Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
atha te parvataśreṣṭhā mervādyā jātasaṃbhramāḥ |
ūcuste caikapadyena himavaṃtaṃ mahāgirim || 1 ||
[Analyze grammar]

parvatā ūcuḥ |
kanyādānaṃ kriyatāṃ cādya śaila śrīmāñchambhurbhāgyataste'dya labdhaḥ |
hṛnmadhye vai nātra kāryo vimarśastasmādeṣā dīyatāmīśvarāya || 2 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ suhṛdāṃ vai himālayaḥ |
samyaksaṃkalpamakarodbrahmamā noditastadā |
imāṃ kanyāṃ tubhyamahaṃ dadāmi parameśvara || 3 ||
[Analyze grammar]

bhāryārthaṃ pratigṛhṇīṣvamaṃtreṇānena dattavān |
asmai rudrāya mahate devadavāya śaṃbhava |
kanyā dattā maheśāya girīṃdreṇa mahātmanā || 4 ||
[Analyze grammar]

vedyāṃ ca bahirānītau daṃpatīva kamalekṣaṇau |
upaveśitau bahirvedyāṃ pārvatīparameśvarau || 5 ||
[Analyze grammar]

ācāryeṇātha tatraiva kaśyapena mahātmanā |
āhvānaṃ havanārthāya kṛtamagnestadā dvijāḥ || 6 ||
[Analyze grammar]

brahmā brahmāsanagato babhūva śivasannidhau |
pravartamāne havana ṛṣayaśca vicakṣaṇāḥ || 7 ||
[Analyze grammar]

ūcuḥ parasparaṃ tatra nānādarśanavedinaḥ |
vedavādaratāḥ kecidavadansaṃmatena vai || 8 ||
[Analyze grammar]

evameva na cāpyevamevameva na cānyathā |
kāryameva na vā kāryaṃ kāryākāryaṃ tathā pare || 9 ||
[Analyze grammar]

ityevaṃ bruvatāṃ śabdaḥ śrūyate śivasannidhau |
svakīyaṃ matamāsthāya hyabruvaṃste parasparam |
tattvajñānavihīnāste kevalaṃ vedabuddhayaḥ || 10 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā parasparajayaiṣiṇām |
prahasya nārado vākyamuvāca śivasannidhau || 11 ||
[Analyze grammar]

yūyaṃ sarve vādinaśca vedavādaratāstathā |
maunamāsthāya bhoviprā hṛdi kṛtya sadāśivam || 12 ||
[Analyze grammar]

ātmānaṃ paramātmānaṃ parāṇāṃ paramaṃ ca tat |
yenedaṃ kāritaṃ viśvaṃ yataḥ sarvaṃ pravarttate |
yasminnilīyate viśvaṃ tasmai sarvātmane namaḥ || 13 ||
[Analyze grammar]

so'yamāste'dhunā gehe parvateṃdrasya bho dvijāḥ |
mukhādasyaiva saṃjātāḥ sarve yūyaṃ vicakṣaṇāḥ || 14 ||
[Analyze grammar]

evamuktāstadā tena nāradena dvijottamāḥ |
upadeśakarairvākyairbodhitāste dvijottamāḥ || 15 ||
[Analyze grammar]

varttamāne ca yajñe ca brahmā lokapitāmahaḥ |
dadarśa caraṇau devyā nakheṃduṃ ca manoharam || 16 ||
[Analyze grammar]

darśanātskhalitaḥ sadyo babhūvāṃbujasaṃbhavaḥ |
madanena samāviṣṭo vīryaṃ ca prācyavadbhuvi || 17 ||
[Analyze grammar]

retasā kṣaramāṇena lajjito'bhūtpitāmahaḥ |
caraṇābhyāṃ mamarddātha mahadgopyaṃ duratyayam || 18 ||
[Analyze grammar]

bahavaścarṣayo jātā vālakhilyāḥ sahasraśaḥ |
upatasthustadā sarvetātatāteti cābruvan || 19 ||
[Analyze grammar]

nāradena tadoktāste vālakhilyāḥ prakopinā |
gacchaṃtu baṭavo yūyaṃ parvataṃ gaṃdhamādanam || 20 ||
[Analyze grammar]

na sthātavyaṃ bhavadbhiśca bhavatāṃ na prayojanam |
ityevamuktāste sarve vālakhilyāśca parvatam |
nāradena samādiṣṭā yayuḥ sarve tvarānvitāḥ || 21 ||
[Analyze grammar]

nāradena tato brahmā'śvāsito vacanaiḥ śubhaiḥ |
tāvacca havanaṃ pūrṇaṃ jātaṃ tasya mahātmanaḥ || 22 ||
[Analyze grammar]

maheśasya tathā viprāḥ śāṃtipāṭhaparā babhuḥ |
brahmaghoṣeṇa mahatā vyāpta māsīddigaṃtaram || 23 ||
[Analyze grammar]

tato nīrājito devo devapatnībhiruttamaḥ |
tathaiva ṛṣipatnībhirarcitaḥ pūjitastathā || 24 ||
[Analyze grammar]

tathā girīndrasya manoramāḥ śubhā nīrājayāmāsurathaiva yoṣitaḥ |
gītaiḥ sugītajñaviśāradāśca tathaiva cānye stutibhirmaharṣayaḥ || 25 ||
[Analyze grammar]

ratnāni ca mahārhāṇi dadau tebhyo mahāmanāḥ |
himālayo mahāśailaḥ saṃhṛṣṭaḥ paritoṣayan || 26 ||
[Analyze grammar]

babhau tadānīṃ surasiddhasaṃghairvedyāṃ sthito'sau sakalatrako vibhuḥ |
sarvairupetī nijapārṣadairgaṇaiḥ prahṛṣṭacetā jagadekasundarāḥ || 27 ||
[Analyze grammar]

etasminnaṃtare tatra brahmaviṣṇupurogamāḥ |
ṛṣigaṃdharvayakṣāśca yenye tatra samāgatāḥ || 28 ||
[Analyze grammar]

sarvānsamabhyarcya tadā mahātmā mahāngirīśaḥ parameṇa varcasā |
sadratnavastrābharaṇāni samyagdadau ca tāmbūlasugandhavāryapi || 29 ||
[Analyze grammar]

tadā śivaṃ puraskṛtyābhyava jahruḥ sureśvarāḥ |
tathā sarve militvā tu aikapadyena moditāḥ || 30 ||
[Analyze grammar]

paṃktībhūtāśca bubhurliṃginā śrṛṃgiṇā saha |
kecidgaṇāḥ pṛthagbhūtā nānāhāsyarasairvibhum || 31 ||
[Analyze grammar]

atoṣayannāradādyā anekālīkasaṃyutāḥ |
tathā caṇḍīgaṇāḥ sarve babhujuḥ kṛtabhājanāḥ || 32 ||
[Analyze grammar]

vaitālāḥ kṣetrapālāśca bubhujuḥ kṛtabhājanāḥ |
śākinī ḍākinī caiva yakṣiṇyo mātṛkādayaḥ || 33 ||
[Analyze grammar]

yoginyo'tha catuḥ ṣaṣṭiryogino hi tathā pare |
daśa koṭyo gaṇānāṃ ca koṭyekā ca mahātmanām || 34 ||
[Analyze grammar]

evaṃ tu ṛṣayaḥ sarve tathānaye vibudhādayaḥ |
yogino hi mayā cānye kathitāḥ pūrvameva hi || 35 ||
[Analyze grammar]

yoginyaścaiva kathitāstāsāṃ bhakṣyaṃ vadāmi vaḥ |
khaḍgānāṃ kecidānīya kravyaṃ pavitrameva ca || 36 ||
[Analyze grammar]

bhuṃjaṃti cāsthisaṃyuktaṃ tathāṃtrāṇi bubhukṣitāḥ |
ānīya kecicchīrṣāṇi mahiṣāṇāṃ gurūṇi ca || 37 ||
[Analyze grammar]

tathā kecinnṛtyamānāstadānīṃ rorūyyamāṇāḥ pramathāścaiva cānye |
kecittūṣṇīmāsthitā rudrarūpāḥ parecānyāṃllokamānāstathaiva || 38 ||
[Analyze grammar]

yoginīcakramadhyastho bhairavo hi nanarta ca |
tathānye bhūtavetālā māmetyevaṃ pralāpinaḥ || 39 ||
[Analyze grammar]

evaṃ teṣāmuddhavaṃ hi nirikṣya madhusūdanaḥ |
uvāca prahasanvākyaṃ śaṃkaraṃ lokaśaṃkaram || 40 ||
[Analyze grammar]

etāngaṇānvāraya bho atra mattāṃśca saṃprati |
asminkāle ca yatkāryaṃ sarvaistatkāryame va ca || 41 ||
[Analyze grammar]

pāṃḍityena mahādeva tasmādetānnivāraya |
tacchrutvā bhagavānrudro vīrabhadramuvāca ha || 42 ||
[Analyze grammar]

rudra uvāca |
vārayasva pramattāṃśca kṣībāṃścaiva viśeṣataḥ |
tenokto vīrabhadraśca śaṃbhunā parameṣṭhinā || 43 ||
[Analyze grammar]

ājñāpitāḥ pramattāśca vīrabhadreṇa dhīmatā |
pramathā vāritāstena tūṣṇīmāśritya te sthitāḥ || 44 ||
[Analyze grammar]

niścalā yoginīmadhye bhūtapramathaguhyakāḥ |
śākinyo yātudhānāśca kūṣmāṃḍāḥ kopikarpaṭāḥ || 45 ||
[Analyze grammar]

tathānye bhūtavetālāḥ kṣetrapālāśca bhairavāḥ |
sarve śāṃtāḥ pramattāśca babhūvuḥ pramathādayaḥ || 46 ||
[Analyze grammar]

evaṃ vistārasaṃyuktaṃ kṛtamudvahanaṃ tadā |
himādriṇā paraṃ viprāḥ sumaṃgalyaṃ suśobhanam || 47 ||
[Analyze grammar]

catvāro divasā jātāḥ paripūrṇena cetasā |
himādriṇā kṛtā pūjā devadevasya śūlinaḥ || 48 ||
[Analyze grammar]

vastrālaṃkārābharaṇai ratnairuccāvacaistataḥ |
pūjayitvā mahādevaṃ viṣṇorvacanaparo'bhavat || 49 ||
[Analyze grammar]

lakṣmīsametaṃ viṣṇuṃ ca vastrālaṃkaraṇaiḥ śubhaiḥ |
pūjayāmāsa himavāṃstathā brahmāṇameva ca || 50 ||
[Analyze grammar]

iṃdraṃ purodhasā sārddhamiṃdrāṇyā sahitaṃ vibhum |
tathaiva lokapālāṃśca pūjayitvā pṛthakpṛthak || 51 ||
[Analyze grammar]

tathaiva pūjitā caṃḍī bhūtapramathaguhyakaiḥ |
vastrālaṃkaraṇaiścaiva ratnairnānāvidhairapi |
ye cānya āgatāstatra te ca sarve prapūjitāḥ || 52 ||
[Analyze grammar]

evaṃ tadānīṃ pratipūjitāśca devāśca sarve ṛṣayaśca yakṣāḥ |
gaṃdharvavidyādharasiddhacāraṇāstathaiva marttyāpsarasāṃ gaṇāśca || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: