Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

kūrma uvāca |
śāṃḍilya iti vikhyātaḥ purāhamabhavaṃ dvijaḥ |
bālabhāve mayā bhūpa krīḍamānena nirmitam || 1 ||
[Analyze grammar]

purā prāvṛṣi pāṃśūtthaṃ śivāyatanamucchritam |
jalārdravālukāprāyaṃ prāṃśuprākāraśobhitam || 2 ||
[Analyze grammar]

paṃcāyatanavinyāsamanoharataraṃ nṛpa |
vināyakaśivāsūryamadhusūdanamūrtimat || 3 ||
[Analyze grammar]

pītamṛtsvarṇakalaśaṃ dhvajamālāvibhūṣitam |
kāṣṭhatoraṇavinyastaṃ dolakena vibhūṣitam || 4 ||
[Analyze grammar]

dṛḍhaprāṃśusamudbhūtasopānaśreṇibhāsuram |
sarvāścaryamayaṃ divyaṃ vayasyaiḥ saṃvṛtena me || 5 ||
[Analyze grammar]

tatra jāgeśvaraṃ liṃgaṃ gṛtvātha viniveśitam |
bālyādupalarūpaṃ tadvarṣāvāriviśudvimat || 6 ||
[Analyze grammar]

bakapuṣpaistathānyaiśca kedārotthaiḥ samāhṛtaiḥ |
komalairaparaiḥ puṣpairvṛtivallīsamudbhavaiḥ || 7 ||
[Analyze grammar]

kūṣmāṃḍaiścaiva varṇādyairunmattakusumāyutaiḥ |
maṃdārairbilvapatraiśca dūrvādyaiśca navāṃkuraiḥ || 8 ||
[Analyze grammar]

pūjā viracitā ramyā śaṃbhoriti mayā nṛpa |
tatastāṃḍavamārabdhamanapekṣitasatkriyam || 9 ||
[Analyze grammar]

śivasya purato bālyādgītaṃ ca svasvarjitam |
akārṣaṃ sakṛdevāhaṃ bālye śiśugaṇāvṛtaḥ || 10 ||
[Analyze grammar]

tato mṛto'haṃ jātaśca vipro jātismaro nṛpa |
vaidiśe nagare'kārṣaṃ śivapūjāṃ viśeṣataḥ || 11 ||
[Analyze grammar]

śivadīkṣāmupāgamyānugṛhītaḥ śivāgamaiḥ |
śivaprāsāda ādhāya liṃgaṃ śraddhāsamanvitaḥ || 12 ||
[Analyze grammar]

kalpakoṭiṃ vasetsvargeyaḥ karoti śivālayam |
yāvaṃti paramāṇūni śivasyāyatane nṛpa || 13 ||
[Analyze grammar]

bhavaṃti tāvadvarṣāṇi karakaḥ śivasadmani |
iti paurāṇavākyāni smarañchailaṃ śivālayam || 14 ||
[Analyze grammar]

akāriṣamahaṃ ramyaṃ viśvakarmavidhānataḥ |
mṛnmayaṃ kāṣṭhaniṣpannaṃ pākveṣṭaṃ śailameva vā || 15 ||
[Analyze grammar]

kṛtamāyatanaṃ dadyātkramāddaśaguṇaṃ phalam |
bhasmaśāyī triṣavaṇo bhikṣānnakṛtabhojanaḥ || 16 ||
[Analyze grammar]

jaṭādharastapasyaṃśca śivārādhanatatparaḥ |
itthaṃ me kurvato jātaṃ punarbhūpa pramāpaṇam || 17 ||
[Analyze grammar]

jāto jāti smarastatra kāritā tṛtīyehaṃ bhavāṃtare |
sārvabhaumo mahīpālaḥ pratiṣṭhāne purottame || 18 ||
[Analyze grammar]

jayadatta iti khyātaḥ sūryavaṃśasamudbhavaḥ |
tato mayā bahuvidhāḥ prāsādāḥ kāritā nṛpa || 19 ||
[Analyze grammar]

tasminbhavāṃtare śaṃbhorārādhanapareṇa ca |
tato nirūpitā jātā bakapuṣpapurassarāḥ || 20 ||
[Analyze grammar]

sauvarṇai rājatai ratnanirmitaiḥ kusumairnṛpa |
tathāvidhe'nnadānādi karomi nṛpasattama || 21 ||
[Analyze grammar]

kevalaṃ śivaliṃgānāṃ pūjāṃ puṣpaiḥ karomyaham |
tato me bhagavāñchaṃbhuḥ saṃtuṣṭo'tha varaṃ dadau || 22 ||
[Analyze grammar]

ajarāmaratāṃ rājaṃstenaiva vapuṣāvṛtaḥ |
tatastathāvidhaṃ prāpyānanyasādhāraṇaṃ varam || 23 ||
[Analyze grammar]

vicarāmi mahīmetāṃ madāṃdha iva vāraṇaḥ |
śivabhaktiṃ vihāyātha nṛpo'haṃ madanāturaḥ || 24 ||
[Analyze grammar]

pradharṣayitumārabdhaḥ striyaḥ paraparigrahāḥ |
āyuṣastapasaḥ kīrtestejaso yaśasaḥ śriyaḥ || 25 ||
[Analyze grammar]

vināśakāraṇaṃ mukhyaṃ paradārapradharṣaṇam |
sakarṇaḥ śrutihīno'sau paśyannaṃdho vadañjaḍaḥ || 26 ||
[Analyze grammar]

acetanaścetanāvānmūrkho vidvānapi sphuṭam |
tadā bhavati bhūpāla puruṣaḥ kṣaṇamātrataḥ || 27 ||
[Analyze grammar]

yadaiva hariṇākṣīṇāṃ gocaraṃ yāti cakṣuṣām |
mṛtasya niraye vāso jīvataśceśvarādbhayam || 28 ||
[Analyze grammar]

evaṃ lokadvayaṃ haṃtrī paradārapradharṣaṇā |
jarāmaraṇahīnohamiti niścayamāsthitaḥ || 29 ||
[Analyze grammar]

aihikāmuṣmikabhayaṃ vihāyāṃha tataḥ param |
pradharṣayitumārabdhastadā bhūpa parastriyaḥ || 30 ||
[Analyze grammar]

atha māṃ saṃparijñāya maryādārahitaṃ yamaḥ |
varapradānādīśasya tadaṃtikasupāyayau |
vyajijñapanmadīyaṃ ca śaṃbhordharmavyatikramam || 31 ||
[Analyze grammar]

yama uvāca |
nāhaṃ tavānubhāvena guptasyāsya vinigraham || 32 ||
[Analyze grammar]

śakromi pāpino deva manniyoge'nyamādiśa |
jagadādhārūpā hi tvayeśoktāḥ pativratāḥ || 33 ||
[Analyze grammar]

gāvo viprāḥ sanigamā alubdhā dānaśīlinaḥ |
satyaniṣṭhā iti svāmiṃsteṣāṃ mukhyatamā satī || 34 ||
[Analyze grammar]

tāstena dharṣitā luptaṃ madīyaṃ dharmaśāsanam |
varadānapramattena tavaiva paribhūya mām || 35 ||
[Analyze grammar]

jayadattena deveśa pratiṣṭhānādhivāsinā |
imāṃ dharmasya bhagavāngiramākarṇya kopitaḥ |
śaśāpa māṃ samānīya vepamānaṃ kṛtāṃjalim || 36 ||
[Analyze grammar]

īśvara uvāca |
yasmādduṣṭasamācāra dharṣitāste pativratāḥ || 37 ||
[Analyze grammar]

kāmārtena mayā śaptastasmātkūrmaḥ kṣaṇādbhava |
tataḥ praṇamya vijñaptaḥ śāpatāpaharo mayā || 38 ||
[Analyze grammar]

prāha ṣaṣṭitame kalpe viśāpo bhavitā gaṇaḥ |
madīya iti saṃprocya jagāmādarśanaṃ śivaḥ || 39 ||
[Analyze grammar]

ahaṃ kūrmastadā jāto daśayojanavistṛtaḥ |
samudrasalile nītastvayāhaṃ yajñasādhane || 40 ||
[Analyze grammar]

purastādyāyajūkena smaraṃstacca bibhemi te |
dagdhastvayāhaṃ pṛṣṭhetra vraṇānyetāni paśya me || 41 ||
[Analyze grammar]

cayanāni bahūnyatra kalpasūtravidhānataḥ |
pṛṣṭhopari kṛtānyāsanniṃdradyumna tadā tvayā || 42 ||
[Analyze grammar]

bhūyaḥ saṃtāpitā yajñaiḥ pṛthivī pṛthivīpate |
susrāva sarvatīrthānāṃ sāraṃ sā'bhūnmahīnadī || 43 ||
[Analyze grammar]

tasyāṃ ca snānamātreṇa sarvapāpaiḥ pramucyate |
tato naimittike kasminnapi pralaya āgataḥ || 44 ||
[Analyze grammar]

plavamānamidaṃ rājanmānasaṃ śatayojanam |
ṣaṭpaṃcāśatpramāṇena kalpā mama purā nṛpa || 45 ||
[Analyze grammar]

vyatītā iha catvāraḥ śeṣe mokṣastataḥ param |
evamāyuridaṃ dīrghamevaṃ śāpācca kūrmatā || 46 ||
[Analyze grammar]

mamābhūdīśvarasyaiva satīdharmadruho nṛpa |
brūhi kiṃ kriyatāṃ śatrorapi te gṛhagāminaḥ || 47 ||
[Analyze grammar]

mama pṛṣṭhiściraṃ bhūpa tvayā dagdhāgninā'purā |
ahaṃ jvalaṃtīmiva tāṃ paśyāmyadyāpi satriṇā || 48 ||
[Analyze grammar]

idaṃ vimānamāyātaṃ tvayā kasmānnirākṛtam |
devadūtasamāyuktaṃ bhuṃkṣva bhogānnijārjitān || 49 ||
[Analyze grammar]

iṃdradyumna uvāca |
caturmukhena tenāhaṃ svargānnirvāsitaḥ svayam |
vilakṣyona prayāsyāmi pātādhikyādidūṣite || 50 ||
[Analyze grammar]

tasmādvivekavairāgyamavidyāpāpanāśanam |
āliṃgyāhaṃ yatiṣyāmi prāpya bodhaṃ vimuktaye || 51 ||
[Analyze grammar]

tanme gṛhagatasyādya yathātithyakaro bhavān |
tadādiśa yathā'pārapāradaḥ kopi me guruḥ || 52 ||
[Analyze grammar]

kūrma uvāca |
lomaśonāma dīrghāyurmatto'pyasti mahāmuniḥ |
mayā kalāpagrāme sa pūrvaṃ dṛṣṭaḥ kvacinnṛpa || 53 ||
[Analyze grammar]

iṃdradyumna uvāca |
tasmādāgaccha gacchāmastameva sahitāvayam |
prāhuḥ pūtatamāṃ tīrthādapi satsaṃgatiṃ budhāḥ || 54 ||
[Analyze grammar]

itthaṃ niśamya nṛpatervacanaṃ tadānīṃ sarve'pi te ṣaḍatha taṃ munimukhyamāśu |
citte vidhāya muditāḥ prayayurdvijeṃdraṃ jijñāsavaḥ sucirajīvitahetumasya || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: