Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmunaya ūcuḥ |
dakṣiṇārṇavatīreṣu yāni tīrthāni paṃca ca |
tāni brūhi viśālākṣa varṇayaṃtyati tāni ca || 1 ||
[Analyze grammar]

sarvatīrthaphalaṃ yeṣu nāradādya vadaṃti ca |
teṣāṃ caritamāhātmyaṃ śrotumicchāmahe vayam || 2 ||
[Analyze grammar]

ugraśravā uvāca |
śrṛṇudhvacatyadbhutapuṇyasatkathaṃ kumāranāthasya mahāprabhāvam |
dvaipāyano yanmama cāha pūrvaṃ harṣāburomodgamacarcitāṃgaḥ || 3 ||
[Analyze grammar]

kumāragītā gāthātra śrūyatāṃ munisattamāḥ |
yā sarvadevairmunibhiḥ pitṛbhiśca prapūjitā || 4 ||
[Analyze grammar]

madhvācārastaṃ bhatīrthaṃ yo niṣeveta mānavaḥ |
niyataṃ tasya vāsaḥ syādbrahmaloke yathā mama || 5 ||
[Analyze grammar]

brahmalokādviṣṇulokastasmādapi śivasya ca |
putrāpriyatvāttasyāpi guhaloko mahattamaḥ || 6 ||
[Analyze grammar]

atrāścaryakathā yā ca phālgunasya pureritā |
nāradena muniśreṣṭhāstāṃ vo vakṣyāmi vistarāt || 7 ||
[Analyze grammar]

purā nimitte kasmiṃścitkarīṭī maṇikūṭataḥ |
samudre dakṣiṇe'bhyāgātsnātuṃ tīrthāni paṃca ca || 8 ||
[Analyze grammar]

varjayaṃti sadā yāni bhayāttīrthāni tāpasāḥ |
kumāreśasya pūrvaṃ ca tīrthamasti muneḥ priyam || 9 ||
[Analyze grammar]

staṃbheśasya dvitīyaṃ ca saubhadrasya muneḥ priyam |
barkareśvaramanyacca paulomīpriyamuttamam || 10 ||
[Analyze grammar]

caturthaṃ ca mahākālaṃ karaṃdhama nṛpapriyayam |
bharadvājasya tīrthaṃ ca siddheśākhyaṃ hi paṃcamam || 11 ||
[Analyze grammar]

etāni paṃca tīrthāni dadarśa kurupuṃgavaḥ |
tapasvibhirvarjitāni mahāpuṇyāni tāni ca || 12 ||
[Analyze grammar]

dṛṣṭvā pārśve nāradīyānapṛcchata mahāmunīn |
tīrthānīmāni ramyāṇi prabhāvādbhutavaṃti ca || 13 ||
[Analyze grammar]

kimarthaṃ brūta varjyaṃte sadaiva brahmavādibhiḥ |
tāpasā ūcuḥ |
grāhaḥ paṃca vasaṃtyeṣu haraṃti ca tapodhanān || 14 ||
[Analyze grammar]

ata etāni varjyaṃte tīrthāni kurunaṃdana |
iti śrutvā mahābāhurgamanāya mano dadhe || 15 ||
[Analyze grammar]

tatastaṃ tāpasāḥ procuthaṃtuṃ nārhasi phālguna |
bahavo bhakṣitā grāhai rājāno munayastathā || 16 ||
[Analyze grammar]

tattva dvāraśavarṣāṇi tīrthānāmarbudeṣvapi |
snātaḥ kimetaistīrthaiste mā pataṃgavrato bhava || 17 ||
[Analyze grammar]

arjuna uvāca |
yaduktaṃ karuṇāsāraiḥ sāraṃ kiṃ tadihocyatām |
dharmārthī manujo yaśca na sa vāryo mahātmabhiḥ || 18 ||
[Analyze grammar]

dharmakāmaṃ hi manujaṃ yo vārayati maṃdadhīḥ |
tadāśritasya jagato niḥśvāsairbhasmasādbhavet || 19 ||
[Analyze grammar]

yajjīvitaṃ cācirāṃśusamānakṣaṇabhaṃguram |
tacceddharmakṛte yāti yātu doṣo'sti ko nanu || 20 ||
[Analyze grammar]

jīvitaṃ ca dhanaṃ dārāḥ putrāḥ kṣetragṛhāṇi ca |
yānti yeṣaāṃ dharmakṛte ta eva bhuvi mānavāḥ || 21 ||
[Analyze grammar]

tāpasā ūcuḥ |
evaṃ te bruvataḥ pārtha dīrghamāyuḥ pravardhatām |
sadā dharme ratirbhūyādyāhi svaṃ kuru vāṃchitam || 22 ||
[Analyze grammar]

evamuktaḥ praṇamyaitānāśīrbhirabhisaṃstutaḥ |
jagāma tāni tīrthāni draṣṭuṃ bharatasattamaḥ || 23 ||
[Analyze grammar]

tataḥ saubhadramāsādya maharṣestīrthumuttamam |
vigāhya tarasā vīraḥ snānaṃ cakre paraṃtapaḥ || 24 ||
[Analyze grammar]

atha taṃ puruṣavyāghramaṃtarjalacaro mahān |
nijagrāha jale grāhaḥ kuṃtīputraṃ dhanaṃjayam || 25 ||
[Analyze grammar]

tamādāyaiva kauteyo visphuraṃtaṃ jalecaram |
udatiṣṭhanmahābāhurbalena balināṃ varaḥ || 26 ||
[Analyze grammar]

uddhṛtaścaiva tu grāhaḥ so'rjunena yaśasvinā |
babhūva nārī kalyāṇī sarvābharaṇabhūṣitā || 27 ||
[Analyze grammar]

dīpyamānaśikhā viprā divyarūpā manoramā |
tadadbhutaṃ mahaddṛṣṭvā kuṃtīputro dhanaṃjayaḥ || 28 ||
[Analyze grammar]

tāṃ striyaṃ paramaprīta idaṃ vacanamabravīt |
kā vai tvamasi kalyāṇi kuto vā jalacāriṇī || 29 ||
[Analyze grammar]

kimarthaṃ ca mahātpāpamidaṃ kṛtavatī hyasi |
nāryuvāca |
apsarā hyasmi kauteya devāraṇyanivāsinī || 30 ||
[Analyze grammar]

iṣṭā dhanapaternityaṃ varcānāma mahābala |
mama sakhyaścatasro'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ || 31 ||
[Analyze grammar]

tābhiḥ sārdhaṃ prayātāsmi devarājaniveśanāt |
tataḥ paśyāmahe sarvā brāhmaṇaṃ cāniketanam || 32 ||
[Analyze grammar]

rūpavaṃtamadhīyānamekamekāṃtacāriṇam |
tasya vai tapasā vīra tadvanaṃ tejasāvṛtam || 33 ||
[Analyze grammar]

āditya iva taṃ deśaṃ kṛtsnamevānva bhāsayat |
tasya dṛṣṭvā tapastādṛgrūpaṃ cādbhutadarśanam || 34 ||
[Analyze grammar]

avatīrṇāsti taṃ deśaṃ tapovighnacikīrṣayā |
ahaṃ ca saurabheyī ca sāmeyī budbudālatā || 35 ||
[Analyze grammar]

yaugapadyena taṃ vipramabhyagacchāma bhārata |
gāyaṃtyo lalamānāśca lobhayaṃtyaśca taṃ dvijam || 36 ||
[Analyze grammar]

sa ca nāsmāsu kṛtavānmanovīraḥ kathaṃcana |
nākaṃpata mahātejāḥ sthitastapasi nirmale || 37 ||
[Analyze grammar]

so'śapatkupito'smāsu brāhmaṇaḥ kṣatriyarṣabha |
grāhabhūtā jale yūyaṃ bhaviṣyatha śataṃ samāḥ || 38 ||
[Analyze grammar]

tato vayaṃ pravyathitāḥ sarvā bharatasattama |
āyātāḥ śaraṇaṃ vipraṃ tapodhanamakalmaṣam || 39 ||
[Analyze grammar]

rūpeṇa vayasā caiva kaṃdarpeṇa ca darpitāḥ |
ayuktaṃ kṛtavatyaḥ sma kṣaṃtumarhasi no dvija || 40 ||
[Analyze grammar]

eṣa eva vadho'smākaṃ sa paryāptastapodhana |
yadvayaṃ śaṃsitātmānaṃ pralobdhuṃ tvāmupāgatāḥ || 41 ||
[Analyze grammar]

avadhyāśca striyaḥ sṛṣṭā manyaṃte dharmaciṃtakāḥ |
tasmāddharmeṇa dharmajña eṣa vādo manīṣiṇām || 42 ||
[Analyze grammar]

śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvaṃti pālanam |
śaraṇyaṃ tvāṃ prapannāḥ smastasmāttvaṃ kṣaṃtumarhasi || 43 ||
[Analyze grammar]

evamuktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt |
prasādaṃ kṛtavāñchūraravisomasamaprabhaḥ || 44 ||
[Analyze grammar]

brāhmaṇa uvāca |
bhavatīnāṃ caritreṇa parimuhyāmi cetasi |
aho dhārṣṭyamaho moho yatpāpāya pravartanam || 45 ||
[Analyze grammar]

masta kasthāyinaṃ mṛtyuṃ yadi paśyedayaṃ janaḥ |
āhāro'pi na roceta kimutākāryakāritā || 46 ||
[Analyze grammar]

āho mānuṣyakaṃ janma sarvajanmasu durlabham |
tṛṇavatkriyate kaiścidyoṣinmūḍhairdurādharaiḥ || 47 ||
[Analyze grammar]

tānvayaṃ samapṛcchāmo janirvaḥ kiṃnimittataḥ |
ko vā lābho vicāryaitanmanāsā saha procyatām || 48 ||
[Analyze grammar]

na caitāḥ parinindāmo janiryārbhyaḥ pravartate |
kevalaṃ tānviniṃdāmo ye ca tāsu nirargalāḥ || 49 ||
[Analyze grammar]

yataḥ padmabhuvā sṛṣṭaṃ mithunaṃ viśvavṛddhaye |
tattathā paripālyaṃ vai nātra doṣo'sti kaścana || 50 ||
[Analyze grammar]

yā bāṃdhavaiḥ pradattā syādvahnidvijasamāgame |
gārhasthyapālanaṃ dhanyaṃ tayā sākaṃ hi sarvadam || 51 ||
[Analyze grammar]

yathāprakṛti puṃyomo yatnenāpi parasparam |
sādhyāmāno guṇāya syādaguṇāyāpyasādhitaḥ || 52 ||
[Analyze grammar]

evaṃ yatnātsādhyamānaṃ svakaṃ gārhasthyamuttamam |
guṇāya mahate bhūyādaguṇāyāpyasādhitam || 53 ||
[Analyze grammar]

pure paṃcamukhe dvāḥstha ekādaśabhaṭairyutaḥ |
sākaṃ nāryā bahvapatyaḥ sa kathaṃ syādacetanaḥ || 54 ||
[Analyze grammar]

yaścastriyā samāyogaḥ paṃcayajñādikarmabhiḥ |
viśvopakṛtaye sṛṣṭā mūḍhairhā sādhyate'nyathā || 55 ||
[Analyze grammar]

aho śrṛṇudhvaṃ no cedvaḥ śuśrūṣā jāyate śubhā |
tathāpi bāhumuddhṛtya rorūyāmaḥ śrṛṇoti kaḥ || 56 ||
[Analyze grammar]

ṣaḍdhātusāraṃ tadvīryaṃ samānaṃ parihāya ca |
vinikṣepe kuyonau tu tasyedaṃ proktavānyamaḥ || 57 ||
[Analyze grammar]

prathamaṃ cauṣadhīdrogdhā ātmadrogdhā tataḥ punaḥ |
pitṛdrogdhā viśvadrogdhā yātyaṃdhaṃ śāśvatīḥ samāḥ || 58 ||
[Analyze grammar]

manuṣyaṃ pitaro devā munayo mānavāstathā |
bhṛtāni copajīvaṃti tadarthaṃ niyato bhavet || 59 ||
[Analyze grammar]

vacasā manasā caiva jihvayā karaśrotrakaiḥ |
dāṃtamāhurhi sattīrthaṃ kākatīrthamataḥ param || 60 ||
[Analyze grammar]

kākaprāye nare yasminramaṃte tāmasā janāḥ |
haṃso'yamiti devānāṃ ko'rthastena viciṃtyatām || 61 ||
[Analyze grammar]

evaṃvidhaṃ hi viśvasya nirmāṇaṃ smaratohṛdi |
api kṛte trilokyāśca kathaṃ pāpe ramenmanaḥ || 62 ||
[Analyze grammar]

tadidaṃ cānyamartyānāṃ śāstradṛṣṭamaho striyaḥ |
yamaloke mayā dṛṣṭaṃ muhye pratyakṣataḥ katham || 63 ||
[Analyze grammar]

bhavatīṣu ca kaḥ kopo ye yadarthe hi nirmitāḥ |
te tamarthaṃ prakurvaṃti satyamastubhameva ca || 64 ||
[Analyze grammar]

śataṃ sahasraṃ viśvaṃ ca sarvamakṣaya vācakam |
parimāṇaṃ śataṃ tveva naitadakṣayyavācakam || 65 ||
[Analyze grammar]

yadā ca vo grāhabhūtā gṛhṇatīḥ puruṣāñjale |
utkarṣati jalātkaścitsthale puruṣasattamaḥ || 66 ||
[Analyze grammar]

tadā yūyaṃ punaḥ sarvāḥ svaṃ rūpaṃ pratipatsyatha |
anṛtaṃ noktapūrvaṃ me hasatāpi kadācana |
kalyāṇasya supṛktasya śuddhistadvadvarā hi vaḥ || 67 ||
[Analyze grammar]

nāryuvāca |
tatobhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam || 68 ||
[Analyze grammar]

aciṃtayāmāpasṛtya tasmāddeśātsuduḥkhitāḥ |
kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram || 69 ||
[Analyze grammar]

samāgacchema yo naḥ svaṃ rūpamāpādayetpunaḥ |
tā vayaṃ ciṃtayitveha muhūrtādiva bhārata || 70 ||
[Analyze grammar]

dṛṣṭavatyo mahābhāgaṃ devarṣimatha nāradam |
sarvā dṛṣṭāḥ sma taṃ dṛṣṭvā devarṣimamitadyutim || 71 ||
[Analyze grammar]

abhivādya ca taṃ pārtha sthitāḥ smo vyathitānanāḥ |
sa no'pṛcchaddṛḥkhamūlamuktavatyo vayaṃ ca tam || 72 ||
[Analyze grammar]

śrutvā tacca yathātattvamidaṃ vacanamabravīt |
dakṣiṇe sāgare'nūpe paṃca tīrthāni saṃtivai || 73 ||
[Analyze grammar]

puṇyāni ramaṇīyāni tāni gacchata mā ciram |
tatrasthāḥ puruṣavyāghraḥ pāṃḍavo vo dhanaṃjayaḥ || 74 ||
[Analyze grammar]

mokṣayiṣyati śuddhātmā duḥkhā dasmānna saṃśayaḥ |
tasya sarvā vayaṃ vīra śrutvā vākyamihāgatāḥ || 75 ||
[Analyze grammar]

tvamidaṃ satyavacanaṃ kartumarhasi pāṃḍava |
tvadvidhānāṃ hi sādhūnāṃ janma dīnopakārakam || 76 ||
[Analyze grammar]

śrutveti vacanaṃ tasyāḥ sasnau tīrtheṣvanukramāt |
grāhabhūtāścojjahāra yathāpūrvāḥ sa pāṃḍavaḥ || 77 ||
[Analyze grammar]

tataḥ praṇamya tā vīraṃ procyamānā jayāśiṣaḥ |
gaṃtuṃ kṛtābhilāṣāśca prāha pārtho dhanaṃjayaḥ || 78 ||
[Analyze grammar]

eṣa me hṛdi saṃdehaḥ sudṛḍhaḥ parivartate |
kasmādvonāradamuniranujajñe pravāsitum || 79 ||
[Analyze grammar]

sarvaḥ ko'pyatihīno'pi svapūjyasyārthasādhakaḥ |
svapūjyatīrtheṣvāvāsaṃ proktavānnāradaḥ katham || 80 ||
[Analyze grammar]

tathaiva navadurgāsu satīṣvatibalāsu ca |
siddheśe siddhagaṇape cāpi vo'tra sthitiḥ katham || 81 ||
[Analyze grammar]

ekaika eṣāṃ śakto hi api devānnivāritum |
tīrthasaṃrodhakāriṇyaḥ sarvā nāvārayatkatham || 82 ||
[Analyze grammar]

iti ciṃtayate mahyaṃ bhṛśaṃ dolāyate manaḥ |
mahanme kautukaṃ jātaṃ satyaṃ vā vaktumarhatha || 83 ||
[Analyze grammar]

apsarasa ūcuḥ |
yogyaṃ pṛcchasi kaunteya punaḥ paśyottarāṃ diśam || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: