyāmyanucarāṇāṃ te trayāṇāṃ ca priyātrayam || 8 ||
[Analyze grammar]

ghaṭotkaca uvāca |
kalyāṇi kiṃvadaṃtī te pramuktā svocitā śubhe |
punarnaitadvacastubhyaṃ viśate mama cetasi || 9 ||
[Analyze grammar]

vāmaḥ kāmo yato bhadre yasminnupanibaddhyate |
sa cātra naiva badhnāti tadvayaṃ ki prakurmahe || 10 ||
[Analyze grammar]

adya te svāminī dṛṣṭā jitā vā krīḍate mayā |
tayā vā vijito yāsye pūrveṣāṃ kāmināṃ gatim || 11 ||
[Analyze grammar]

karṇaprāvaraṇe tasmācchīghrameva nivedyatām |
yathā darśanamātreṇa pūjayaṃtyatithiṃ khalu || 12 ||
[Analyze grammar]

iti bhaimervacaḥ śrutvā praskhalaṃtī niśācarī |
prāsādaśikharasthāṃ tāṃ maurvīmevaṃ vacovadat || 13 ||
[Analyze grammar]

devi ko'pi yuvā śrīmāṃstrailokyeṣvamitaprabhaḥ |
kāmātithistava dvāri vartate diśa tatparam || 14 ||
[Analyze grammar]

kāmakaṭaṃkaṭovāca |
mucyatāṃ śīghramevāsau kimarthaṃ vā vilaṃbase |
kadāciddevasaṃgatyā samayo me'bhipūryate || 15 ||
[Analyze grammar]

ityuktavacanācceṭī prāpyāvocadghaṭotkacam |
vraja śīghraṃ kāmuka tvaṃ tasyā mṛtyośca sannidhau || 16 ||
[Analyze grammar]

ityuktaḥ sa prahasyaiva tatrotsṛjya svakānugān |
praviveśa gṛhaṃ bhaimiḥ siṃho meruguhāmiva || 17 ||
[Analyze grammar]

sa paśyañchukasaṃghātānpārāvatagaṇāṃstathā |
sārikāśca madonmattāśceṭīstāṃ cāpyapaśyata || 18 ||
[Analyze grammar]

rūpeṇa vayasaḥ caiva raterapi ratiṃkarīm |
āṃdolakasukhāsīnāṃ sarvābharaṇabhūṣitām || 19 ||
[Analyze grammar]

tāṃ vidyutamivonnaddhāṃ dṛṣṭvā bhaimiraciṃtayata |
aho kṛṣṇena pitrā me nirdiṣṭeyaṃ mamocitā || 20 ||
[Analyze grammar]

nyāyyametatkṛte pūrvaṃ naṣṭā yatkāmināṃ gaṇāḥ |
śarīrakṣayaparyāptaṃ kṣīyate yadi kāminām || 21 ||
[Analyze grammar]

kāminīnāṃ kṛte yeṣāṃ kṣīyate gaṇanātra kā |
evaṃ bahuvidhaṃ kāmī ciṃtayannāha bhīmabhūḥ || 22 ||
[Analyze grammar]

niṣṭhure vajrahṛdaye prāpto'hamatithistava |
ucitāṃ tatsatāṃ pūjāṃ kuru yā te hṛdi sthitā || 23 ||
[Analyze grammar]

iti haiḍaṃbivacanaṃ śrutvā kāmakaṭaṃkaṭā |
vismitābhūttasya rūpātsvaṃ niniṃda ca bāliśam || 24 ||
[Analyze grammar]

dhigahaṃ yanmayā pūrvaṃ samayaḥ sa kṛto'bhavat |
na kṛto'bhūdyadi purā abhaviṣyadasau patiḥ || 25 ||
[Analyze grammar]

iti saṃcintayantī sā bhaimiṃ vacanamabravīt |
vṛthā tvamāgato bhadra jīvanyāhi punaḥ sukhī || 26 ||
[Analyze grammar]

atha kāmayase māṃ tvaṃ tatkathāṃ śīghramuccara |
kathāmābhāṣya yadi māṃ sandehe pātayiṣyasi |
tato'haṃ vaśagā jātā hato vā svapsyase mayā || 27 ||
[Analyze grammar]

sūta uvāca |
ityuktavacanāmetāṃ netropāṃtena vīkṣya saḥ || 28 ||
[Analyze grammar]

smṛtvā carācaraguruṃ kṛṣṇamārabdhavānkathām |
kasyāṃcidabhavatpatnyāṃ yuvā ko'pyajitedriyaḥ || 29 ||
[Analyze grammar]

tasya caikā sutā jajñe bhāryā tasya mṛtā'bhavat |
tato bālakikāṃ putrīṃ rarakṣa ca pupoṣa ca || 30 ||
[Analyze grammar]

sā yadābhūdyauvanagā vyaṃjitāvayavā śubhā |
prollasatkucamadhyāṃgī prollasanmukhapaṃkajā || 31 ||
[Analyze grammar]

tadāsya kāmalulitamālānaṃ prajahau manaḥ |
provāca tāṃ ca tanayāṃ samāliṃgya durāśayaḥ || 32 ||
[Analyze grammar]

prātiveśmakaputrī tvaṃ mayānīyātra poṣitā |
bhāryārthaṃ suciraṃ kālaṃ tatkāryaṃ sādhaya priye || 33 ||
[Analyze grammar]

ityuktā sā ca mene ca tattathaiva vacastadā |
patitvena ca bheje taṃ bhāryātvena sa tāṃ tathā || 34 ||
[Analyze grammar]

tatastasyāṃ sutā jajñe tasmānmadanarāsabhāt |
vada sā tasya bhavati kiṃ dauhitrī sutā'thavā |
enaṃ praśnaṃ mama brūhi śīghraṃ cecchaktirasti te || 35 ||
[Analyze grammar]

sūta uvāca |
iti praśnaṃ sā ca śrutvā ciṃtayadbahudhā hṛdi || 36 ||
[Analyze grammar]

na ca paśyati nirddhāraṃ praśnasyāsya kathaṃcana |
tataḥ praśnena vijitā svāṃ śaktiṃ samupādade || 37 ||
[Analyze grammar]

atāḍayadrukmarajjuṃ karābhyāṃ dolakasya ca |
tato rakṣāṃsi niṣpetuḥ koṭiśo bhīṣaṇānyati || 38 ||
[Analyze grammar]

siṃhavyāghravarāhāśca mahiṣāścitrakā mṛgāḥ |
samīkṣya tānasaṃkhyeyānkhādituṃ dhāvato ruṣā || 39 ||
[Analyze grammar]

avādayannakhau bhaimiḥ kaniṣṭhāṃguṣṭhajau hasan |
tato viniḥsṛtāstatra dviguṇā rākṣasādayaḥ || 40 ||
[Analyze grammar]

tairmaurvīnirmitāḥ sarve kṣaṇādeva sma bhakṣitāḥ |
vijitāyāṃ svaśaktau ca balaśaktimathādade || 41 ||
[Analyze grammar]

utthāya sahasā dolātkhaḍgamādātumaicchata |
uttiṣṭhaṃtīṃ ca tāṃ bhaimiranusṛtya javādiva || 42 ||
[Analyze grammar]

keśeṣvādāya savyena pāṇinā'pātayadbhuvi |
tataḥ kaṃṭhe savyapādaṃ dattvādāya ca kartikām || 43 ||
[Analyze grammar]

dakṣiṇena kareṇāsyāśchettumaicchata nāsikām |
visphuraṃtī tato maurvī maṃdamāha ghaṭotkacam || 44 ||
[Analyze grammar]

praśnena śaktyā ca balena nātha tridhā tvayāhaṃ vijitā namaste |
tanmuṃca māṃ karmakarī tavāsmi samādiśa tvaṃ prakaromi tacca || 45 ||
[Analyze grammar]

ghaṭotkaca uvāca |
yadyevaṃ tarhi muktāsi bhūyo darśaya yadbalam |
evamuktvā mumocaināṃ muktā cāha praṇamya sā || 46 ||
[Analyze grammar]

jānāmi tvāṃ mahābāho vīraṃ śaktimatāṃ varam |
sarvarākṣasabhartāraṃ trailokye'mitavikramam || 47 ||
[Analyze grammar]

guhyakādhipatistvaṃ hi kālanābha iti smṛtaḥ |
ṣaṣṭikoṭipatirjāto yakṣarakṣākṛte bhuvi || 48 ||
[Analyze grammar]

iti māṃ prāha kāmākhyā sarvaṃ tatsaṃsmarāmyaham |
idaṃ gehaṃ sānugaṃ me dattaṃ mayātmanā tava || 49 ||
[Analyze grammar]

samādiśa prāṇanātha kamādeśaṃ karomi te |
ghaṭotkaca uvāca |
pracchannastasya ghaṭate na vivāhaḥ kathaṃcana || 50 ||
[Analyze grammar]

morvi yasya hi vartaṃte pitarau bāṃdhavāstathā |
tanmāṃ śīghraṃ vaha śubhe śakraprasthāya saṃprati || 51 ||
[Analyze grammar]

ayaṃ kulakramo'smākaṃ yadbhāryā patimudvahet |
tatrānujñāṃ samāsādya pariṇeṣyāmi tvāmaham || 52 ||
[Analyze grammar]

bhagadattamatho nāthaṃ tato maurvī nyavedayat |
samādāya bahudravyaṃ visasarjātha bhrātaram || 53 ||
[Analyze grammar]

tataḥ pṛṣṭhiṃ samāropya ghaṭotkacamaniṃditā |
nānādravyaparīvārā śakraprasthaṃ samāvrajat || 54 ||
[Analyze grammar]

tato'sau vāsudevena pāṃḍavaiścābhinaṃditaḥ |
śubhe lagne pāṇimasyā jagṛhe bhīmanaṃdanaḥ || 55 ||
[Analyze grammar]

kurūṇāṃ rākṣasānāṃ ca proktottamavidhānataḥ |
udvāhya tāṃ taddhanaiśca tarpayāmāsa pāṃḍavān || 56 ||
[Analyze grammar]

kuṃtī ca draupadī cobhe mumudāte nitāṃtataḥ |
maṃgalānyasya cakrāte maurvyāśca dhana tarpite || 57 ||
[Analyze grammar]

tato vivāhe nirvṛtte pratipūjya ghaṭotkacam |
bhāryayā sahitaṃ rājā svarājyāya samādiśat || 58 ||
[Analyze grammar]

maurvyā'jñāṃ śirasā gṛhya haiḍaṃbirbhāryayānvitaḥ |
śubhaṃ hiḍambasya vane svarājyaṃ samupāvrajat || 59 ||
[Analyze grammar]

tato rākṣasayoṣābhirvīrakāṃsyaiḥ pravardhitaḥ |
mahotsavena mahatā svarājye pramumoda saḥ || 60 ||
[Analyze grammar]

tato vaneṣu citreṣu nimnagāpulineṣu ca |
reme saha tayā bhaimirmaṃdodaryeva rāvaṇaḥ || 61 ||
[Analyze grammar]

evaṃ vikrīḍatastasya garbho jajñe mahādyuteḥ |
heḍaṃbai rākṣasavyāghrādbālasūryasamaprabhaḥ || 62 ||
[Analyze grammar]

sa jātamātro vavṛdhe kṣaṇādyauvanago'bhavat |
nīlameghacayaprakhyo ghaṭāsyo dīrghalocanaḥ || 63 ||
[Analyze grammar]

ūrdhvakeśaścordhvaromā pitarau praṇato'bravīt |
praṇamāmi yuvāṃ cobhau jātasya pitarau gurū || 64 ||
[Analyze grammar]

bhavatorhi priyaṃ kṛtvā anṛṇaḥ syāṃ sadā hyaham |
bhavadbhyāṃ dattamicchāmi abhidhānaṃ yathātmanaḥ || 65 ||
[Analyze grammar]

ataḥ paraṃ tu yacchreyaṃ kartavyaṃ pronnatipradam |
tato bhemistamāliṃgya putraṃ vacanamabravīt || 66 ||
[Analyze grammar]

barbarākārakeśatvādbarbarīkābhidho bhavān |
bhaviṣyati mahābāho kulasyānandavardhanaḥ || 67 ||
[Analyze grammar]

śreyaśca te yatparamaṃ dṛḍhaṃ ca tatkīrtyate bahudhā vipra mukhyaiḥ |
prakṣyāvahe tadyaduvaṃśanāthaṃ gatvā purīṃ dvārakāṃ vāsudevam || 68 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṃḍe barbarīkotpattivarṇanaṃnāma ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 60

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: