Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
atha te dadṛśuḥ pārtha saṃyamasthaṃ mahāmunim |
kūrmākhyānaṃnāmaikādaśo'dhyāyaḥ || 1 ||
[Analyze grammar]

jaṭāstriṣavaṇasnānakapilāḥ śirasā tadā |
dhārayantaṃ lomaśākhyamājyasiktamivānalam || 2 ||
[Analyze grammar]

savyahaste tṛṇaughaṃ ca cchāyārthe viprasattamam |
dakṣiṇe cākṣamālāṃ ca bibhrataṃ maitramārgagam || 3 ||
[Analyze grammar]

ahiṃsayanduruktādyaiḥ prāṇino bhūmicāriṇaḥ |
yaḥ siddhimeti japyena sa maitro munirucyate || 4 ||
[Analyze grammar]

bakabhūpadvijolūkagṛdhrakūrmā vilokya ca |
nemuḥ kalāpagrāme taṃ ciraṃtanataponidhim || 5 ||
[Analyze grammar]

svāgatāsanasatkāreṇāmunā te'ti satkṛtāḥ |
yathocitaṃ pratītāstamāhuḥ kāryaṃ hṛdi sthitam || 6 ||
[Analyze grammar]

kūrma uvāca |
indradyumno'yamavanīpatiḥ satrijanāgraṇīḥ |
kīrtilopānnirasto'yaṃ vedhasā nākapṛṣṭhataḥ || 7 ||
[Analyze grammar]

mārkaṃḍeyādibhiḥ prāpya kīrtyuddhāraṃca sattama |
nāyaṃ kāmayate svargaṃ punaḥpātādibhīṣaṇam || 8 ||
[Analyze grammar]

bhavatānugṛhīto'yamihecchati mahodayam |
praṇodyastadayaṃ bhūpaḥ śiṣyaste bhagavanmayā |
tvatsakāśamihānīto brūhi sādhvasya vāṃchitam || 9 ||
[Analyze grammar]

paropakaraṇaṃ nāma sādhūnāṃ vratamāhitam |
viśeṣataḥ praṇodyānāṃ śiṣyavṛttimupeyuṣām || 10 ||
[Analyze grammar]

apraṇodyeṣu pāpeṣu sādhu proktamasaṃśayam |
vidveṣaṃ maraṇaṃ cāpi kurute'nyatarasya ca || 11 ||
[Analyze grammar]

apramattaḥ praṇodyeṣu munireṣa prayacchati |
tadeveti bhavānevaṃ dharmaṃ vetti kuto vayam || 12 ||
[Analyze grammar]

lomaśa uvāca |
kūrma yuktamidaṃ sarvaṃ tvayābhihitamadya naḥ |
dharmaśāstropanataṃ tatsmāritāḥ sma purātanam || 13 ||
[Analyze grammar]

brūhi rājansuviśrabdhaṃ sandehaṃ hṛdayasthitam |
kaste kimabravīccheṣaṃ vakṣyāmyahaṃ na saṃśayaḥ || 14 ||
[Analyze grammar]

indradyumna uvāca |
bhagavanprathamaḥ praśrastāvadeva mamocyatām |
grīṣmakāle'pi madhyasthai ravau kiṃ na tavāśramaḥ || 15 ||
[Analyze grammar]

kuṭīmātro'pi yacchāyā tṛṇaiḥ śirasi pāṇigaiḥ || 16 ||
[Analyze grammar]

lomaśa uvāca |
martavyamastyavaśyaṃ ca kāya eṣa patiṣyati |
kasyārthe kriyate gehamanityabhavamadhyagaiḥ || 17 ||
[Analyze grammar]

yasya mṛtyurbhavenmitraṃ pītaṃ vā'mṛtamuttamam |
tasyaitaducitaṃ vaktumidaṃ me śvo bhaviṣyati || 18 ||
[Analyze grammar]

idaṃ yugasahasreṣu bhaviṣyamabhaviddinam |
tadapyadyatvamāpannaṃ kā kathāmaraṇāvadheḥ || 19 ||
[Analyze grammar]

kāraṇānugataṃ kāryamidaṃ śukrādabhūdvapuḥ |
kathaṃ viśuddhimāyāti kṣālitāṃgāravadvada || 20 ||
[Analyze grammar]

tadasyāpi kṛte pāpaṃ śatruṣaḍvarganirjitāḥ |
kathaṃkāraṃ na lajjante kurvāṇā nṛpasattama || 21 ||
[Analyze grammar]

tadbrahmaṇa ihotpannaḥ sikatādvayasambhavaḥ |
nigamoktaṃ paṭhañchṛṇvannidaṃ jīviṣyate katham || 22 ||
[Analyze grammar]

tathāpi vaiṣṇavī māyā mohayatyavivekinam |
hṛdayasthaṃ na jānaṃti hyapi mṛtyu śatāyuṣaḥ || 23 ||
[Analyze grammar]

dantāścalāścalā lakṣmīryauvanaṃ jīvitaṃ nṛpa |
calācalamatīvedaṃ dānamevaṃ gṛhaṃ nṛṇām || 24 ||
[Analyze grammar]

iti vijñāya saṃsārasāraṃ ca calācalam |
kasyārthe kriyate rājankuṭajādi parigrahaḥ || 25 ||
[Analyze grammar]

indradyumna uvāca |
cirāyurbhagavāneva śrūyate bhuvanatraye |
tadarthamahamāyātastatkimevaṃ vacastava || 26 ||
[Analyze grammar]

lomaśa uvāca |
pratikalpaṃ maccharīrādekaromaparikṣayaḥ |
jāyate sarvanāśe ca mama bhāvi pramāpaṇam || 27 ||
[Analyze grammar]

paśya jānupradeśaṃ me dvyaṃgulaṃ romavarjitam |
jātaṃ vapustadbibhemi martavye sati kiṃ gṛhaiḥ || 28 ||
[Analyze grammar]

nārada uvāca |
itthaṃ niśamya tadvākyaṃ sa prahasyātivismitaḥ |
bhūpālastasya papraccha kāraṇaṃ tādṛśāyuṣaḥ || 29 ||
[Analyze grammar]

indradyumna uvāca |
pṛcchāmi tvāmahaṃ brahmanyadāyuridamīdṛśam |
tava dīrghaṃ prabhāvo'sau dānasya tapaso'thavā || 30 ||
[Analyze grammar]

lomaśa uvāca |
śrṛṇu bhūpa pravakṣyāmi pūrvajanmasamudbhavām |
śivadharmayutāṃ puṇyāṃ kathāṃ pāpapraṇāśanīm || 31 ||
[Analyze grammar]

ahamāsaṃ purā śūdro daridro'tīvabhūtale |
bhramāmi vasudhāpṛṣṭhe hyaśanapīḍito bhṛśam || 32 ||
[Analyze grammar]

tato mayā mahalliṃgaṃ jālimadhyagataṃ tadā |
madhyāhne'sya jalādhāro dṛṣṭaścaivā vidūrataḥ || 33 ||
[Analyze grammar]

tataḥ praviśya tadvāri pītvā snātvā ca śāṃbhavam |
talliṃgaṃ snāpitaṃ pūjā vihitā kamalaiḥ śubhaiḥ || 34 ||
[Analyze grammar]

atha kṣutkṣāmakaṃṭho'haṃ śrīkaṃṭhaṃ taṃ namasya ca |
punaḥ pracalito mārge pramīto nṛpasattama || 35 ||
[Analyze grammar]

tato'haṃ brāhmaṇagṛhe jāto jātismaraḥ sutaḥ |
snāpanācchivaliṃgasya sakṛtkamalapūjanāt || 36 ||
[Analyze grammar]

smaranvilasitaṃ mithyā satyābhāsamidaṃ jagat |
avidyāmayamityevaṃ jñātvā mūkatvamāsthitaḥ || 37 ||
[Analyze grammar]

tena vipreṇa vārdhakye samārādhya maheśvaram |
prāpto'hamiti me nāma īśāna iti kalpitam || 38 ||
[Analyze grammar]

tataḥ sa vipro vātsalyādagadānsubahūnmama |
cakāra vyapaneṣyāmi mūkatvamiti niścayaḥ || 39 ||
[Analyze grammar]

maṃtravādānbahūnvaidyānupāyānaparānapi |
pitrostathā mahāmāyāsaṃbaddhamanasostathā || 40 ||
[Analyze grammar]

nirīkṣya mūḍhatāṃ hāsyamāsīnmanasi me tadā |
tathā yauvanamāsādya niśi hitvā nijaṃ gṛham || 41 ||
[Analyze grammar]

saṃpūjya kamalaiḥ śaṃbhuṃ tataḥ śayanamabhyagām |
tataḥ pramīte pitari mūḍhaityahamujjhitaḥ || 42 ||
[Analyze grammar]

saṃbaṃdhibhiḥ pratīto'tha phalāhāramavasthitaḥ |
pratītaḥ pūjayāmīśamabjairbahuvidhaistathā || 43 ||
[Analyze grammar]

atha varṣaśatasyāṃte varadaḥ śaśiśekharaḥ |
pratyakṣo yācito dehi jarāmaraṇasaṃkṣayam || 44 ||
[Analyze grammar]

īśvara uvāca |
ajarāmaratā nāsti nāmarūpabhṛtoyataḥ |
mamāpi dehapātaḥ syādavadhiṃ kuru jīvite || 45 ||
[Analyze grammar]

iti śaṃbhorvacaḥ śrutvā mayā vṛtimidaṃ tadā |
kalpāṃte romapāto'stu maraṇaṃ sarvasaṃkṣaye || 46 ||
[Analyze grammar]

tatastava gaṇo bhūyāmiti me'bhīpsito varaḥ |
tathetyuktvā sa bhagavānharaścādarśanaṃ gataḥ || 47 ||
[Analyze grammar]

ahaṃ tapasiniṣṭhaśca tataḥ prabhṛti cābhavam |
brahmahatyādibhiḥ pāpairmucyate śivapūjanāt || 48 ||
[Analyze grammar]

bradhnābjairitarairvapi kamalairnātra saṃśayaḥ |
evaṃ kuru mahārāja tvamapyāpsyasi vāṃchitam || 49 ||
[Analyze grammar]

harabhaktasya lokasya trilokyāṃ nāsti durlabham |
bahiḥpravṛttiṃ sagṛhya jñānakarmendriyādi ca || 50 ||
[Analyze grammar]

layaḥ sadāśive nityamataryo go'yamucyate |
duṣkaratvādvahiryogaṃ śiva eva svayaṃ jagau || 51 ||
[Analyze grammar]

paṃcabhiścārcanaṃ bhūtairviśiṣṭaphaladaṃ dhruvam |
kleśakarmavipākādyairāśayaiścāpya saṃyutam || 52 ||
[Analyze grammar]

īśānamārādhya japanpraṇavaṃ muktipāpnuyāt |
sarvapāpakṣaye jāte śive bhavati bhāvanā || 53 ||
[Analyze grammar]

pāpopahatabuddhīnāṃ śive vārtāpi durlabhā |
durlabhaṃ bhārate janma durlabhaṃ śivapūjanam || 54 ||
[Analyze grammar]

durlabhaṃ jāhnavīsnānaṃ śive bhaktiḥ sudurlabhā |
durlabhaṃ brāhmaṇe dānaṃ durlabhaṃ vahnipūjanam || 55 ||
[Analyze grammar]

alpapuṇyaiśca duṣprāpaṃ puruṣottamapūjanam || 56 ||
[Analyze grammar]

lakṣeṇa dhanuṣāṃ yogastadardhena hutāśanaḥ |
pātraṃ śatasahasreṇa revā rudraśca ṣaṣṭibhiḥ || 57 ||
[Analyze grammar]

iti damuktamakhilaṃ mayā tava mahīpate |
yathāyurabhavaddīrghaṃ samārādhya maheśvaram || 58 ||
[Analyze grammar]

na durlabhaṃ na duṣprāpaṃ na cāsādhyaṃ mahātmanām |
śivabhaktikṛtāṃ puṃsāṃ trilokyāmiti niścitam || 59 ||
[Analyze grammar]

naṃdīśvarasya tenaiva vapuṣā śivapūjanāt |
siddhimālokya ko rājañchaṃkaraṃ na namasyati || 60 ||
[Analyze grammar]

śvetasya ca mahīpasya śrīkaṃṭhaṃ ca namasyataḥ |
kālopi pralayaṃ yātaḥ kastamīśaṃ na pūjayet || 61 ||
[Analyze grammar]

yadicchayā viśvamidaṃ jāyate vyavatiṣṭhate |
tathā saṃlīyate cāṃte kastaṃ na śaraṇaṃ vrajet || 62 ||
[Analyze grammar]

etadrahasyamidameva nṛṇāṃ pradhānaṃ kartavyamatra śivapūjanameva bhūpa |
yasyāṃtarāyapadavīmupayāṃti lokāḥ sadyoḥ naraḥ śivanataḥ śivameva satyam || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: