Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārada uvāca |
barbarītīrthamāhātmyamatho vakṣyāmi te'rjuna |
yathā barbarikā jātā śataśrṛṃgā nṛpātmajā || 1 ||
[Analyze grammar]

kumāriketi vikhyātā tasyā nāmnā prakathyate |
idaṃ kaumārikākhaṃḍaṃ caturvargaphalapradam || 2 ||
[Analyze grammar]

yayā kṛtā pṛthivyāṃ ca nānāgrāmādikalpanā |
idaṃ bharatakhaṃḍaṃ ca yayā samyakprakalpitam || 3 ||
[Analyze grammar]

dhanaṃjaya uvāca |
mahadetanmamāścaryaṃ śrotavyaṃ paramaṃ mune |
kumārīcaritaṃ sarvaṃ brūhi mahyaṃ savistaram || 4 ||
[Analyze grammar]

kathaṃ viśvamidaṃ jātaṃ karmajātiprakalpitam |
kathaṃ vā bhārataṃ khaṃḍaṃ śuśrūṣeya sadā mama || 5 ||
[Analyze grammar]

nārada uvāca |
avyakto'sminnirāloke pradhānapuruṣāvubhau |
ajau samāgatāvekau kevalaṃ śrṛṇumo vayam || 6 ||
[Analyze grammar]

tataḥ svabhāvakālābhyāṃ svarūpābhyāṃ samīritam |
īkṣaṇenaiva prakṛtermahattattvamajāyata || 7 ||
[Analyze grammar]

mahattattvādvikurvāṇādahaṃtattvaṃ vyajāyata |
tridhā tanmunibhiḥ proktaṃ sattvarāsatāmasam || 8 ||
[Analyze grammar]

tāmasātpaṃca jātāni tanmātrāṇi vudurbudhāḥ |
tanmātrebhyaśca bhūtāni veśeṣāḥ paṃca tadbhavāḥ || 9 ||
[Analyze grammar]

sāttvikāccāpyahaṃkārādvidvi karmedriyāṇi ca |
ekādaśaṃ manaścaiva rājasaṃ ca dvayorviduḥ || 10 ||
[Analyze grammar]

caturviśatitattvāni jātānīti purā viduḥ |
sadāśivena vai puṃsā tāni dṛṣṭāni bhārata || 11 ||
[Analyze grammar]

budbudākāratāṃ jagmuraṃḍaṃ jātaṃ tataḥ śubham |
śakatoṭipramāṇaṃ ca brahmāṃḍamidamucyate || 12 ||
[Analyze grammar]

ātmāsya kathito brahmā vyabhajatsa tridhā tvidam |
ūrdhvaṃ tatra sthitā devā madhye caiva ca mānavāḥ || 13 ||
[Analyze grammar]

nāgā daityāśca pātāle tridhaitatparikalpitam |
aikaikaṃ saptadhābhūya tatastena prakalpitam || 14 ||
[Analyze grammar]

pātālāni ca dvīpāni svarlokāḥ saptasapta ca |
sapta dvīpāni vakṣyāmi śrṛṇu teṣāṃ prakalpanām || 15 ||
[Analyze grammar]

lakṣayojanavistāraṃ jaṃbūdvīpaṃ prakīrtyate |
sūryabiṃbasamākāraṃ tāvatkṣārārṇavāvṛtam || 16 ||
[Analyze grammar]

śākadvīpaṃ dviguṇato jaṃbūdvīpāttataḥ param |
tāvatā kṣīratoyena samudreṇa parīvṛtam || 17 ||
[Analyze grammar]

surātoyena daityānāṃ mohakāryarṇavena hi |
puṣkaraṃ tu tato dvīpaṃ dviguṇaṃ tāvatā vṛtam || 18 ||
[Analyze grammar]

kuśadvīpaṃ dviguṇatastatastatparataḥ smṛtam |
dadhitoyena paritastāvadarṇavasaṃvṛtam || 19 ||
[Analyze grammar]

tataḥ paraṃ krauñcasaṃjñaṃ dviguṇaṃ hi ghṛtābdhinā |
tataḥ śālmalidvīpaṃ ca dviguṇaṃ tāvataiva ca || 20 ||
[Analyze grammar]

ikṣusārasvarūpeṇa samudreṇa parivṛtam |
gomedaṃ tasya parito dviguṇaṃ tāvatā vṛtam || 21 ||
[Analyze grammar]

svādutoyena ramyeṇa samudreṇa samaṃtataḥ |
evaṃ koṭidvayaṃ pārtha lakṣapaṃcāśatatrayam || 22 ||
[Analyze grammar]

paṃcāśacca sahasrāṇi saptadvīpāḥ sasāgarāḥ |
daśottarāṇi paṃcaiva aṃgulānāṃ śatāni ca || 23 ||
[Analyze grammar]

apāṃ vṛddhikṣayo dṛṣṭaḥ pakṣayoḥ śuklakṛṣṇayoḥ |
tato hemamayī bhūmirdaśakoṭyaḥ kurūdvaha || 24 ||
[Analyze grammar]

devānāṃ krīḍanasthānaṃ lokālokastataḥ param |
parvato valayākāro yojanāyutavistṛtaḥ || 25 ||
[Analyze grammar]

asya bāhye tamo ghoraṃ duṣprekṣyaṃ jīvavarjitam |
paṃcatriṃśatsmṛtāḥ koṭyo lakṣāṇyekonaviṃśatiḥ || 26 ||
[Analyze grammar]

catvāriṃśatsahasrāṇi yojanānāṃ ca phālguna |
saptasāgaramānastu garbhodastadanaṃtaram || 27 ||
[Analyze grammar]

koṭiyojanavistāraḥ kaṭāhaṛ saṃvyavasthitaḥ |
brahmaṇoṃ'ḍaṃ kaṭāhena saṃyuktaṃ merumadhyataḥ || 28 ||
[Analyze grammar]

paṃcāśatkoṭayo jñeyā daśadikṣu samaṃtataḥ |
jaṃbudvīpasya madhye tu merunāmāsti parvataḥ || 29 ||
[Analyze grammar]

sa lakṣayojano jñeyo hyadhaścordhvaṃ pramāṇataḥ |
ṣoḍaśaiva sahasrāṇi yojanānāmadhaḥ sthitaḥ || 30 ||
[Analyze grammar]

ucchrayaścaturāśītirdvātriṃśanmūrdhni vistṛtaḥ |
tribhiḥ śṛṃgaiḥ samāyuktaḥ śarāvākṛtimastakaḥ || 31 ||
[Analyze grammar]

madhyaśṛṃge brahmavāsa aiśānyāṃ tryaṃbakasya ca |
nairṛtye vāsudevasya hemaśṛṃgaṃ ca brahmaṇaḥ || 32 ||
[Analyze grammar]

ratnajaṃ śaṃkarasyāpi rājataṃ keśavasya ca |
merudikṣu catasṛṣu viṣkaṃbhā girayaḥ smṛtāḥ || 33 ||
[Analyze grammar]

pūrveṇa maṃdaro nāmadakṣiṇe gaṃdhamādanaḥ |
vipulaḥ paścimo jñeyaḥ supārśvastu tathottare || 34 ||
[Analyze grammar]

kadaṃbo maṃdare jñeyojaṃburvai gaṃdhamādane |
aśvattho vipule caiva supārśveca vaṭomataḥ || 35 ||
[Analyze grammar]

ekādaśaśatāyāmāścatvāro giriketavaḥ |
eteṣāṃ saṃti catvāri vanāni jayamūrdhasu || 36 ||
[Analyze grammar]

pūrvaṃ caitrarathaṃ nāmadakṣiṇe gaṃdhamādanam |
vaibhrājaṃpaścime jñeyamudakcitrarathaṃ vanam || 37 ||
[Analyze grammar]

sarāṃsi cāpi catvāri caturdikṣu nibodha me |
prācye'ruṇodasaṃjñaṃ tu mānasaṃ dakṣiṇe saraḥ || 38 ||
[Analyze grammar]

pratyakchīto dakaṃnāma uttare ca mahāhradaḥ |
viṣkaṃbhagirayo hyeta ucchritāḥ paṃcaviṃśatiḥ || 39 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi sahasraṃ piṃḍataḥ smṛtam |
anye ca saṃti bahuśastatra vai kesarācalāḥ || 40 ||
[Analyze grammar]

merordakṣiṇataścaiva trayo maryādaparvatāḥ |
niṣadho hemakūṭaśca himavāniti te trayaḥ || 41 ||
[Analyze grammar]

lakṣayojanadīrghāśca vistīrṇā dvisahasrakam |
trayaścottarato merornīlaḥ śveto'tha śrṛṃgavān || 42 ||
[Analyze grammar]

mālyavānpūrvato merorgaṃdhākhyaḥ paścime tathā |
ityete girayaḥ proktā jaṃbudvīpe samaṃtataḥ || 43 ||
[Analyze grammar]

gaṃdhamādanasaṃsthāyā mahāgajapramāṇataḥ |
phalāni jaṃbavāstannāmnā jaṃbūdvīpamiti smṛtam || 44 ||
[Analyze grammar]

āsītsvāyaṃbhuvonāma manurādyaḥ prajāpatiḥ |
āsītstrī śatarūpā tāmuduvoḍha prajāpatiḥ |
priyavratottānapādau tasyā'stāṃ tanayāvubhau || 45 ||
[Analyze grammar]

dhruvaścottānapādasya putraḥ paramadhārmikaḥ |
bhaktyā sa viṣṇumārādhya sthānaṃ caivākṣayaṃ gataḥ || 46 ||
[Analyze grammar]

priyavratasya rājarṣerutpannā daśa sūnavaḥ |
trayaḥ pravrajitāstatra paraṃbrahma samāśritāḥ || 47 ||
[Analyze grammar]

sapta saptasu dvīpeṣu tena putrāḥ pratiṣṭhitāḥ |
jaṃbūdvīpādhipo jyeṣṭha āgnīdhra iti viśrutaḥ || 48 ||
[Analyze grammar]

tasyāsannava sutāḥ pārtha navavarṣeśvarāḥ smṛtāḥ |
teṣāṃ nāmnā ca te varṣāstiṣṭhaṃtyadyāpi cāṃkitāḥ || 49 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi nava pratyekaśaḥ smṛtāḥ |
meroścaturdaśaṃ khaṃḍaṃ gaṃdhamālyavatordvayoḥ || 50 ||
[Analyze grammar]

aṃtare hemabhūmiṣṭhamilāvṛtamihocyate |
mālyavatsāgarāṃtasya bhadrāśvamiti procyate || 51 ||
[Analyze grammar]

gaṃdhavatsāgarāṃtasya ketumālamiti smṛtam || 52 ||
[Analyze grammar]

śrṛṃgavajjaladheraṃtaḥ kurukhaṃḍamiti smṛtam |
śrṛṃgavacchvetamadhye ca khaṇḍaṃ proktaṃ hiraṇmayam || 53 ||
[Analyze grammar]

sunīlaśvetayormadhye khaṃḍamāhuśca ramyakam |
niṣadho hemakūṭaśca harikhaṃḍaṃ tadaṃtarā || 54 ||
[Analyze grammar]

himavaddhimakūṭāṃtaḥ khaṇḍaṃ kiṃpuruṣaṃ smṛtam |
himādrijaladherantarnābhi khaṇḍamiti smṛtam || 55 ||
[Analyze grammar]

nābhikhaṇḍaṃ ca kuravo dve varṣe dhanupākṛtī |
himavāṃśca giriśrṛṃgī jyāsthāne parikīrtitau || 56 ||
[Analyze grammar]

nābheḥ putraśca ṛṣabha ṛṣabhādbarato'bhavat |
tasya nāmnā tvidaṃ varṣaṃ bhārataṃ ceti kīrtyate || 57 ||
[Analyze grammar]

atra dharmārthakāmānāṃ mokṣasya ca upārjanam |
anyatra bhogabhūmiśca sarvatra kurunaṃdana || 58 ||
[Analyze grammar]

śākadvīpe ca śāko'sti yojanānāṃ sahasrakaḥ |
tasya nāmnā ca tadvarṣaṃ śākadvīpamiti smṛtam || 59 ||
[Analyze grammar]

tasya ca priyavrata evādhipatirnāmnā medhātithiriti || 60 ||
[Analyze grammar]

tasya purojavamanojavavepamānadhūmrānīkacitrarephabahurūpaviśvacārasaṃjñāni putranāmāni sapta varṣāṇi || 61 ||
[Analyze grammar]

śākadvīpe ca varṣa ṛtavratasatyavratānuvratanāmāno vāyyavātkamaṃ bhagavaṃtaṃ japaṃti || 62 ||
[Analyze grammar]

aṃtaḥ praviśya bhūtāni yo vibhajyātmaketubhiḥ |
aṃtaryāmīśvaraḥ sākṣātpātu no yadvaśe jagat || 63 ||
[Analyze grammar]

iti japaḥ |
kuśadvīpe kuśastaṃbo yojanānāṃ sahasrakaḥ |
taccihnacihnitaṃ tasmātkuśadvīpaṃ tataḥ smṛtam || 64 ||
[Analyze grammar]

taddvīpapatiśca praiyavrato hiraṇyaromā tatputravasuvasudānadṛḍhakavinābhiguptasatyavratavāmadevanāmāṃkitāni sapta varṣāṇi |
varṇāśca kuliśakovidābhiyuktakulakasaṃjñā jātavedasaṃ bhagavaṃtaṃ stuvaṃti || 65 ||
[Analyze grammar]

parasya brahṇaḥ sākṣājjātavedāsi havyavāṭ |
devānāṃ puruṣāṃgānāṃ yajñena puruṣaṃ yajaḥ || 66 ||
[Analyze grammar]

iti stutiḥ |
krauṃcadvīpe krauṃcanāmā parvato yojanāyataḥ |
yo'sau guhena nirbhinnastaccihnaṃ krauṃcadvīpakam || 67 ||
[Analyze grammar]

tatra ca praiyavrato ghṛtapṛṣṭināmā tatputrāmamadhuruhameghapṛṣṭhasvadāmaṛtāśvalohitārṇavavanaspatiitisaptaputranāmāṃkitāni sapta varṣāṇi || 68 ||
[Analyze grammar]

varṇāśca guruṛṣabhadraviṇadevakasaṃjñāḥ || 69 ||
[Analyze grammar]

āpomayaṃ bhagavaṃtaṃ stuvaṃti || 70 ||
[Analyze grammar]

āpaḥ puruṣavīryāśca punaṃtīrbhūrbhūvaḥsvaśca |
taiḥ punaramīvaghnāḥsaṃspṛśetātmanā bhuvaḥ || 71 ||
[Analyze grammar]

iti japaḥ |
śālmalernāma vṛkṣasya tatravāsaḥ sahasraṃ yojanānāṃ taccihnaṃ śālmalidvipamucyate || 72 ||
[Analyze grammar]

tasyādhipatiḥ praiyavrato yajñabāhustatputrasurocanasaumanasyaramaṇakadevabarhipāribhadrāpyāyanābhijñānanāmāni saptavarṣāṇi || 73 ||
[Analyze grammar]

varṇāśca śrutadharavīryavasuṃdharaiṣaṃdharasaṃjñā bhagavaṃtaṃ somaṃ yajaṃti || 74 ||
[Analyze grammar]

svayoniḥ pitṛdevebhyo vibhajañchuklakṛṣṇayoḥ |
adhaḥ prajānāṃ sarvāsāṃ rājā naḥ somostu || 75 ||
[Analyze grammar]

iti japaḥ gomedanāmā plakṣosti suramyo yasya cchāyayā |
modovṛddhiṃ gataṃ laulyādgomedaṃ dvīpamucyate || 76 ||
[Analyze grammar]

tatra praiyavrata idhmajihvaḥ patistatputrasivasuramyasubhadra śāṃtyaśaptamṛtābhayanāmāṃkitāni sapta varṣāṇi || 77 ||
[Analyze grammar]

varṇāśca haṃsapataṃgordhvāṃcanasatyāṃgasaṃjñāścatvāro bhagavaṃtaṃ sūryaṃ yajaṃte || 78 ||
[Analyze grammar]

praśrasya viṣṇurūpaṃyattatrotthasya brahmaṇo'mṛtasya ca |
mṛtyośca sūryamātmānaṃ dhīmahi || 79 ||
[Analyze grammar]

iti japaḥ |
svarṇapatrāṇi niyutaṃ yojanānāṃ sahasrakam |
puṣkaraṃ jvaladā bhāti taccihnaṃ dvīpapuṣkaram || 80 ||
[Analyze grammar]

tasyādhipatiḥ praiyavrato vītahotranāmā tatputrau ramaṇakaghātakau || 81 ||
[Analyze grammar]

tannāmacihnataṃ khaṃḍadvayam || 82 ||
[Analyze grammar]

tayoraṃtarālemānasācalo nāma valayākāraḥ parvato yasminbhramati bhagavānbhāskara iti || 83 ||
[Analyze grammar]

tatra varṇāśca na saṃti kevalaṃ samānāste brahma dhyāyaṃti || 84 ||
[Analyze grammar]

yadyatkarmamayaṃ liṃgaṃ brahmaliṃgaṃ janorcayan |
bhedenaikāṃtamadvaitaṃ tasmai bhagavate namaḥ || 85 ||
[Analyze grammar]

iti japaḥ |
naiṣu krodho na mātsaryaṃ puṇyapāpārjanena ca |
ayutaṃ dviguṇaṃ cāpi kramādāyuḥ prakīrtitam || 86 ||
[Analyze grammar]

japaṃtaḥ kāminīyuktā viharaṃtyamarā iva |
atha te saṃpravakṣyāmi ūrdhvalokasya saṃsthitim || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: