Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śaunaka uvāca |
sūta śrutā purāsmābhirutpattirgaṇapasya ca |
kṣetranāthaḥ kathaṃ jajñe vadaitacchṛṇvatāṃ hi naḥ || 1 ||
[Analyze grammar]

sūta uvāca |
yadā dārukadaityena pīḍyamānā divaukasaḥ |
śivaṃ devyā sahāsīnaṃ praṇipatyedamabruvan || 2 ||
[Analyze grammar]

deva daityena ghoreṇa durjayena surāsuraiḥ |
pīḍitā dārukeṇa smaḥ svasthānāccāpi cyāvitāḥ || 3 ||
[Analyze grammar]

na viṣṇunā na caṃdreṇa na cānyenāpi kenacit |
śakyo haṃtuṃ sa duṣṭātmā ardhanārīśvaraṃ vinā || 4 ||
[Analyze grammar]

tena saṃpīḍyamānānāmasmākaṃ śaraṇaṃ bhava |
ityuktvā rurudurdevāstrāhitrāhīti cābruvan || 5 ||
[Analyze grammar]

tato'tikṛpayāviṣṭaharakaṃṭhasya kālimām |
gṛhītvā pārvatī cakre nārīmekāṃ mahābhayām || 6 ||
[Analyze grammar]

ātmaśaktiṃ tatra muktvā provācedaṃ vacaḥ śubhā |
yasmādatīva kālāsi nāmnā tvaṃ kālikā bhava || 7 ||
[Analyze grammar]

devāriṃ ca durātmānaṃ śīghraṃ nāśaya śobhane |
evamuktā mahārāvā kālikā prāpya taṃ tadā || 8 ||
[Analyze grammar]

raveṇaiva mṛtaṃ cakre sānugaṃ sphuṭitahṛdam |
tatovantī śmaśānasthā mahārāvānamuṃcata || 9 ||
[Analyze grammar]

yairāsanvikalā lokāstrayo'pi pramṛtā yathā |
tato rudro bālarūpaṃ kṛtvā viśvakṛte vibhuḥ || 10 ||
[Analyze grammar]

rudaṃstasyāḥ samīpe cāpyāgataḥ pretasadmani |
rudaṃtaṃ ca tato bālaṃ kṛtvotsaṃge kṛpānvitā || 11 ||
[Analyze grammar]

kālikā'pāyayatstanyaṃ mā rudeti prajalpatī |
stanya vyājena bālo'pi papau krodhaṃ tadaṃgajam || 12 ||
[Analyze grammar]

yo'sau harakaṃṭhabhavaviṣādāsītsudurdharaḥ |
pītakrodhasvabhāve ca saumyāsītkālikā tadā || 13 ||
[Analyze grammar]

bālo'pi bālarūpaṃ tattyaktumaicchatkṛtakriyaḥ || 14 ||
[Analyze grammar]

tato devāḥ kālikāyāḥ śaṃkamānāḥ punarbhayam |
ūcurmā bāla bālatvaṃ parityaja kṛpāṃ kuru || 15 ||
[Analyze grammar]

bāla uvāca |
na bhetavyaṃ kālikāyāḥ saumyā devī yataḥ kṛtā |
asti cedbhavatāṃ bhītiranyānsrakṣyāmi bālakān |
catuḥṣaṣṭikṣetrapālānityuktvā so'sṛjanmukhāt || 16 ||
[Analyze grammar]

prāha tānbālarūpāṃśca bālarūpī maheśvaraḥ |
svargeṣu paṃcaviśānāṃ pātāleṣu ca tāvatām || 17 ||
[Analyze grammar]

caturdaśānāṃ bhūrloke vāso vaḥ pālanaṃ tathā |
ayameva śmaśānastho bhavitā śvā ca vāhanam || 18 ||
[Analyze grammar]

naivedyaṃ bhavatāṃ rājamāṣataṃdulamiśrakāḥ |
anabhyarcya ca yo yuṣmānkiṃcitkṛtyaṃ vidhāsyati || 19 ||
[Analyze grammar]

tasya tanniṣphalaṃ bhāvi bhuktaṃ pretaiśca rākṣasaiḥ |
ityuktvā bhagavānrudrastatraivāṃ taradhīyata || 20 ||
[Analyze grammar]

kṣetrapālāḥ sthitāścaiva yathāsthāne nirūpitāḥ |
iti vaḥ kṣetrapālānāṃ sṛṣṭiḥ proktā samāsataḥ || 21 ||
[Analyze grammar]

ārādhanaṃ pravakṣyāmi yena prītā bhavaṃti te || 22 ||
[Analyze grammar]

oṃkṣāṃ kṣetrapālāya namaḥ |
iti navākṣaro mahāmaṃtraḥ || 23 ||
[Analyze grammar]

anenātra caṃdanādi dattvā rājamāṣataṇḍulamiśrakāśca catuḥṣaṣṭikṛtabhāgānvaṭakānnivedya tāvatyo dīpikāstāvanti patrāṇi pūgāni nivedya daṇḍavatpraṇamya mahāstutimetāṃ japet || 24 ||
[Analyze grammar]

oṃūrdhvakeśā virū pākṣā nityaṃ ye ghorarūpiṇaḥ |
raktanetrāśca piṃgākṣāḥ kṣetrapālānnamāmi tān || 25 ||
[Analyze grammar]

ahvaro hyāpakumbhaśca iḍācārastathaiva yaḥ |
iṃdramūrtiśca kolākṣa upapāda ṛtuṃsanaḥ || 26 ||
[Analyze grammar]

siddheyaścaiva valiko nīlapādekadaṃṣṭrikaḥ |
irāpatiścāghahārī vighnahārī tathāṃtakaḥ || 27 ||
[Analyze grammar]

ūrdhvapādaḥ kambalaśca khaṃjanaḥ khara eva ca |
gomukhaścaiva jaṃghālo gaṇanāthaśca vāraṇaḥ || 28 ||
[Analyze grammar]

jaṭālopyajaṭālaśca naumi svaḥkṣetrapālakān |
ṛkāro haṭhakārī ca ṭaṃkapāṇiḥ khaṇistathā || 29 ||
[Analyze grammar]

ṭhaṃṭhaṃkaṇo jaṃbaraśca sphuliṃgāsyastaḍidruciḥ |
daṃturo ghananādaśca nandakaśca tathā paraḥ || 30 ||
[Analyze grammar]

phetkārakārī paṃcāsyo barbarī bhīmarūpavān |
bhagnapakṣaḥ kālamegho yuvāno bhāskarastathā || 31 ||
[Analyze grammar]

rauravaścāpi laṃboṣṭho vaṇijaḥ sujaṭālikaḥ |
sugaṃdho huhukaścaiva naumi pātālarakṣakān || 32 ||
[Analyze grammar]

sarvaliṃgeṣu huṃkāraḥ smaśāneṣu bhayāvahaḥ |
mahālakṣo vane ghore jvālākṣo vasatau sthitaḥ || 33 ||
[Analyze grammar]

ekavṛkṣaśca vṛkṣeṣu karālavadano niśi |
ghaṇṭāravo guhāvāsī padmakhaṃjo jale sthitaḥ || 34 ||
[Analyze grammar]

catvareṣu durārohaḥ parvate kuravastathā |
nirjhareṣu pravāhākhyo māṇibhadro nidhiṣvapi || 35 ||
[Analyze grammar]

rasakṣetre rasādhyakṣo yajñavāṭeṣu koṭanaḥ |
caturdaśa bhuvaṃ vyāpya sthitāścaivaṃ namāmi tān || 36 ||
[Analyze grammar]

evaṃ catuḥṣaṣṭimitāñcharaṇaṃ yāmi kṣetrapān |
prasīdaṃtu prasīdaṃtu tṛpyaṃtu mama pūjayā || 37 ||
[Analyze grammar]

sarvakāryeṣu yaścaivaṃ kṣetrapānarcayecchuciḥ |
kṣetrapāstasya tuṣyaṃti yacchaṃti ca samīhitam || 38 ||
[Analyze grammar]

imaṃ kṣetrapakalpaṃ ca vijānanvijayastathā |
yathoktavidhinābhyarcya siddheyaṃ tuṣṭuve ca tam || 39 ||
[Analyze grammar]

praṇamya ca tato devīmānarca vaṭayakṣiṇīm |
purā yadā nāradena kalāpagrāmato dvijāḥ || 40 ||
[Analyze grammar]

samānītāstaiśca sākaṃ sunaṃdā nāma brāhmaṇī |
vidhavābhyāgatā tatra tapastaptuṃ mahītaṭe || 41 ||
[Analyze grammar]

sā kṛcchrāṇi parākāṃśca atikṛcchrāṇi kurvatī |
jyaiṣṭhe bhādrapade cakre sāvitryā dve trirātrike || 42 ||
[Analyze grammar]

māsopavāsaṃ ca tathā kārtike kulanaṃdinī |
saptaliṃgāni saṃpūjya devīpūjāṃ sadā vyadhāt || 43 ||
[Analyze grammar]

darśe snānaṃ tathā cakre mahīsāgarasaṃgame |
ityādibahubhistaistairnityaṃ niyamapālanaiḥ || 44 ||
[Analyze grammar]

dhūtapāpā yayau lokamumāyāḥ kṛtasvāgatā |
aṃśena ca taṭe tasminsaṃbhūtā vaṭayakṣiṇī || 45 ||
[Analyze grammar]

tasyāstuṣṭo varaṃ prādātsiddhaliṃgasthito haraḥ |
anabhyarcya ya enāṃ ca matpūjāṃ prakariṣyati || 46 ||
[Analyze grammar]

tasya tanniṣphalaṃ sarvamityuktaṃ pālyameva me |
tasmātprapūjayennityaṃ vaṭasthāṃ vaṭayakṣiṇīm |
puṣpairdhūpaistu naivedyairmaṃtreṇānena bhaktitaḥ || 47 ||
[Analyze grammar]

sunaṃde naṃdanīyāsi pūjāmetāṃ gṛhāṇa me |
prasīd sarvakāleṣu mama tvaṃ vaṭayakṣiṇi || 48 ||
[Analyze grammar]

evaṃ saṃpūjya tāṃ natvā kṣamāpya vaṭayakṣiṇīm |
sarvānkāmānavāpnoti naro nārī ca sarvadā || 49 ||
[Analyze grammar]

vijayaścāpi māhātmyamidaṃ jānanmahāmatiḥ |
ānarca vaṭavṛkṣasthāṃ bhaktito vaṭayakṣiṇīm || 50 ||
[Analyze grammar]

tataḥ siddhāṃbikāṃ stutvā japtavānaparājitām |
mahāvidyāṃ vaiṣṇavīṃ tu sādhanena samanvitām || 51 ||
[Analyze grammar]

yasyāḥ smaraṇamātreṇa sarvaduḥkhakṣayo bhavet |
tāṃ vidyāṃ kīrtayiṣyāmi śṛṇudhvaṃ viprapuṃgavāḥ || 52 ||
[Analyze grammar]

oṃ namo bhagavate vāsudevāya namo'naṃtāya sahasraśīrṣāya kṣīrodārṇavaśāyine śeṣabhogaparyaṃkāya garuḍavāhanāya pītavāsase vāsudeva saṃkarṣaṇa pradyumnāniruddha hayaśiro varāha narasiṃha vāmana trivikrama rāma rāma varaprada namo'stu te namo' stute asuradaityadānavayakṣarākṣasa bhūtapretapiśācakuṃbhāṃḍa siddhayoginī ḍākinī skaṃdapurogamāngrahānnakṣatragrahāṃścānyāṃśca hana 2 daha 2 paca 2 matha 2 vidhvaṃsaya 2 vidrāvaya 2 śaṃkhena cakreṇa vajreṇa gadayā muśalena halena bhasmīkuru sahasrabāhave sahasracaraṇāyudha jaya 2 vijaya 2 aparājita apratihata sahasranetra jvala 2 prajvala 2 viśvarūpa bahurūpa madhusūdana mahāvarāha mahāpuruṣa vaikuṃṭha nārāyaṇa padmanābha goviṃda dāmodara hṛṣīkeśa sarvāsuro tsādana sarvabhūtavaśaṃkara sarvaduḥkhaprabhedana sarvayaṃtraprabhaṃjana sarvanāgapramardana sarvadevamaheśvara sarvabaṃdhavimokṣaṇa sarvāhitapramardana sarvajvarapraṇāśana sarvagraha nivāraṇa sarvapāpapraśamana janārdana janānaṃdakara namo'stu te svāhā || 53 ||
[Analyze grammar]

imāmaparājitāṃ paramavaiṣṇavīṃ mahāvidyāṃ japati paṭhati śṛṇoti smarati dhārayati kīrtayati na ca tasya vāyvagnivajropalāśanivarṣabhayaṃ na samudrabhayaṃ na grahabhayaṃ na ca caurabhayaṃ na ca śvāpadabhayaṃ vā bhavet || 54 ||
[Analyze grammar]

kvacidrātryaṃdhakārastrīrājakulaviṣopaviṣagaradavaśīkaraṇa vidveṣaṇoccāṭanavadhabaṃdhabhayaṃ vā na bhavedetairmaṃtrapadairudāhṛtairhṛdā baddhaiḥ saṃsiddhapūjitaiḥ || 55 ||
[Analyze grammar]

tadyathā |
namonamaste'stu abhaye anaghe ajite atrasite amṛte aparājite paṭhitasiddhe smaritasiddha ekānaṃśe ume dhruve aruṃdhati sāvitri gāyatri jātavedasi mānastoke sarasi sarasvati dharaṇi dhāriṇi saudāmini adite vinate gauri gāṃdhāri mātaṃgi kṛṣṇe yaśode satyavādini brahmavādini kāli kapālini sadyovayavacayanakari sthalagataṃ jalagatamaṃtarikṣagataṃ vā rakṣa 2 sarvabhūtabhayopadravebhyo rakṣa 2 svāhā || 56 ||
[Analyze grammar]

yasyāḥ praṇaśyate puṣpaṃ garbho vā patate yadi |
mriyaṃte bālakā yasyāḥ kākavaṃdhyā ca yā bhavet |
dhārayeta imāṃ vidyāmebhirdoṣairna lipyate || 57 ||
[Analyze grammar]

raṇe rājakule dyūte nityaṃ tasya jayo bhavet |
śastra dhārayate hyeṣāṃ samare kāṃḍadhāriṇī || 58 ||
[Analyze grammar]

gulmaśūlākṣirogāṇāṃ nityaṃ nāśakarī tathā |
śirorogajvarāṇāṃ ca nāśanī sarvadehinām || 59 ||
[Analyze grammar]

tadyathā |
hana 2 kāli sara 2 kāli sara 2 gauri dhama 2 gauri dhama 2 vidye āle tāle māle gaṃdhe vadhe paca 2 vidye nāśaya pāpaṃ han duḥsvapnaṃ vināśaya kaṣṭanāśini rajani saṃdhye duṃdubhināde mānasavege śaṃkhini cakriṇi vajriṇi śūlini apamṛtyuvināśini viśveśvari draviḍi drāviḍi keśavadayite paśupatimahite durddamadamini śarvari kirāti mātaṃgi oṃhrāṃhraṃhraṃhraṃkrāṃkraṃkraṃkraṃtvara 2 ye māṃ dviṣati pratyakṣaṃ parokṣaṃ vā sarvāndama 2 mardda 2 tāpaya 2 pātaya 2 śoṣaya 2 utsādaya 2 brahmāṇi māheśvari vārāhi vināyaki aiṃdri āgneyi cāmuṃḍe vāruṇi pracaṃḍavidyote iṃdopeṃdrabhagini vijaye śāṃtisvastipuṣṭivivardhini kāmāṃkuśe kāmadudhe sarvakāmavaraprade sarvabhūteṣu vāsini prati vidyāṃ kuru 2 ākarṣiṇi veśini jvālāmālini ramaṇi rāmaṇi dharaṇi dhāriṇi mānonmānini rakṣa 2 vāyavye jvālāmālini tāpani śoṣaṇi nīlapatākini mahāgauri mahāśraye mahāmayūri ādityaraśmi jāhnavi yamadhaṃṭe kiṇi 2 ciṃtāmaṇi surabhi surotpanne kāmadughe yathā manīṣitaṃ kāryaṃ tanmama sidhyatu svāhā oṃsvāhā oṃbhūḥ svāhā oṃbhuvaḥ svāhā oṃsvaḥ svāhā oṃbhūrbhuvaḥsvaḥsvāhā yatraivāgataṃ pāpaṃ tatraiva pratigacchatu svāhā oṃbale mahābale uाsiddhasādhini svāhā || 60 ||
[Analyze grammar]

itīmāṃ sādhayāmāsa vaiṣṇavīmaparā jitām |
vijayaḥ saṃyato bhūtvā manobuddhisamādhibhiḥ || 61 ||
[Analyze grammar]

ya imāṃ paṭhate nityaṃ sādhanena vināpi ca |
tasyāpi sarvavighnāni naśyaṃti dvijapuṃgavāḥ || 62 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe barbarikopākhyāne mahāvidyā sādhanavarṇanaṃnāma dviṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 62

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: