Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
evaṃ dṛṣṭvā kṣitau tāni liṃgāni harasūnunā |
haribrahmeṃdrapramukhā devāḥ procuḥ parasparam || 1 ||
[Analyze grammar]

aho dhanyaḥ kumāro'yaṃ mahīsāgarasaṃgame |
yena catvārī liṃgāni stāpitāni sudurlabhe || 2 ||
[Analyze grammar]

vayamapyatra śuddhyarthaṃ toṣārthaṃ skandarudrayoḥ |
sādhvarthe cātmalābhāya kurmo liṃgaparaṃparām || 3 ||
[Analyze grammar]

athavā koṭiśo devā munayo naiva saṃkhyayā |
sarve cetsthāpayiṣyaṃti liṃgānyatra mahītaṭe || 4 ||
[Analyze grammar]

pūjā teṣāṃ kataṃ bhāvi bahutvāccātra paṭhyate |
yasya rāṣṭre rudraliṃgaṃ pūjyate naiva śaktitaḥ || 5 ||
[Analyze grammar]

tasya sīdati tadrāṣṭraṃ durbhikṣavyādhitaskaraiḥ |
saṃbhūya sthāpayiṣyāmo liṃgamekaṃ tataḥ śubham || 6 ||
[Analyze grammar]

iti kṛtvā matiṃ sarve prāpyānujñāṃ maheśvarāt |
praharṣitā suhaścaiva haribrahmamukhāḥ surāḥ || 7 ||
[Analyze grammar]

bhūmibhāgaṃ śubhaṃ vīkṣya vijane liṃgamuttamam |
sthāpayāmāsuratha te svayaṃ brahmavinirmitam || 8 ||
[Analyze grammar]

siddhārthaiḥ stāpitaṃ yasmā ddevairbrahmādibhiḥ svayam |
siddheśvaramiti prāha nāma liṃgasya vai guhaḥ || 9 ||
[Analyze grammar]

sarvairdevaistatra liṃge khānitaṃ sara uttamam |
sarvatīrthodakaiḥ śubhraiḥ pūritaṃ ca mahātmabhiḥ || 10 ||
[Analyze grammar]

etasminnaṃtare pārtha pātālāccheṣanaṃdanaḥ |
kumudonāma āgatya prāha śeṣāhipannagān || 11 ||
[Analyze grammar]

asmiṃstārakayuddhe tu pralaṃbonāma dānavaḥ |
palāyitvā skaṃdabhītyā pāpaḥ pātālamāviśat || 12 ||
[Analyze grammar]

sa vo vasūni putrāṃśca bhāryāḥ kanyā gṛhāṇi ca |
vidhvaṃsayati nāgeṃdrāḥ śīghraṃ dhāvatadhāvata || 13 ||
[Analyze grammar]

śeṣātmajasya tadvākyaṃ kumadasya niśamyate |
autsukyamāpurnāgeṃdrā yāmayāmeti vādinaḥ || 14 ||
[Analyze grammar]

tānnivārya tataḥ skaṃdaḥ kruddhaḥ śaktimathādade |
pātālāya mumocātha procya daityo nihanyatām || 15 ||
[Analyze grammar]

tataḥ skaṃdabhujotsṛṣṭā bhuvaṃ nirbhidya vegataḥ |
praviṣṭā sahasā śaktiryathā daivaṃ naraṃ prati || 16 ||
[Analyze grammar]

sā taṃ hatvā pralaṃbaṃ ca koṭibhirdaśabhirvṛtam |
naṃdayitvā gatā nāgāñjalakallopūrvikā || 17 ||
[Analyze grammar]

yāṃtyā śaktyā tayā pārtha yatkṛtaṃ vivaraṃ bhuvi |
pātālagaṃgātoyena pūritaṃ pāpahāriṇā || 18 ||
[Analyze grammar]

tasya nāma dadau skaṃdaḥ siddhakūpa iti smṛtaḥ |
kṛṣmāṣṭamyāṃ caturdaśyāmupavāsī naraḥ svayam || 19 ||
[Analyze grammar]

snātvā kūpe'rcayedīśaṃ siddheśvaramananyadhīḥ |
prabhūtabhavasaṃbhūtapāpaṃ tasya vilīyate || 20 ||
[Analyze grammar]

siddhakuṃḍe ca yaḥ snātvā śrāddhaṃ kuryādvicakṣaṇaḥ |
sarvakalmaṣanirmukto bhaktiyogyo bhavebhave || 21 ||
[Analyze grammar]

vṛścāpyakṣayastasya tuṣṭo rudro varaṃ dadau |
prayāga vaṭatulyo'yametatsatyaṃ na saṃśayaḥ || 22 ||
[Analyze grammar]

atrāgatya mahābhāgaḥ kṣāddhaṃ kuryātsubhaktitaḥ |
pitṝṇāmakṣayaṃ tacca sarveṣāṃ piṃḍapātanam || 23 ||
[Analyze grammar]

tato brahmādayo devāḥ skaṃdena sahitāstadā |
siddhāṃbikāṃ mahāśaktiṃ prārthayāmāsurīśvarīm || 24 ||
[Analyze grammar]

tvayāviṣṭo hi bhagavānmatsyarūpī janārdanaḥ |
jagaduddhāraṇārthāya cakre karmāmyanekaśaḥ || 25 ||
[Analyze grammar]

iti tāṃ prārthayāmāsuratra tyājyaṃ na te śubhe |
atra sthitāḥ sarva ime kṣetrapālā mahābalāḥ || 26 ||
[Analyze grammar]

aṣṭamyāṃ vā caturdaśyāṃ balipuṣpaiśca tvāṃ śubhe |
ye pūjayaṃti te pālyāḥ sarvāpatsu ca yā sadā || 27 ||
[Analyze grammar]

evamuktā siddhamātā tatheti pratyapadyata |
sthāpayāmāsuratha tāṃ liṃgāduttarabhāgataḥ || 28 ||
[Analyze grammar]

tataḥ kṣetrapatīndevāścatuḥṣaṣṭiṃ maheśvaram |
siddheyaṃ nāma kṣetrasya rakṣārthaṃ nidadhuḥ svayam || 29 ||
[Analyze grammar]

tvāṃ ca ye pūjayiṣyaṃti kāryārabheṣu sarvadā |
varṣe varṣe rājamāṣabalinā ca viśeṣataḥ || 30 ||
[Analyze grammar]

tānasau pālayettuṣṭaḥ pitā lokāniva svakān |
siddhikṛto devāstatra siddhivināyakam || 31 ||
[Analyze grammar]

kaparditanayaṃ prārthya sthāpayācakrire mudā |
taṃ ca ye pūjayaṃtyatra kāryāraṃbheṣu sarvadā || 32 ||
[Analyze grammar]

teṣāṃ siddhiṃ dadātyeṣa prabalo vighnarāḍbhavaḥ |
yadyatra pūjayedyastu satataṃ siddhasaptakam || 33 ||
[Analyze grammar]

paśyedvā smarate vāpi sarvadoṣairvimucyate |
siddheśvaraḥ siddhavaṭaśca sākṣātsiddhāṃbikā siddhavināyakaśca |
siddheyakṣetrādhipatiśca siddhasarastathā siddhakūpaśca sapta || 34 ||
[Analyze grammar]

atra tuṣṭo dadau rudraḥ surāṇāṃ durlabhānvarān |
vaiśākhamāsasyāṣṭamyāṃ kṛṣṇāyāṃ siddhakūpake || 35 ||
[Analyze grammar]

snātvā piṃḍānvaṭe kṛtvā pūjayanmāṃ ca siddhabhāk |
sadā yo'bhyarcayenmāṃ ca brahmacārī jiteṃdriyaḥ || 36 ||
[Analyze grammar]

aṣṭāviṣṭakarā nityaṃ bhaveyustasya siddhayaḥ |
maṃtrajāpyaṃ baliṃ homamatra yaḥ kurute naraḥ || 37 ||
[Analyze grammar]

ekacittaḥ śucirbhūtvā so'bhūṣṭāṃ siddhimāpnuyāt |
samāhitamanāścātha siddheśaṃ yastu paśyati || 38 ||
[Analyze grammar]

tasya siddhirbhavatyeva vighnairyadi na hanyate |
siddhāṃbikā mahādevī hyatra saṃnihitāsti yā || 39 ||
[Analyze grammar]

siddhidā sādhakeṃdrāṇāṃ mahāvidyāṃ japaṃti ye |
dhīrebhyo brahmacāribhyaḥ satyacittebhya eva ca || 40 ||
[Analyze grammar]

maṃtrajāpyāddadātyeṣā sarvasiddhīryathopsitāḥ |
pātālasya bilaṃ caitadguhaśaktyā kṛtaṃ mahat || 41 ||
[Analyze grammar]

siddhāṃ bikāprasādena vighnakṣetrapayormama |
pratyakṣaṃ bhavitā yatra nānāścaryāṇi bhūriśaḥ || 42 ||
[Analyze grammar]

atra siddhiṃ prayāsyaṃti koṭiśaḥ puruṣāḥ surāḥ |
vidyādharatvaṃ devatvaṃ gaṃdharvatvaṃ ca nāgatā || 43 ||
[Analyze grammar]

yakṣatvaṃ cāmaratvaṃ ca prāpsyaṃtyatra ca sādhakāḥ |
atra vai vijayonāma sthaṃḍilasya prabhāvataḥ || 44 ||
[Analyze grammar]

siddhāṃbikāṃ samārādhya siddhimāpsyati durlabhām |
yo māṃ drakṣyati cātrasthaṃ yaśca māṃ pūjayiṣyati |
vādapracārato vāpi puṇyāvāptirbhaviṣyati || 45 ||
[Analyze grammar]

nārada uvāca |
tryaṃbakeṇa vareṣvevaṃ datteṣvapi surottamāḥ || 46 ||
[Analyze grammar]

prahṛṣṭāḥ samapadyaṃta gāthāṃ cemāṃ jagustadā |
tena yajñairjapaiḥstotraistapo bhistoṣitā vayam || 47 ||
[Analyze grammar]

sarve devāḥ siddhiliṃgaṃ yo naraḥ pūjayiṣyati |
sarvakāmaphalāvāptirityevaṃ śaṃkaro'bravīt || 48 ||
[Analyze grammar]

ityuktvā te jayaṃ prāptāḥ skaṃdena sahitāḥ surāḥ |
kārāyyaṃ ramyaprāsādānramyaistārakasaṃbhavaiḥ || 49 ||
[Analyze grammar]

caturvargaphalāvāptiṃ dattvā kṣetrasya saṃyayuḥ |
kecitskaṃdaṃ praśaṃsaṃtastīrthamanye hariṃ pare || 50 ||
[Analyze grammar]

kecilliṃgāni paṃcāpi yuddhaṃ keciddivaṃ yayuḥ |
tatoṃ'tarikṣe cāliṃgya mahāsenaṃ haro'bravīt || 51 ||
[Analyze grammar]

saptame mārutaskaṃdhe va sa nityaṃ priyātmaja |
kāryeṣvahaṃ tvayā putra saṃpraṣṭavyaḥ sadaiva hi || 52 ||
[Analyze grammar]

darśanānmama bhaktyā ca śreyaḥ paramavāpsyasi |
staṃbhatīrthe ca vatsye'haṃ na vimokṣyāmi karhicit || 53 ||
[Analyze grammar]

ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ |
brahmaviṣṇumukhāṃścaiva bhaktyā tairabhinaṃditaḥ || 54 ||
[Analyze grammar]

visarjitāḥ surājagmuḥ svānisvānyālayāni ca |
śarvo jagāma kailāsaṃ skaṃdhaṃ vai saptamaṃ guhaḥ || 55 ||
[Analyze grammar]

ityetatkathitaṃ pārtha liṃgapaṃcakasaṃbhavam |
yaḥ paṭhetskaṃdasaṃbaddhāṃ kathāṃ martyo mahāmatiḥ || 56 ||
[Analyze grammar]

śrṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ |
bahvāyuḥ subhagaḥ śrīmānkāṃtimāñchubhadarśanaḥ || 57 ||
[Analyze grammar]

bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ |
śucirbhūtvā pumānyaśca kumāreśvarasannidhau || 58 ||
[Analyze grammar]

śrṛṇuyātskaṃdacaritaṃ mahādhanapatirbhavet |
bālānāṃ vyādhiduṣṭānāṃ rājadvāropasevinām || 59 ||
[Analyze grammar]

idaṃ tatparamaṃ dhanyaṃ sarvadoṣaharaṃ sadā |
tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ || 60 ||
[Analyze grammar]

varamenaṃ dadurdevāḥ skaṃdasyātha gatā divam || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: