Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| lomaśa uvāca |
tataḥ śacī tānprovāca vācaṃ dharmārthasaṃyutām |
mā ciṃtā kriyatāṃ devā bṛhaspatipurogamaḥ || 1 ||
[Analyze grammar]

gacchata tvaritāḥ sarve śakraṃ draṣṭuṃ vicakṣaṇāḥ |
brahmahatyābhibhūto'sau yatrāste surasattamaḥ || 2 ||
[Analyze grammar]

bahūnāṃ kāraṇenaiva viśvarūpe hi maṃdadhīḥ |
hatastena maheṃdreṇa sarvaiḥ so'pi nirākṛtaḥ || 3 ||
[Analyze grammar]

tasmātsarvairbhavadbhiśca gaṃtavyaṃ yatra sa prabhuḥ |
avajñā hi kṛtā pūrvaṃ maheṃdreṇa tavānagha || 4 ||
[Analyze grammar]

avajñāmātrakṣubaṃdhena tvayā śaptaḥ puraṃdaraḥ |
tathaiva śāpitaścāsi mayā tvaṃ hi bṛhaspate || 5 ||
[Analyze grammar]

nirasto'pi hi tasmāttvamavasānaparo bhava || 6 ||
[Analyze grammar]

yathā madarthamānītau śakre jīvati tāvubhau |
tvayi jīvati bho brahamankāryaṃ tava kariṣyati || 7 ||
[Analyze grammar]

ko'pi saubhāgyavāṃlloke tava kṣetre janiṣyati |
putraṃ vikhyātanāmānamatranaivāsti saṃśayaḥ || 8 ||
[Analyze grammar]

gaccha śīghraṃ suraiḥsārddhaṃ śakramānaya ma ciram |
prayāsi tvarito no cetpunaḥ śāpaṃ dadāmi te || 9 ||
[Analyze grammar]

śacyoktaṃ vacanaṃ śrutvā suraiḥ sārddhaṃ jagāma saḥ |
puraṃdaraṃ gatāḥ sarve brahmahatyābhipīḍitam || 10 ||
[Analyze grammar]

sarasastīramāsādya te śakraṃ cābhyavādayan |
dṛṣṭāḥ śakrema te sarve tadā hyapsu sthitena vai || 11 ||
[Analyze grammar]

uvāca devānedeveśaḥ kasmādyūyamihāgatāḥ |
ahaṃ hi pātakagrasto brahmahatyāparipsutaḥ |
apsu tiṣṭhāmi bho devā ekākī tapasānvitaḥ || 12 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya sarve devāḥ śatakratoḥ |
ūcurvihvalitā enaṃ devarājānamadbhutam || 13 ||
[Analyze grammar]

etādṛśaṃ na vācyaṃ te pareṣāmupakārataḥ |
kṛtaṃ tvayaiva yatkarma viśvarūpavadhādikam || 14 ||
[Analyze grammar]

viśvakarmasutenaiva kṛtaṃ yājanamadbhutam |
yena devāḥ kṣayaṃ yāṃti ṛṣayo'pi mahāprabhāḥ || 15 ||
[Analyze grammar]

tasmādvatastvayā deva pareṣāmupakārataḥ |
tataḥ sarve vayaṃ prāptāstvāṃ netumamarāvatīm || 16 ||
[Analyze grammar]

evaṃ vivadamāneṣu deveṣu ca tadā'bravīt |
brahmahatyā tvarāyuktā deveṃdraṃ varayāmyaham || 17 ||
[Analyze grammar]

tadā bṛhaspatirvākyamuvāca sahasaiva tu || 18 ||
[Analyze grammar]

bṛhaspatiruvāca |
vāsārthaṃ ca kariṣyāmaḥ sthānāni tava sāṃpratam |
prasāṃtvitā tadā hatyā devaistatkāryagauravāt || 19 ||
[Analyze grammar]

vimṛśya sarve vibhajuścaturddhā hatyāṃ surāste ṛṣayo manīṣiṇaḥ |
yakṣāḥ piśācā uragāḥ pataṃgāstathā ca sarve surasiddhacāraṇāḥ || 20 ||
[Analyze grammar]

ādau kṣamāṃ prati tadā ūcuḥ sarve divaukasaḥ |
he kṣameṃ'śastvayā grāhyo hatyāyāḥ kāryasiddhaye || 21 ||
[Analyze grammar]

surāṇāṃ tadvacaḥ śrutvā dharitrī kaṃpitā'vadat |
kathaṃ grāhye mayā hyaṃśo hatyāyāstadvimṛśyatām || 22 ||
[Analyze grammar]

ahaṃ hi sarvabhūtānāṃ dhātrī viśvaṃ dharāmyaham |
apavitrā bhaviṣyāmi enasā saṃvṛtā bhṛśam || 23 ||
[Analyze grammar]

pṛthvayāstadvacanaṃ śrutvā bṛhaspatiruvāca tām |
mā bhauṣīścārusarvāṃgi niṣpāpāsi na cānyathā || 24 ||
[Analyze grammar]

yadā yadukule śrīmānvāsudevo bhaviṣyati |
tadā tatpadavinyāsānnaṣpāpā tvaṃ bhaviṣyasi || 25 ||
[Analyze grammar]

kuru vākyaṃ tvamasmākaṃ nātra kāryā vicāraṇā || 26 ||
[Analyze grammar]

ityuktā pṛthivī teṣāṃ niṣpāpā sākarodvacaḥ |
tato vṛkṣānsamāhūya sarve devā'bruvanvacaḥ || 27 ||
[Analyze grammar]

hatyāṃśo hi grahītavyo bhavadbhiḥ kāryasiddhaye |
evamuktā'bruvanvabṛkṣā devānsarve samāgatāḥ || 28 ||
[Analyze grammar]

vayaṃ sarve tathā bhūtāstāpasānāṃ phalapradāḥ |
tadā hatyānvitāḥ sarve bhaviṣyaṃti tapasvinaḥ || 29 ||
[Analyze grammar]

pāpino hi mahābhāgāstasmātsarvaṃ vimṛśyatām |
tadā purodhasā coktāḥ sarve vṛkṣāḥ samāgatāḥ || 30 ||
[Analyze grammar]

mā ciṃtā kriyatāṃ sarvaiḥ prasādācca śatakratoḥ |
cheditāścaiva sarve vai hyanekāṃśatvamāgatāḥ || 31 ||
[Analyze grammar]

tato viṭapino nityaṃ yūyaṃ sarve bhaviṣyatha |
ityuktāste tadā sarvegṛhṇanhatyāṃ vibhāgaśaḥ || 32 ||
[Analyze grammar]

tato hyapaḥ samāhūya ūcuḥ sarve divaukasaḥ |
adbhiśca gṛhyatāmadya hatyāṃśaḥ kāryasiddhaye || 33 ||
[Analyze grammar]

tadā hyāpo militvātha ūcuḥ sarvāḥ purodhasam |
yāni kāni ca pāpāni tathā duścaritāni ca || 34 ||
[Analyze grammar]

asmatsaṃparkasaṃbaṃdhātsnānaśaucāśanādibhiḥ |
punaṃti prāṇinaḥ sarve pāpena pariveṣṭitāḥ || 35 ||
[Analyze grammar]

tāsāṃ vacanamākarṇya bṛhaspatiruvāca ha |
mā bhayaṃ kriyatāmāpa enasā dustareṇa hi || 36 ||
[Analyze grammar]

āpaḥ punaṃtu sarveṣāṃ carācaranivāsinām |
tadā striyaḥ samāhūya bṛhaspatiruvāca ha || 37 ||
[Analyze grammar]

adyaiva grāhye hatyāṃśaḥ sarvakāryārthasiddhaye |
niśamya tadgurorvākyamūcuḥ sarvāścayopitaḥ || 38 ||
[Analyze grammar]

pāpamācarate yoṣā tena pāpena nānyathā |
lipyaṃte bahavaḥ pakṣā iti vedānuśāsanam || 39 ||
[Analyze grammar]

śrutamasti na te kiṃciddhepurodho vimṛśyatām |
yoṣidbhiḥ procyamāno'pi uvācātha bṛhaspatiḥ || 40 ||
[Analyze grammar]

mā bhayaṃ kriyatāṃ sarvāḥ pāpādasmātsulocanāḥ |
bhaviṣyāṇāṃ tathānyeṣāṃ bhaviṣyati phalapradaḥ |
hatyāṃśo yo hi sarvāsāṃ yathākāmitvameva ca || 41 ||
[Analyze grammar]

evamaṃśāśca tyāyāścatvāraḥ kalpitāḥ suraiḥ |
nivāsamakarotsadyasteṣuteṣu dvijottamāḥ || 42 ||
[Analyze grammar]

niṣpāpo hi tadā jāto maheṃdro hyabhiṣecitaḥ |
devapuryāṃ suragaṇaistathaiva ṛṣabhiḥ saha || 43 ||
[Analyze grammar]

śacyā sameto hi tadā puraṃdaro babhūva viśvādhipatirmahātmā |
devaiḥ sameto hi mahānubhāvairmunīśvaraiḥ siddhagaṇaistadānīm || 44 ||
[Analyze grammar]

tadāgnayaḥ śobhanā vāyavaśca sarve grahāḥ suprabhāḥ śāṃtiyuktāḥ |
jātāḥ sadyaḥ pṛthivī śobhamānā tathādrayo maṇiprabhavā babhūvuḥ || 45 ||
[Analyze grammar]

prasannāni tathā hyāsanmanāṃsi ca manasvinām || 46 ||
[Analyze grammar]

nadyaścāmṛtavāhinyo vṛkṣā hyāsansadāphalāḥ |
akṛṣṭapacyauṣadhayo babhūvuścamṛtopamāḥ || 47 ||
[Analyze grammar]

aikapadyena sarveṣāmiṃdralokanivāsinām |
babhūva paramotsāho mahāmodakarastathā || 48 ||
[Analyze grammar]

lomaśa uvāca |
etasminnaṃtare tvaṣṭā dṛṣṭvā ceṃdramahotsavam |
babhūva ruṣi to'tīva putraśokaprapīḍitaḥ || 49 ||
[Analyze grammar]

jagāma nirvedaparastapastaptuṃ sudāruṇam |
tapasā tena saṃtuṣṭo brahmā lokapitāmahaḥ || 50 ||
[Analyze grammar]

tvaṣṭāramabravīttuṣṭo varaṃ varaya suvrata |
tadā vavre varaṃ tvaṣṭā sarvalokabhayāvaham |
varaṃ putro hi dātvoya devānāṃ hi bhayāvahaḥ || 51 ||
[Analyze grammar]

tatheti ca varo datto brahmaṇā parameṣṭhinā |
varadānātsadya eva babhūva puruṣastadā || 52 ||
[Analyze grammar]

vṛtranāmāṃkitastatra daityo hi paramādbhutaḥ |
dhanuṣāṃ śatamātraṃ hi pratyahaṃ vavṛdhe'suraḥ || 53 ||
[Analyze grammar]

pātālānnirgatā daityā ye purā'mṛtamaṃthane |
ghātitāḥ surasaṃghaiśca bhṛguṇā jīvitāstvarāt || 54 ||
[Analyze grammar]

sarvaṃ mahītalaṃ vyāptaṃ tenaikena mahātmanā || 55 ||
[Analyze grammar]

tadā sarve'pi ṛṣayo vadhyamānāstapasvinaḥ |
brahmāṇaṃ tvaritāḥ sarve ūcurvyasanamāgatam || 56 ||
[Analyze grammar]

tathā ceṃdrādayo devā gaṃdharvāḥ samarudgaṇāḥ |
brahmaṇā kathitaṃ sarvaṃ tvaṣṭuścaitaccikīrṣitam || 57 ||
[Analyze grammar]

bhavadvadhārthaṃ janitastapasā parameṇa tu |
vṛttronāma mahātejāḥ sarvadaityāpidho mahān || 58 ||
[Analyze grammar]

tathāpi yatnaḥ kriyatāṃ yathā vadhyo bhavedasau |
niśamya brahmaṇo vākyamūcurddevāḥ savāsavāḥ || 59 ||
[Analyze grammar]

devā ūcuḥ |
yadā iṃdro hi hatyāyā vimuktaḥ sthāpito divi |
tadāsmābhirakāryaṃ vai kṛtamasti durāsadam || 60 ||
[Analyze grammar]

śastrāṇyastrāṇyanekāni saṃkṣiptāni hyabuddhitaḥ |
dadhīca syāśrame brahmankiṃ kāryaṃ karavāmahe || 61 ||
[Analyze grammar]

tacchrutvā prahasanvākyaṃ devānbrahmā tadā'bravīt |
ciraṃ sthitāni vijñāyāgacchadhvaṃ tāni vai surāḥ || 62 ||
[Analyze grammar]

gatvā devāstadā sarve nāpaśyansvaṃ svamāyudham |
papracchuśca dadhīciṃ te so'vādīnnaiva vedbhayaham || 63 ||
[Analyze grammar]

punarbrahmāṇamāgātya ūcuḥ sarve munervacaḥ || 64 ||
[Analyze grammar]

brahmovāca tadā devānsarveṣāṃ kāryasiddhaye |
tasyāsthīnyeva yācadhvaṃ pradāsyati na saṃśayaḥ || 65 ||
[Analyze grammar]

tacchrutvā brāhmaṇo vākyaṃ śakro vacanamabravīt || 66 ||
[Analyze grammar]

viśvarūpo hato deva devānāṃ kāryasiddhaye |
eka eva tadā brahmanpāpiṣṭho'haṃ kṛtaḥ suraiḥ || 67 ||
[Analyze grammar]

tathā purodhasā caiva niḥśrīkastatkṣaṇātkṛtaḥ |
diṣṭyā paramayā cāhaṃ praviṣṭo nijamaṃdiram || 68 ||
[Analyze grammar]

dadhīcaṃ ghātayitvā vai tasyāsthīni bahūnyapi |
astrāṇi tāni bhagavankṛtāni hyaśubhāni vai || 69 ||
[Analyze grammar]

tvaṣṭrā hi janito yo vai vṛtro nāmaiṣa daityarāṭ |
kathaṃ taṃ ghātayāmyevaṃ satataṃ pāpabhīruṇā |
śakreṇoktaṃ niśamyātha brahmā vākyamuvāca ha || 70 ||
[Analyze grammar]

arthaśāstrapareṇaiva vidhinā tamabodhayat |
ātatāyinamāyāṃtaṃ brāhmaṇaṃ vā tapasvinam |
haṃtukāmaṃ jighāṃsīyānna tena brahmahā bhavet || 71 ||
[Analyze grammar]

indra uvāca |
dadhīcasya vadhādbrahmannahaṃ bhīto na saṃśayaḥ |
tasmādbrahmavadhātsatyaṃ mahadeno bhaviṣyati || 72 ||
[Analyze grammar]

ato na kāryamasmābhirbrāhmaṇānāṃ tu helanam |
helanādbahavo doṣā bhaviṣyaṃti na cānyathā || 73 ||
[Analyze grammar]

adṛṣṭaṃ paramaṃ dharmyaṃ vidhinā parameṇa hi |
kartavyaṃ manasā caivaṃ puruṣeṇa vijānatā || 74 ||
[Analyze grammar]

niḥspṛhaṃ tasya tadvākyaṃ śrutvā brahmā hyuvāca tam |
śakrasvabuddhyāvartasva dadhīciṃ gaccha satvaram || 75 ||
[Analyze grammar]

yācasva tasya cāsthīni dadhīceḥ kāryagauravāt |
guruṇā sahitaḥ śakro devaiḥ saha samanvitaḥ || 76 ||
[Analyze grammar]

tatheti gatvā te sarve dadhīcasyāśramaṃ śubham |
nānāsattvasamāyuktaṃ vairabāvavivarjitam || 77 ||
[Analyze grammar]

mārjāramūṣakāścaiva parasparamudānvitāḥ |
aikapadyena siṃhāśca gajinyaḥ kalabhaiḥ saha || 78 ||
[Analyze grammar]

tathā jātyaśca vividhāḥ krīḍāyuktāḥ parasparam |
nakulaiḥ saha sarpāśca krīḍāyuktāḥ parasparam || 79 ||
[Analyze grammar]

evaṃvidhānyanekāni hyaścaryāṇi tadāśrame |
paśyaṃto vibudhāḥ sarve vismayaṃ paramaṃ yayuḥ || 80 ||
[Analyze grammar]

athāsane muniśreṣṭhaṃ dadṛśuḥ paramāsthitam |
tejasā parameṇaiva bhrājamānaṃ yathā ravim || 81 ||
[Analyze grammar]

vibhāvasuṃ dvitīyaṃ vā suvarcasahitaṃ tadā |
yathā brahmā hi sāvitryā tathāsau munisattamaḥ || 82 ||
[Analyze grammar]

taṃ praṇamya tato devā vacanaṃ cedamabruvan |
tvaṃ dātā triṣu lokeṣu tvatsakāśamihagatāḥ || 83 ||
[Analyze grammar]

niśamya vacanaṃ teṣāṃ devānāṃ bhunirabravīt |
kimartha māgatāḥ sarve vadadhvaṃ tatsurottamāḥ || 84 ||
[Analyze grammar]

prayacchāmi na saṃdeho nānyathā mama bhāṣitam |
tadocuḥ sahitāḥ sarve dadhīciṃ svārthakāmukāḥ || 85 ||
[Analyze grammar]

bhayabhītā vayaṃ vipra bhavaddarśanakāṃkṣiṇaḥ |
trātāraṃ tvāṃ samākarṇya brahmaṇā noditā vayam || 86 ||
[Analyze grammar]

samprāptā viddhi tatsarvaṃ dātumarho'tha suvrata || 87 ||
[Analyze grammar]

niśamya vacanaṃ teṣāṃ kiṃ dātavyaṃ taducyatām || 88 ||
[Analyze grammar]

tato devābruvanvipra daityānāṃ nidhanāyanaḥ |
śastranirmāṇakāryārthaṃ tavāsthīni prayaccha vai || 89 ||
[Analyze grammar]

prahasyovāca viprarṣistiṣṭhadhvaṃ kṣaṇameva hi |
svayameva tvahaṃ devāstyakṣyāmyadya kalevaram || 90 ||
[Analyze grammar]

ityuktvā tānatho patnīṃ samāhūya suvarcasam |
provāca sa mahātejāḥ śrṛṇu devī śucismite || 91 ||
[Analyze grammar]

asthyarthaṃ yācito devaistyajāmyetatkalevaram |
brahmalokaṃ vrajāmyadya parameṇa samādhinā || 92 ||
[Analyze grammar]

mayi yāte brahmalokaṃ tvaṃ svadharmeṇa tatra mām |
prāpsyasyeva na saṃdeho vṛthā cintāṃ ca mā kṛthāḥ || 93 ||
[Analyze grammar]

ityuktvā tāṃ svapatnīṃ sa preṣayāmāsa cāśramam |
tato devāgrato vipraḥ samādhimagamattadā || 94 ||
[Analyze grammar]

samādhinā pareṇaiva visṛjya svaṃ kalevaram |
brahmalokaṃ gataḥ sadyaḥ punarnāvartate yataḥ || 95 ||
[Analyze grammar]

dadhīcināmā munivṛṃdavaryaḥ śivapriyaḥ śivadīkṣābhiyuktaḥ |
paropakārārthamidaṃ kalevaraṃ śīghraṃ sa vipro'tyajadātmanā tadā || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: