Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
tatropaviviśuḥ sarve satkṛtāśca himādriṇā |
te devāḥ saparivārāḥ saharṣāśca savāhanāḥ || 1 ||
[Analyze grammar]

tatraiva ca mahāmātraṃ nirmitaṃ viśvakarmaṇā |
dīptyā paramayā yuktaṃ nivāsārthaṃ svayambhuvaḥ || 2 ||
[Analyze grammar]

tathaiva viṣṇostvaparaṃ bhavanaṃ svayameva hi |
bhāsvaraṃ suvicitra ca kṛtaṃ tvaṣṭrā manoramam |
vaṇḍīgṛhaṃ manojñaṃ ca tathaiva kṛtavānsvayam || 3 ||
[Analyze grammar]

tathaiva śvetaṃ paramaṃ manojñaṃ mahāprabhaṃ devavaraiḥ supūjitam |
kailāsalakṣmīprabhayā mahatyā suśobhitaṃ tadbhavanaṃ cakāra || 4 ||
[Analyze grammar]

tatraiva śaṃbhuḥ parayā vibhūtyā sa sthāpitastena himādriṇā vai || 5 ||
[Analyze grammar]

etasminnaṃtare menā samāyātā sakhīgaṇaiḥ |
nīrājanārthaṃ śaṃbhuṃ ca ṛṣibhiḥ parivāritā || 6 ||
[Analyze grammar]

tadā vāditradirghopairnāditaṃ bhuvanatrayam |
nīrājanaṃ kṛtaṃ tasya menayā ca tapasvinaḥ || 7 ||
[Analyze grammar]

avalokya parā sādhvī menā'jānāddharaṃ tadā |
girijoktamanusmṛtya menā vismayamāgatā || 8 ||
[Analyze grammar]

yadvai puroktaṃ ca tayā pārvatyā mama sannidhau |
tato'dhikaṃ prapaśyāmi sauṃdaryaṃ parameṣṭhinaḥ |
maheśasya mayā dṛṣṭamanirvācyaṃ ca saṃprati || 9 ||
[Analyze grammar]

evaṃ vismayamāpannā viprapatnībhirāvṛtā |
ahatāṃ barayugmena śobhitā varavarṇinī || 10 ||
[Analyze grammar]

kaṃcukī paramā divyā nānāratnaiśca śobhitā |
aṃgīkṛtā tadā devyā rarāja parayā śriyā || 11 ||
[Analyze grammar]

bibhratī ca tadā hāraṃ divyaratnavibhūṣitam |
valayāni mahārhāṇi śuddhacāmīkarāṇi ca || 12 ||
[Analyze grammar]

tatropaviṣṭā subhagā dhyāyaṃtī parameśvaram |
sakhībhiḥ sevyamānā sā viprapatnībhireva ca || 13 ||
[Analyze grammar]

etasminnaṃtare tatra gargo vākyamabhāṣata |
pāṇigrahārthaṃ śaṃbhuṃ ca ānayadhvaṃ svamaṃdiram |
tvaritenaiva velāyāmasyāmeva vicakṣaṇāḥ || 14 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya gargasya ca mahātmanaḥ |
abhyutthānaparāḥ sarve parvatāḥ sakalatrakāḥ || 15 ||
[Analyze grammar]

mahāvibhūtyā saṃyuktāḥ sarve maṃgalapāṇayaḥ |
sālaṃkṛtāstadā teṣāṃ patnyolaṃkāramaṃḍitāḥ || 16 ||
[Analyze grammar]

upāyanānyanekāni jagṛhuḥ snigdhalocanāḥ |
tadā vāditraghoṣeṇa brahmaghoṣeṇa bhūyasā || 17 ||
[Analyze grammar]

ājagmuḥ sakalātrāste yatra devo maheśvaraḥ |
pramathairāvṛtastatra caṃḍyā caivābhisevitaḥ || 18 ||
[Analyze grammar]

tathā maharṣibhistatra tathā devagaṇaiḥ saha |
ebhiḥ parivṛtaḥ śrīmāñchaṃkaro lokaśaṃkaraḥ || 19 ||
[Analyze grammar]

śrutvā vāditranirghoṣaṃ sarve śaṃkarasevakāḥ |
utthitā aikāpadyena devairṛṣibhirāvṛtāḥ || 20 ||
[Analyze grammar]

tathodyato yoginācakrayuktā gaṇā gaṇānāṃ gaṇānāṃ patirekavarcasām |
śivaṃpuraskṛtya tadānubhāvāstathaiva sarve gaṇanāyakāśca || 21 ||
[Analyze grammar]

tadyoginī cakramatipracaṃḍaṃ ṭaṃkārabherīravanisvanena |
caṃḍīṃ puraskṛtya bhayānakāṃ tadā mahāvibhūtyā samalaṃkṛtāṃ tadā || 22 ||
[Analyze grammar]

kaṃṭhe karkoṭakaṃ nāgaṃ hārabhūtaṃ ca kāra sā |
padakaṃ vṛścikānāṃ ca daṃdaśūkāṃśca bibhratī || 23 ||
[Analyze grammar]

karṇāvataṃsānsā dadhre pāṇipādamayāṃstathā |
raṇe hatānāṃ vīrāṇāṃ śirāṃsyurasicāparān || 24 ||
[Analyze grammar]

dvīpicarmaparīdhānā yoginīcakrasaṃyutā |
kṣetrapālāvṛtā tadvadbhairavaiḥ parivāritā || 25 ||
[Analyze grammar]

tathā pretaiśca bhūtaiśca kapaṭaiḥ parivāritā |
vīrabhadrādayaścaiva gaṇāḥ paramadāruṇāḥ |
ye dakṣayajñanāśārthe śivenājñāpitāstadā || 26 ||
[Analyze grammar]

tathā kālī bhairavī ca māyā caiva bhayāvahā |
tripurā ca jayā caiva tathā kṣemakarī śubhā || 27 ||
[Analyze grammar]

anyāścaiva tathā sarvāḥ puraskṛtya sadāśivam |
gaṃtukāmāścogratarā bhūtaiḥ pretaiḥ samāvṛtāḥ || 28 ||
[Analyze grammar]

etāḥ sarvā vilokyātha śivabhakto janārddanaḥ |
maharṣīśca puraskṛtya hyamarāṃśca tathaiva ca |
anasūyāṃ puraskṛtya tathaiva ca hyaruṃdhatīm || 29 ||
[Analyze grammar]

viṣṇuruvāca |
caṇḍīṃ kuru samīpasthāṃ lokapālanatāṃ prabho || 30 ||
[Analyze grammar]

taduktaṃ viṣṇunā vākyaṃ niśamya jagadīśvaraḥ |
uvāca prahasanneva caṃḍīṃ prati sadāśivaḥ || 31 ||
[Analyze grammar]

atraiva sthīyatāṃ caṃḍīṃ yāvadudvahanaṃ bhavet |
mama bhāvānvijānāsi kāryākārye suśobhane || 32 ||
[Analyze grammar]

evamākarṇya vacanaṃ śaṃbhoramitatejasaḥ |
uvāca kupitā caṃḍī viṣṇumuddiśya sādaram || 33 ||
[Analyze grammar]

tathānye pramathāḥ sarve viṣṇumūcuḥ prakopitāḥ |
yatrayatra śivo bhāti tatratatra vayaṃ prabho || 34 ||
[Analyze grammar]

tvayā nivāritāḥ kasmādvayamābhyudaye pare |
teṣāṃ tadvacanaṃ śrutvā keśavovākyamabravīt || 35 ||
[Analyze grammar]

caṇḍīmuddiśya pramathānanyāṃścaiva tathāvidhān |
yūyaṃ caiva mayā proktā mā kopaṃ karttumarhatha || 36 ||
[Analyze grammar]

evamuktāstadā tena caṃḍīmukhyā gaṇāstadā |
ekāṃtamāśritāḥ sarve viṣṇuvākyājjvaladdhṛdaḥ || 37 ||
[Analyze grammar]

tāvatsarve samāyātāḥ parvateṃdrasya maṃtriṇaḥ |
sakalatrāḥ saṃbhrameṇa maheśaṃ prati satvaram || 38 ||
[Analyze grammar]

paṃcavādyapraghoṣeṇa brahmaghoṣeṇa bhūyasā |
yoṣidbhiḥ saṃvṛtāstatra gītaśabdena bhūyasā || 39 ||
[Analyze grammar]

evaṃ prāptā yatra śaṃbhuḥ sakalaiḥ parivāritaḥ |
āgatya kalaśaiḥ sākaṃ snāpito hi sadāśivaḥ |
strībhirmaṃgalagītena sarvābharaṇabhūṣitaḥ || 40 ||
[Analyze grammar]

ṛṣayo devagaṃdharvāstathānye parvatottamāḥ |
śaṃbhyagragāstadā jagmuḥ striyaścaiva supūjitāḥ |
babhau chatreṇa mahatā dhrimāṇena mūrddhani || 41 ||
[Analyze grammar]

cāmarai vīrjyamāno'sau mukuṭena virājitaḥ |
brahmā viṣṇustathā caṃdro lokapālastathaiva ca || 42 ||
[Analyze grammar]

agragā hyapi śobhaṃtaḥ śriyā paramayā yutāḥ |
tathā śaṃkhāśca bheryaśca paṭahānakagomukhāḥ || 43 ||
[Analyze grammar]

tathaiva gāyakāḥ sarve paramamaṃgalam |
punaḥ punaravādyaṃta vāditrāṇi mahotsave || 44 ||
[Analyze grammar]

aruṃdhatī mahābhāgā anasūyā tathaiva ca |
sāvitrī ca tathā lakṣmīrmātṛbhiḥ parivāritāḥ || 45 ||
[Analyze grammar]

ebhiḥ sameto jagadekabaṃdhurbabhau tadānīṃ parameṇa varcasā |
sacaṃdrasūryānilavāyunā vṛtaḥ salokapālapravarairmaharṣibhiḥ || 46 ||
[Analyze grammar]

sa vījyamānaḥ pavanenaḥ sākṣācchatraṃ ca tasmai śaśinā hyadhiṣṭhitam |
sūryaḥ purastādabhavatprakāśakaḥ śriyānvito viṣṇurabhūcca sannidhau || 47 ||
[Analyze grammar]

puṣpairvavarṣurhyavakīryamāṇā devāstadānīṃ munibhiḥ sametāḥ |
yayau gṛhaṃ kāṃcanakuṭṭimaṃ mahanmahāvi bhūtyāpariśobhitaṃ tadā |
viveśa śaṃbhuḥ parayā saparyayā saṃpūjyamāno naradevadānavaiḥ || 48 ||
[Analyze grammar]

evaṃ samāgataḥ śaṃbhuḥ praviṣṭo yajñamaṇḍapam |
saṃstūyamāno vibudhaiḥ stutibhiḥ parameśvaraḥ || 49 ||
[Analyze grammar]

gajāduttārayāmāsa maheśaṃ parvatottamaḥ |
upaviśya tataḥ pīṭhe kṛtvā nīrājanaṃ mahat || 50 ||
[Analyze grammar]

menayā sakhibhiḥ sākaṃ tathaiva ca purodhasā |
madhuparkādikaṃ sarvaṃ yatkṛtaṃ caiva tatra vai || 51 ||
[Analyze grammar]

brahmaṇā noditaḥ sadyaḥ purodhāḥ kṛtavānprabhuḥ |
maṃgalaṃ śubhakalyāṇaṃ prastāvasadṛśaṃ bahu || 52 ||
[Analyze grammar]

aṃtarvedyāṃ saṃpraveśya yatra sā pārvatī sthitā |
vedikopari tanvaṃgī sarvābharaṇabhūṣitā || 53 ||
[Analyze grammar]

tatrānīto haraḥ sākṣādviṣṇunā brahmaṇā saha |
lagnaṃ nirīkṣamāṇāste vācaspatipurogamāḥ || 54 ||
[Analyze grammar]

gargo muniścopaviṣṭastatraiva ghaṭikālaye |
yāvatpūrṇā ghaṭī jātā tāvatpraṇavabhāṣaṇam || 55 ||
[Analyze grammar]

oṃpuṇyeti praṇigadangargo vadhvaṃjaliṃ dadhe |
pārvatyakṣatapūrṇaṃ ca śivopari vavarṣa vai || 56 ||
[Analyze grammar]

tayā saṃpūjito rudro dadhyakṣatakuśādibhiḥ |
mudā paramayā yuktā pārvatī rucirānanā || 57 ||
[Analyze grammar]

vilokayaṃtī śaṃbhuṃ taṃ yadarthe paramaṃ tapaḥ |
kṛtaṃ purā mahādevyā pareṣāṃ paramaṃ mahat || 58 ||
[Analyze grammar]

tapasā tena saṃprāpto jagajjīvanajīvanaḥ |
nāradena tataḥ prokto mahādevo vṛṣadhvajaḥ || 59 ||
[Analyze grammar]

tathā gaṃgādibhiścanyairmunibhiḥ sanakādibhiḥ |
prati pūjāṃ kuru kṣipraṃ pārvatyāśca trilocana |
tadā śivena sā tanvī pūjitārghyākṣatādibhiḥ || 60 ||
[Analyze grammar]

evaṃ parasparaṃ tau ca pārvatīparameśvarau |
arcyamānau tadānīṃ ca śuśubhāte jaganmayau || 61 ||
[Analyze grammar]

trailokyalakṣmyā saṃvītau nirīkṣaṃtau parasparam |
tadā nīrājitau lakṣmyā sāvitryā ca viśeṣataḥ |
aruṃdhatyā tadā tau ca daṃpatī parameśvarau || 62 ||
[Analyze grammar]

anasūyā tathā śaṃbhuṃ pārvatīṃ ca yaśasvinīm |
dṛṣṭvā nīrājayāmāsa prītyutkalitalocanā || 63 ||
[Analyze grammar]

tathaiva sarvā dvijayoṣitaśca nīrājayāmāsuraho punaḥ punaḥ |
satīṃ ca śaṃbhuṃ ca vilokayaṃtyastathaiva sarvā muditā hasaṃtyaḥ || 64 ||
[Analyze grammar]

lomaśa uvāca |
etasminnaṃtare tatra gargācāryapraṇoditaḥ |
himavānmenayā sārddhaṃ kanyāṃ dātuṃ pracakrame || 65 ||
[Analyze grammar]

haimaṃ kalaśamādāya menā cārddhāṃ gāmāśritā |
himādreśca mahābhāgā sarvābharaṇabhūṣitā || 66 ||
[Analyze grammar]

tadā himādriṇā prokto viśvanātho varapradaḥ |
brahmaṇā saha saṃgatya viṣṇunā ca tathaiva ca || 67 ||
[Analyze grammar]

sārddhaṃ purodhasā caiva gargeṇa sumahātmanā |
kanyādānaṃ karomyadya devadevasya śūlinaḥ || 68 ||
[Analyze grammar]

prayogo bhaṇyatāṃ brahmannasminsamaya āgate |
tatheti matvā te sarve kālajñā dvijasattamāḥ || 69 ||
[Analyze grammar]

kathyatāṃ tāta gotraṃ svaṃ kulaṃ caiva viśeṣataḥ |
kathayasva mahābhāga ityākarṇya vacastathā |
sumukhena vimukhaḥ sadyo hyaśocyaḥ śocyatāṃ gataḥ || 70 ||
[Analyze grammar]

evaṃvidhaḥ suravarairṛṣibhistadānīṃ gaṃdharvayakṣamunisiddhagaṇaistathaiva |
dṛṣṭo niruttaramukho bhagavānmaheśo hāsyaṃ cakāra subhṛśaṃ tvatha nāradaśca || 71 ||
[Analyze grammar]

vīṇāṃ prakaṭayāmāsa brahmaputro'tha nāradaḥ |
tadānīṃ vārito dhīmānvīṇāṃ mā vādaya prabho || 72 ||
[Analyze grammar]

ityuktaḥ parvatenaiva nārado vākyamabravīt |
tvayā pṛṣṭo bhavaḥ sākṣātsvagotrakathanaṃ prati || 73 ||
[Analyze grammar]

asya gotraṃ kulaṃ caiva nāda eva paraṃ gire |
nāde pratiṣṭhitaḥ śaṃbhurnādo hyasminpratiṣṭhitaḥ || 74 ||
[Analyze grammar]

tasmānnādamayaḥ śaṃbhurnādācca pratilabhyate |
tasmādvīṇā mayā cādya vāditā hi paraṃtapa || 75 ||
[Analyze grammar]

asya gotraṃ kulaṃ nāma na jānaṃti hi parvata |
brahmādayo hi vivudhā anyeṣāṃ caiva kā kathā || 76 ||
[Analyze grammar]

tvaṃ hi mūḍhatvamāpanno na jānāsi hi kiṃcana |
vācyāvācyaṃ maheśasya viṣayā hi bahirmukhāḥ || 77 ||
[Analyze grammar]

yeye āgamikāścādre naṣṭāste nātra saṃśayaḥ |
arūpoyaṃ virūpākṣo hyakulīno'yamucyate || 78 ||
[Analyze grammar]

agotro'yaṃ giriśreṣṭha jāmātā te na saṃśayaḥ |
na karttavyo vimarśo'tra bhavatā vibudhena hi || 79 ||
[Analyze grammar]

na jānaṃti haraṃ sarve kiṃ bahūktyā mama prabho |
yasyājñānānmahābhāga mohitā ṛṣayo hyamī || 80 ||
[Analyze grammar]

brahmāpi taṃ na jānāti mastakaṃ parameṣṭhinaḥ |
viṣṇurgato hi pātālaṃ na dṛṣṭo hi tathaiva ca || 81 ||
[Analyze grammar]

tena liṃgena mahatā hyagādhena jagattrayam |
vyāptamastīti tadviddhi kimanena prayojanam || 82 ||
[Analyze grammar]

anayārādhitaṃ nūnaṃ tava putryā himālaya |
tattvato hi na jānāsi kathaṃ caiva mahāgire || 83 ||
[Analyze grammar]

ābhyāmutpādyate viśvamābhyāṃ caiva pratiṣṭhitam |
etacchrutvā vacastasya nāradasya mahātmanaḥ || 84 ||
[Analyze grammar]

himādripramukhāḥ sarve tathā ceṃdrapurogamāḥ |
sādhusādhviti te sarve ūcurvismitamānasāḥ || 85 ||
[Analyze grammar]

īśvarasya tu gāṃbhīryaṃ jñātvā sarve vicakṣaṇāḥ |
vismayena samāśliṣṭā ūcuḥ sarve parasparam || 86 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yasyājñayā jagadidaṃ ca viśālameva jātaṃ parātparamidaṃ nijabodharūpam |
sarvaṃ svataṃtraparameśvarabhāgamyaṃ so'sau trilokanijarūpayuto mahātmā || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: