Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| lomaśa uvāca |
tataḥ sarve suragaṇā dṛṣṭvā taṃ vilayaṃ gatam |
ciṃtayaṃtaḥ suragaṇāḥ kathaṃ ca vidadhāmahe || 1 ||
[Analyze grammar]

surabhiṃ cāhvayitvātha tadovāca śacīpatiḥ |
kalevaraṃ dadhīcasya lihyāstvaṃ vacanānmama || 2 ||
[Analyze grammar]

tatheti ca vacomatvā tatkṣaṇādeva lihya tat |
nirmāṃsaṃ ca kṛtaṃ sadyastayā dhenvā kalevaram || 3 ||
[Analyze grammar]

jagṛhustāni cāsthīni cakruḥ śastrāṇi vai surāḥ |
tasya vaṃśodbhavaṃ vajraṃ śiro brahmaśirastathā || 4 ||
[Analyze grammar]

anyāni cāsthīni bahūni tasya ṛṣestadānīṃ jagṛhuḥ surāśca |
tathā śirājālamayāṃśca pāśāṃścakruḥ surā vairayutāśca daityān || 5 ||
[Analyze grammar]

śastrāṇi kṛtvā te sarve mahābalaparākramāḥ |
yayurdevātastvarāyuktā vṛtraghātanatatparāḥ || 6 ||
[Analyze grammar]

tataḥ suvarccāśca dadhīcipatnī yā preṣitā sā surakāryasiddhaye |
vyalokayattatra sametya sarvaṃ mṛtaṃ patiṃ dehamatho dadarśatam || 7 ||
[Analyze grammar]

jñātvā ca tatsarvamidaṃ surāṇāṃ kṛtyaṃ tadānīṃ ca cukopa sādhvī |
dadau satī śāpamatīva ruṣṭā tadā suvarcā ṛṣivaryapatnī || 8 ||
[Analyze grammar]

aho surā duṣṭatarāśca sarve sarve hyaśaktāśca tathaiva lubdhāḥ |
tasmācca sarve'prajaso bhavaṃtu divaukaso'dyaprabhṛtityuvāca sā || 9 ||
[Analyze grammar]

eva śāpaṃ dadau teṣāṃ surāṇāṃ sā tapasvinī |
pravīśyāśvatthamūle sā svodaraṃ dārayattadā || 10 ||
[Analyze grammar]

nirgato jaṭharādgarbho dadhīcasya mahātmanaḥ |
sākṣādrudrāvatāro'sau piplādo mahāprabhaḥ || 11 ||
[Analyze grammar]

prahasya jananī garbhamuvāca ruṣitekṣaṇā |
suvarcā taṃ pippalādaṃ ciraṃ tiṣṭhāsya sannidhau || 12 ||
[Analyze grammar]

aśvatthasya mahābhāga sarveṣāṃ saphalo bhaveḥ |
tathaiva bhāṣamāṇā sā suvarcā tanayaṃ prati |
patimanvagamatsādhvī parameṇa samādhinā || 13 ||
[Analyze grammar]

evaṃ dadhīcapatnī sā patinā svargamāvrajat || 14 ||
[Analyze grammar]

te devāḥ kṛtaśastrāstrā daityānprati samutsukāḥ |
ājagmuśceṃdramukhyāste mahābalaparākramāḥ || 15 ||
[Analyze grammar]

guruṃ puraskṛtya tadājñayā te gaṇāḥ surāṇāṃ bahavastadānīm |
bhuvaṃ samāgatya ca madhyadeśamūcuśca sarve paramāstrayuktāḥ || 16 ||
[Analyze grammar]

samāgatānupasṛtya devāṃśceṃdrapurogamān |
yayau vṛtro mahādaityo daityavṛndasamāvṛtaḥ || 17 ||
[Analyze grammar]

yathā merośca śikharaṃ paripūrṇaṃ pradṛśyate |
tathā so'pi mahātejā viśvakarmmasuto mahān || 18 ||
[Analyze grammar]

tena dṛṣṭo mahendraśca maheṃdreṇa mahāsuraḥ |
devānāṃ dānavānāṃ ca darśanaṃ ca mahādbhutam || 19 ||
[Analyze grammar]

tadā te baddhavairāśca devadaityāḥ parasparam |
anyonyamabhisaṃrabdhā jagarjuḥ paramādbhutam || 20 ||
[Analyze grammar]

vāditrāṇi ca bhīmāni vādyamānāni sarvaśaḥ |
śrūyaṃte'tra gabhīrāṇi surā surasamāgame || 21 ||
[Analyze grammar]

vādyamāneṣu tūryeṣu te sarve tvarayānvitāḥ |
anekaiḥ śastrasaṃghātairjaghnuranyonyamojasā || 22 ||
[Analyze grammar]

tadā devāsure yuddhe trailokyaṃ sacarācaram |
bhayena mahatā yuktaṃ babhūva gatacetanam || 23 ||
[Analyze grammar]

cheditāḥ sphoṭitāścaiva kecicchastrairdvidhā kṛtāḥ |
nārācaiśca tathā kecicchastrāstraiḥ śakalīkṛtāḥ || 24 ||
[Analyze grammar]

bhallaiścerurhatāḥ kecidvyaṃgabhūtā divaukasaḥ |
raśmayo meghasaṃbhūtāḥ prakāśaṃte nabhassviva || 25 ||
[Analyze grammar]

śirāṃsi patitānyeva bahūnica nabhastalāt |
nakṣatrāṇīva ca yathā mahāpralayasaṃkulam || 26 ||
[Analyze grammar]

pravartitaṃ madhyadeśe sarvabūtakṣayāvaham |
śakreṇa saha saṃgrāmaṃ cakāra namucistadā || 27 ||
[Analyze grammar]

vajreṇa jaghne tarasā namuciṃ devarāṭ svayam |
na romaikaṃ ca trucitaṃ tamucerasurasya ca || 28 ||
[Analyze grammar]

vajreṇāpi tadā sarve vismayaṃ paramaṃ gatāḥ |
asurāśca surāścaiva maheṃdro vrīḍitastadā || 29 ||
[Analyze grammar]

gadayā namuciṃ jaghne gadā sāpi vicūrṇitā |
namuceraṃgalagnāpi papāta vasudhātale || 30 ||
[Analyze grammar]

tathā śūlena mahatā taṃ jaghāna puraṃdaraḥ |
tacchūlaṃ śatadhā cūrṇaṃ namuceraṃgamāśritam || 31 ||
[Analyze grammar]

evaṃ taṃ vavidhaiḥ śastrairājaghāna surārihā |
prahasya māno namucirna jaghāna puraṃdaram || 32 ||
[Analyze grammar]

tūṣṇīṃbhūtastadā ceṃdraściṃtayā parayā yutaḥ |
kiṃ kāryaṃ kimakāryaṃ vā itīṃdro nāvidattadā || 33 ||
[Analyze grammar]

etasminnaṃtare tatra mahāyuddhe mahābhaye |
jātā nabhogatā vāṇī iṃdrasuddiśya satvaram || 34 ||
[Analyze grammar]

jahyenamadyāśu maheṃdra daityaṃ divaukasāṃ ghorataraṃ bhayāvaham |
phenena caivāśu mahāsurendramapāṃ samīpena durāsadena || 35 ||
[Analyze grammar]

anyena śastreṇa ca āhato'sau vadhyaḥ kadācinna bhavatyayaṃ tu |
tasmācca deveśa vadhārthamasya kuru prayatnaṃ namucerdurātmanaḥ || 36 ||
[Analyze grammar]

niśamya vācaṃ paramārthayuktāṃ daivīṃ sadānaṃdakarīṃ śubhāvahām |
cakre paraṃ yatnavatāṃ variṣṭho gatvodadheḥ pāramanaṃtavīryaḥ || 37 ||
[Analyze grammar]

tatrāgataṃ samīkṣyātha namuciḥ krodhamūrchitaḥ |
hatvā śūlena deveṃdraṃ prahasannidamabravīt || 38 ||
[Analyze grammar]

samudrasya taṭaḥ kasmātsevitaḥ surasattama |
vihāya raṇabhūmiṃ ca tyaktaśastro'bhavadbhavān || 39 ||
[Analyze grammar]

tvadīyenaiva vajreṇa kiṃ kṛtaṃ mama durmate || 40 ||
[Analyze grammar]

tathānyāni ca śastrāṇi astrāṇi subahūni ca |
gṛhītāni purā maṃda haṃtuṃ māmeva cādhunā || 41 ||
[Analyze grammar]

kiṃ kariṣyasi māṃ haṃtuṃ yuddhāya samupasthitaḥ |
kena śastreṇa re maṃda yoddhumicchasi saṃyuge || 42 ||
[Analyze grammar]

tvāṃ gātayāmi cādyaiva yadi tiṣṭhasi saṃyuge |
no cedgaccha mayā muktaściraṃ jīva sukhī bhava || 43 ||
[Analyze grammar]

evaṃ sa garvitaṃ tasya vākyamāhavaśobhinaḥ |
śrutvā maheṃdro'pi ruṣā jagṛhe phenamadbhutam || 44 ||
[Analyze grammar]

phenaṃ karasthaṃ dṛṣṭvā tu asurā jahasustadā || 45 ||
[Analyze grammar]

kṣayaṃ gatāni cāstrāṇi penenaiva puraṃdaraḥ |
haṃtumicchati māmadya śatakraturudāradhīḥ || 46 ||
[Analyze grammar]

evaṃ prahasya namucirajñāya puraṃdaram |
sāvajñaṃ puratastasthau namucirdaityapuṃgavaḥ || 47 ||
[Analyze grammar]

tadaiva taṃ sa phenena śīghramiṃdro jaghāna ha || 48 ||
[Analyze grammar]

hate tu namucau devāḥ sarve caiva mudānvitāḥ |
sādhusādhviti śabdena ṛṣayaścābhyapūjayan || 49 ||
[Analyze grammar]

tadā sarve jayaṃ prāptā hatvā namucimāhave |
daityāste kopasaṃrabdhā yoddhukāmā mudānvitāḥ || 50 ||
[Analyze grammar]

punaḥ pravavṛte yuddhaṃ devānāṃ dānavaiḥ saha |
śastrāstrairbahudhā muktaiḥ parasparavadhaiṣibiḥ || 51 ||
[Analyze grammar]

yadā te hyasurā devaiḥ pātitāśca punaḥpunaḥ |
tadā vṛtro mahātejāḥ śatakratumupāvrajat || 52 ||
[Analyze grammar]

vṛtraṃ dṛṣṭvā tadā sarve sasurāsuramānavāḥ |
bhayena mahatāviṣṭāḥ patitā bhuvi śerate || 53 ||
[Analyze grammar]

evaṃ bhīteṣu sarveṣu surasiddheṣu vai tadā |
iṃdraścairāvaṇārūḍho vajrapāṇiḥ pratāpavān || 54 ||
[Analyze grammar]

chatreṇa dhriyamāṇena cāmareṇa virājitaḥ |
tadā sarvaiḥ sameto hi lokapālaiḥ pratāpitaḥ || 55 ||
[Analyze grammar]

vṛtraṃ vilokya te sarve lokapālā maheśvarāḥ |
bhayabhītāśca te sarve śivaṃ śaraṇamanvayuḥ || 56 ||
[Analyze grammar]

manasāciṃtayansarve śaṃkaraṃ lokaśaṃkaram |
liṃgaṃ saṃpūjya vidhivanmaheṃdro jayakāmukaḥ || 57 ||
[Analyze grammar]

guruṇā viditaḥ sadyo viśvāsena pareṇa hi |
uvāca ca tadā śakraṃ bṛhaspatirudāradhīḥ || 58 ||
[Analyze grammar]

bṛhaspatiruvāca |
kārtike śuklapakṣe tu maṃdavāre trayodaśī |
samagrā yadi labhyeta sarvaprāptayai na saṃśayaḥ || 59 ||
[Analyze grammar]

tasyāṃ pradoṣasamaye liṃgarūpī sadāśivaḥ |
pūjanīyo hi deveṃdra sarvakāmārthasiddhaye || 60 ||
[Analyze grammar]

snātvā madhyāhnasamaye tilāmalakasaṃyutam |
śivasya kuryādgaṃdhapuṣpaphalādibhiḥ || 61 ||
[Analyze grammar]

paścātpradoṣavelāyāṃ sthāvaraṃ liṃgamarccayet |
svayaṃbhu sthāpitaṃ cāpi pauruṣeyamapauruṣam || 62 ||
[Analyze grammar]

jane vā vijane vāpi araṇye vā tapovane |
talliṃgamarccayedbhaktyā pradoṣe tu viśeṣataḥ || 63 ||
[Analyze grammar]

grāmadbahiḥ sthitaṃ liṃgaṃ grāmācchataguṇaṃ phalam |
brāhmacchataguṇaṃ puṇyamaraṇye liṃgamadbhutam || 64 ||
[Analyze grammar]

āraṇyācchataguṇaṃ puṇyamarcitaṃ pārvataṃ yathā |
pārvatāccaiva liṃgācca phalaṃ cāyutasaṃjñitam |
tapovanāśritaṃ liṃgaṃ pūjitaṃ vā mahāphalam || 65 ||
[Analyze grammar]

tasmādetadvibhāgena śivapūjanārcanaṃ budhaiḥ |
kartvayaṃ nipuṇatvena tīrthasnānādikaṃ tathā || 66 ||
[Analyze grammar]

paṃcapiṃḍānsamuddhṛtya snānamātreṇa śobhanam |
kūpe snānaṃ prakurvīta uddhṛtena viseṣataḥ || 67 ||
[Analyze grammar]

taḍāge daśa piṃḍāṃśca uddhṛtya snānamācaret |
nadīsnānaṃ viśṣṭaṃ ca mahānadyāṃ viśeṣataḥ || 68 ||
[Analyze grammar]

sarveṣāmapi tīrthānāṃ gaṃgāsnānaṃ viśiṣyate |
devakhāte ca tattulyaṃ praśastaṃ snānamācaret || 69 ||
[Analyze grammar]

pradīpānāṃ sahasreṇa dīpanīyaḥ sadāśivaḥ |
tathā dīpaśatenāpi dvātriṃśaddīpamālayā || 70 ||
[Analyze grammar]

ghṛtena dīpayeddīpāñchivasya parituṣṭaye |
tathā phalaiśca dīpaiśca naivedyairgaṃdhadhūpakaiḥ || 71 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhirliṃgarūpī sadā śivaḥ |
pūjyaḥ pradoṣavelāyāṃ nṛbhiḥ sarvārthasiddhaye || 72 ||
[Analyze grammar]

pradakṣiṇaṃ prakurvīta śatamaṣṭottaraṃ tathā |
namaskārānprakurvīta tāvatsaṃkhyānprayatnataḥ || 73 ||
[Analyze grammar]

pradakṣiṇanamaskāraiḥ pūjanīyaḥ sadāśivaḥ |
nāmnāṃ śatena rudro'sau stavanīyo yatāvidhi || 74 ||
[Analyze grammar]

namo rudrāya bhīmāya nīlakaṇṭhāya vedhase |
kaparddhine sureśāya vyomakeśāya vai namaḥ || 75 ||
[Analyze grammar]

vṛṣadhvajāya somāya nīlakaṇṭhāya vai namaḥ |
digaṃbarāya bhargāya umākāṃtakaparddine || 76 ||
[Analyze grammar]

tapomayāya vyāptāya śipiviṣṭāya vai namaḥ |
vyālapriyāya vyālāya vyālānāṃ pataye namaḥ || 77 ||
[Analyze grammar]

mahīdharāya vyāghrāya paśūnāṃ pataye namaḥ |
tripurāṃtakasiṃhāya śārdūlograravāya ca || 78 ||
[Analyze grammar]

mīnāya mīnanāthāya siddhāya parameṣṭhine |
kāmāṃtakāya buddhāya buddhīnāṃ pataye namaḥ || 79 ||
[Analyze grammar]

kapotāya viśiṣṭāya śiṣṭāya paramātmane |
vedāya vedabījāya devaguhyāya vai namaḥ || 80 ||
[Analyze grammar]

dīrghāya dīrghadīrghāya dīrghārghāya mahāya ca |
namo jagatpratiṣṭhāya vyomarūpāya vai namaḥ || 81 ||
[Analyze grammar]

gajāsuravināśāya hyaṃdhakāsurabhedine |
nīlalohitaśuklāya caṇḍamuṇḍapriyāya ca || 82 ||
[Analyze grammar]

bhaktipriyāya devāya jñānajñānāvyayāya ca |
maheśāya namastubhyaṃ mahādevaharāya ca || 83 ||
[Analyze grammar]

trinetrāya trivedāya vedāṃgāya namonamaḥ |
arthāya artharūpāya paramārthāya vai namaḥ || 84 ||
[Analyze grammar]

viśvarūpāya viśvāya viśvanātāya vai namaḥ |
śaṃkarāya ca kālāya kālāvayavarūpiṇe || 85 ||
[Analyze grammar]

arūpāya ca sūkṣmāya sūkṣmasūkṣmāya vai namaḥ |
śmaśānavāsine tubhyaṃ namaste kṛttivāsase || 86 ||
[Analyze grammar]

śaśāṃkaśekharāyaiva rudraviśvāśrayāya ca |
durgāya durgasārāya durgāvayavasākṣiṇe || 87 ||
[Analyze grammar]

liṃgarūpāya liṃgāya liṃgānāṃ pataye namaḥ |
praṇavarūpāya praṇavārthāya vai namaḥ || 88 ||
[Analyze grammar]

namonamaḥ kāraṇakāraṇāya te mṛtyuṃjayāyātmabhavasvarūpiṇe |
triyaṃbakāyāsitakaṃṭha bharga gauripate sakalamaṃgalahetave namaḥ || 89 ||
[Analyze grammar]

bṛhaspatiruvāca |
nāmnāṃ śataṃ maheśasya uccāryaṃ vratinā tadā |
pradakṣiṇanamaskārairetatsaṃkhyaiḥ prayatnataḥ |
kāryaṃ pradoṣasamaye tuṣṭyarthaṃ saṃkarasya ca || 90 ||
[Analyze grammar]

evaṃ vrataṃ samuddiṣṭaṃ tava śakra mahāmate |
śīghraṃ kuru mahābhāga paścādyuddhaṃ kuru prabho || 91 ||
[Analyze grammar]

śaṃbhoḥ prasādātsarvaṃ te bhaviṣyati jayādikam || 92 ||
[Analyze grammar]

vṛtro hyayaṃ mahātejā daiteyastapasā purā |
śivaṃ prasādayāmāsa parvate gaṃdhamādane || 93 ||
[Analyze grammar]

nāmnā citraratho rājā vanaṃ citrarathasya tat |
etajjānīhi bho indra śivapuryāḥ samīpataḥ || 94 ||
[Analyze grammar]

yasminvane mahābhāga na saṃti ca ṣaḍūrmayaḥ |
tasmāccaitrarathaṃ nāma vanaṃ paramamaṃgalam |
tasya rājñaḥ śivenaiva dattaṃ yānaṃ mahādbhutam || 95 ||
[Analyze grammar]

kāmagaṃ kiṃkiṇīyuktaṃ siddhacāraṇasevitam |
gaṃdharvairapsaroyakṣaiḥ kiṃnarairupaśobhitam || 96 ||
[Analyze grammar]

tatastenaiva yānena pṛthivīṃ paryaṭanpurā |
tathā girīśamukhyāṃśca dvīpāṃśca vividhāṃstathā || 97 ||
[Analyze grammar]

ekadā paryaṭanrājā nāmnā citraratho mahān |
kailāsamāgatastatra sa dadarśa parādbhutam || 98 ||
[Analyze grammar]

sabhātalaṃ maheśasya gaṇaiścaiva virājitam |
arddhāgalagnayā devyā śobhitaṃ ca maheśvaram || 99 ||
[Analyze grammar]

nirīkṣya devyā sahitaṃ sadāśivaṃ devyānvitaṃ vākyamidaṃ babhāṣe || 100 ||
[Analyze grammar]

vayaṃ ca śaṃbho viṣayānvitāśca maṃtryādayaḥ strījitāścāpi cānye |
na lokamadhye vayameva cājñāḥ strīsevanaṃ lajjayā naiva kurmaḥ || 101 ||
[Analyze grammar]

etadvākyaṃ niśamyātha maheśaḥ prahasanniva |
uvāca nyāyasaṃyuktaṃ sarveṣāmapi śrṛṇvatām || 102 ||
[Analyze grammar]

bhayaṃ lokāpavādācca sarveṣāmapi nānyathā |
grāsitaṃ kālakūṭaṃ ca sarveṣāmapi durjaram || 103 ||
[Analyze grammar]

tathāpi upahāso me kṛto rājñā hi durjaraḥ |
taṃ citrarathamāhūya girijā vākyamabravīt || 104 ||
[Analyze grammar]

gīrijovāca |
re durātmankathaṃ tvajña śaṃkaraścopahāsitaḥ |
mayā sahaiva maṃdātmandrakṣyase karmaṇaḥ phalam || 105 ||
[Analyze grammar]

sādhūnāṃ samacittānāmupahāsaṃ karoti yaḥ |
devo vāpyatha vā martyaḥ sa vijñeyo'dhamādhamaḥ || 106 ||
[Analyze grammar]

ete munīṃdrāśca mahānubhāvāstathā hyamī ṛṣayo vedagarbhāḥ |
tathaiva sarve sanakādayo hyamī ajñāśca sarve śivamarcayaṃte || 107 ||
[Analyze grammar]

re mūḍha sarveṣu janeṣvabhijñastvameva evādya na cāpare janāḥ |
tasmādabhijñaṃ hi karomi daityaṃ devairdvijaiścāpi bahiṣkṛtaṃ tvām || 108 ||
[Analyze grammar]

evaṃ śaptastayā devyā bhavānyā rājasattamaḥ |
rājā citrarathaḥ sadyaḥ papāta sahasā divaḥ || 109 ||
[Analyze grammar]

āsurīṃ yonimāsādya vṛtronāmnā'bhavattadā |
tapasā parameṇaiva tvaṣṭrā saṃyojitaḥ kramāt || 110 ||
[Analyze grammar]

tapasā tena mahatā ajeyo vṛtra ucyata |
tasmācchaṃbhuṃ samabhyarcya pradoṣe vidhinā'dhunā || 111 ||
[Analyze grammar]

jahi vṛtraṃ mahādaityaṃ devānāṃ kāryasiddhaye |
gurostadvacanaṃ śrutvā uvācātha śatakratuḥ |
sodyāpanavidhiṃ brūhi pradoṣasya ca me'dhunā || 112 ||
[Analyze grammar]

bṛhaspatiruvāca |
kārtike māsi saṃprāpte maṃdavāre trayodaśī |
saṃpūrtistu bhavettatra saṃpūrṇavratasiddhaye || 113 ||
[Analyze grammar]

vṛṣabho rājataḥ kāryaḥ pṛṣṭhe tasya supīṭhakam |
tasyoparinyaseddevamumākāṃtaṃ trilocanam || 114 ||
[Analyze grammar]

paṃcavaktraṃ daśabhujamarddhāṃge girijāṃ satīm |
evaṃ comāmaheśaṃ ca sauvarṇaṃ kārayedbudhaḥ || 115 ||
[Analyze grammar]

savṛṣaṃ tāmrapatre ca vastreṇa pariguṃṭhite |
sthāpayitvomayā sārddhaṃ nānābogasamanvitam || 116 ||
[Analyze grammar]

vidhinā jāgaraṃ kuryādrātrau śraddhāsamanvitaḥ |
paṃcāmṛtena snapanaṃ kāryamādau prayatnataḥ || 117 ||
[Analyze grammar]

gokṣīrasnānaṃ deveśa gokṣīreṇa mayā kṛtam |
snapanaṃ devadeveśa gṛhāṇa parameśvara || 118 ||
[Analyze grammar]

dadhnā caiva mayā deva snapanaṃ kriyate'dhunā |
gṛhāma ca mayā dattaṃ suprasanno bhavādya vai || 119 ||
[Analyze grammar]

sarpiṣā ca mayā deva snapanaṃ kriyate'dhunā |
gṛhāṇa śraddhayā dattaṃ tava prītyarthameva ca || 120 ||
[Analyze grammar]

idaṃ madhu mayā dattaṃ tava prītyarthameva ca |
gṛhāma tvaṃ hi deveśa mama śāṃtiprado bhava || 121 ||
[Analyze grammar]

sitayā devadeveśa snapanaṃ kriyate'dhunā |
gṛhāṇa śraddhayā dattāṃ suprasanno bhava prabho || 122 ||
[Analyze grammar]

evaṃ paṃcāmṛtenaiva snapanīyo vṛṣadhvajaḥ |
paścādarghyaṃ pradātavyaṃ tāmrapātreṇa dhīmatā |
anenaiva ca maṃtreṇa umākāṃtasya tṛṣṭaye || 123 ||
[Analyze grammar]

arghyo'si tvamumākāṃta argheṇānena vai prabho |
gṛhāṇa tvaṃ mayā dattaṃ prasanno bhava śaṃkara || 124 ||
[Analyze grammar]

mayā dattaṃ ca te pādyaṃ puṣpagaṃdhasamanvitam |
gṛhāṇa devadeveśa prasanno varado bhava || 125 ||
[Analyze grammar]

viṣṭaraṃ viṣṭareṇaiva mayā dattaṃ ca vai prabho |
śāṃtyarathaṃ tava deveśa varado bhava me sadā || 126 ||
[Analyze grammar]

ācamanīyaṃ mayā dattaṃ tava viśveśvara prabho |
gṛhāṇa parameśāna tuṣṭo bhava mamādya vai || 127 ||
[Analyze grammar]

brahmagranthisamāyuktaṃ brahmakarmapravartakam |
yajñopavītaṃ sauvarṇaṃ mayā dattaṃ tava prabho || 128 ||
[Analyze grammar]

sugaṃdhaṃ caṃdanaṃ deva mayā dattaṃ ca vai prabho |
bhaktyā para mayā śaṃbho sugaṃdhaṃ kuru māṃ bhava || 129 ||
[Analyze grammar]

dīpaṃ hi paramaṃ śaṃbho ghṛtaprajvalitaṃ mayā |
dattaṃ gṛhāṇa deveśa mama jñānaprado bhava || 130 ||
[Analyze grammar]

dīpaṃ viśiṣṭaṃ paramaṃ sarvauṣadhivijṛṃbhitam |
gṛhāṇa parameśāna mama śāṃtyarthameva ca || 131 ||
[Analyze grammar]

dīpāvaliṃ mayā dattāṃ kṛhāṇa parameśvara |
ārārtikapradānena mama tejaḥ prado bhava || 132 ||
[Analyze grammar]

phaladīpādinaivedyatāṃbūlādikrameṇa ca |
pūjanīyo vidhānajñaistasyāṃ rātrau prayatnataḥ || 133 ||
[Analyze grammar]

paścājjāgaraṇaṃ kāryaṃ gṛhe vā devatālaye |
vitānamaṃḍapaṃ kṛtvā nānāścaryasamanvitam |
gītavāditranṛtyena arcanīyaḥ sadāśivaḥ || 134 ||
[Analyze grammar]

anenaiva vidhānena pradoṣodyāpane vidhiḥ |
kārye vidhimatā śakra sarvakāryārthasiddhaye || 135 ||
[Analyze grammar]

guruṇā kathitaṃ sarvaṃ taccakāra śatakratuḥ |
tenaiva ca sahāyena iṃdro yuddhaparāyaṇaḥ || 136 ||
[Analyze grammar]

vṛtraṃ prati suraiḥ sārddhaṃ yuyudhe ca śatakratuḥ |
tumulaṃ yuddhamabhavaddevānāṃ dānāvaiḥ saha || 137 ||
[Analyze grammar]

tasminsutumule gāḍhe devadaityakṣayāvahe |
dvaṃdvayuddhaṃ sutumulamativelaṃ bhayāvaham || 138 ||
[Analyze grammar]

vyomo yamena yuyudhe hyagninā tīkṣṇakopanaḥ |
varuṇena mahādaṃṣṭro vāyunā ca mahābalaḥ || 139 ||
[Analyze grammar]

dvandvayuddha ratāḥ sarve anyonyabalakāṃkṣiṇaḥ || 140 ||
[Analyze grammar]

tathaiva te devavarā mahābhujāḥ saṃgrāmaśūrā jayinastadā'bhavan |
parājayaṃ daityavārāśca sarve prāptāstadānīṃ paramaṃ samaṃtāt || 141 ||
[Analyze grammar]

dṛṣṭvā surairdaityavarānparājitānpalāyamānānatha kāndiśīkān |
tadaiva vṛtraḥ parameṇa manyunā mahābalo vākya midaṃ babhāṣe || 142 ||
[Analyze grammar]

vṛtra uvāca |
he daityāḥ paramārtāśca kasmādyūyaṃ bhayāturāḥ |
palāyanaparāḥ sarve visṛjya raṇamadbhutam || 143 ||
[Analyze grammar]

svaṃsvaṃ parākramaṃ vīrā yuddhāya kṛtaniścayāḥ |
darśayadhvaṃ suragaṇāssūdayadhvaṃ mahābalāḥ || 144 ||
[Analyze grammar]

gadābhiḥ paṭṭiśaiḥ khaḍgaiḥ śaktitomaramudgaraiḥ |
asibhirbhi dipālaiśca pāśatomaramuṣṭibhiḥ || 145 ||
[Analyze grammar]

tadā devāśca yuyudhurdadhīcāsthisamudbhavaiḥ |
śastrairastraiśca paramairasurānsamadārayan || 146 ||
[Analyze grammar]

punardaityā hatā devaiḥ prāptāstepi parājayam |
punaśca tena vṛtreṇa nodyamānāḥ surānprati || 147 ||
[Analyze grammar]

yadā hi te daityavarāḥ sureśairnihanyamānāśca vidudruvurdiśaḥ |
keciddṛṣṭvā dānavāste tadānīṃ bhītitrastāḥ klībarūpāḥ krameṇā || 148 ||
[Analyze grammar]

vṛtreṇa kopinā caivaṃ dhikkṛtā daityapuṃgavāḥ |
he pulomanmahābhāga vṛṣaparvannamostu te || 149 ||
[Analyze grammar]

he dhūmrākṣa mahākāla mahādaitya vṛkāsura |
sthūlākṣa he mahādaitya sthūladaṃṣṭra namostu te || 150 ||
[Analyze grammar]

svargadvāraṃ vihāyaiva kṣatriyāṇāṃ manasvinām |
palāyadhve kimarthaṃ vā saṃgrāmāṅgaṇamuttamam || 151 ||
[Analyze grammar]

saṃgare maraṇaṃ yeṣāṃ te yāṃti paramaṃ padam |
yatra tatra ca lipseta saṃgrāme maraṇaṃ budhaḥ || 152 ||
[Analyze grammar]

tyajanti saṃgaraṃ ye vai te yāṃti nirayaṃ dhruvam || 153 ||
[Analyze grammar]

ye brāhmaṇārthe bhṛtyārthe svārthe vai śastrapāṇayaḥ |
saṃgrāmaṃ ye prakurvaṃti mahāpātakino narāḥ || 154 ||
[Analyze grammar]

śastraghātahatā ye vai mṛtā vā saṃgare tathā |
te yāṃti paramaṃ sthānaṃ nātra kāryā vicāraṇā || 155 ||
[Analyze grammar]

śastrairvicchinnadehā ye gavārthe svāmikāraṇāt |
raṇe mṛtāḥ kṣatā ye vai te yāṃti paramāṃ gatim || 156 ||
[Analyze grammar]

tasmādraṇe'pi ye śūrāḥ pāpino nihatāḥ puraḥ |
prāpnuvaṃti paraṃ sthānaṃ durlabhaṃ jñānināmapi || 157 ||
[Analyze grammar]

athavā tīrthagamanaṃ vedādhyayanameva ca |
devatārcanayajñādiśreyāṃsi vividhāni ca || 158 ||
[Analyze grammar]

aikapadyena tānyeva kalāṃ nārhaṃti ṣoḍaśīm |
saṃgrāme patitānāṃ ca sarvaśāstreṣvayaṃ vidhiḥ || 159 ||
[Analyze grammar]

tasmādyuddhāvadānaṃ ca kartavyamaviśaṃkitaiḥ |
bhavadbhirnānyathā kāryaṃ devavākyapramāṇataḥ || 160 ||
[Analyze grammar]

yūyaṃ sarve śauravṛttyā sametāḥ kulena śīlena mahānubhāvāḥ |
padāni tānyeva palāyamānā gacchaṃtyaśūrā raṇamaṃḍalācca || 161 ||
[Analyze grammar]

ta eva sarve khalu pāpalokāngacchaṃti nūnaṃ vacanātsmṛteśca || 162 ||
[Analyze grammar]

ye pāpiṣṭhāstvadharmmasthā brahmaghnā gurutalpagāḥ |
narakaṃ yāṃti te pāpaṃ tathaiva raṇavicyutāḥ || 163 ||
[Analyze grammar]

tasmādbhavadbhiryoddhavyaṃ svāmikāryabharakṣamaiḥ |
evamuktāstadā tena vṛtreṇāpi mahātmanā || 164 ||
[Analyze grammar]

cakruste vacaṃnaṃ tasya asurāśca surānprati |
cakruḥ sutumulaṃ yuddhaṃ sarvalokabhayaṃkaram || 165 ||
[Analyze grammar]

tasminpravṛtte tumule vigāḍhe vṛtro mahādaityapatiḥ sa ekaḥ |
uvāca roṣeṇa mahādbhutena śatakratuṃ devavaraiḥ sametam || 166 ||
[Analyze grammar]

vṛtra uvāca |
śrṛṇu vākyaṃ mayā coktaṃ dharmmārthasahitaṃ hitam |
tvaṃ devānāṃ patirbhūtvā na jānāsi hitāhitam || 167 ||
[Analyze grammar]

kiṃbalārthaparo bhūtvā viśvarūpo hatastvayā |
prāptamadyaiva bho iṃdra tasyedaṃ karmmaṇaḥ phalam || 168 ||
[Analyze grammar]

ye dīrghadarśino maṃdā mūḍhā dharmabahiṣkṛtāḥ |
akalpāḥ kāryasiddhyarthaṃ yatkurvaṃti ca niṣphalam |
tatsarvaṃ viddhi deveṃdra manasā saṃpradhāryatām || 169 ||
[Analyze grammar]

tasmāddharmmaparo bhūtvā yudhyasva gatakalmaṣaḥ |
bhrātṛhā tvaṃ mamaiveṃdra tasmāttvā ghātayāmyaham || 170 ||
[Analyze grammar]

mā prayāhi sthiro bhūtvā devaiśca parivāritaḥ |
eva muktastu vṛtreṇa śakro'tīva ruṣānvitaḥ |
airāvataṃ samāruhya yayau vṛtrajighāṃsayā || 171 ||
[Analyze grammar]

iṃdramāyāṃtamālokya vṛtro balavatāṃ varaḥ |
uvāca prahasanvākyaṃ sarveṣāṃ śrṛṇvatāmapi || 172 ||
[Analyze grammar]

ādau māṃ praharasveti tasmāttvāṃ ghātayāmyaham || 173 ||
[Analyze grammar]

ityevamukto deveṃdro jaghāna gadayā bhṛśam |
vṛtraṃ balavatāṃ śreṣṭhaṃ jānudeśe mahābalam || 174 ||
[Analyze grammar]

tāmāpataṃtiṃ jagrāha kareṇaikena līlayā |
tayaivainaṃ jaghānāśu gadayā tridiveśvaram || 175 ||
[Analyze grammar]

sā gadā pātayāmāsa savajraṃ ca puraṃdaram |
patitaṃ śakramālokya vṛtra ūce surānprati || 176 ||
[Analyze grammar]

nayadhvaṃ svāminaṃ devāḥ svapurīmamarāvatīm || 177 ||
[Analyze grammar]

etacchrutvā vacaḥ satyaṃ vṛtrasya ca mahātnaḥ |
tathā cakruḥ surāḥ sarve raṇācceṃdraṃ samutsukāḥ || 178 ||
[Analyze grammar]

apovāhya gajasthaṃ hi parivārya bhayāturāḥ |
surāḥ sarve raṇaṃ hitvā jagmuste tridivaṃ prati || 179 ||
[Analyze grammar]

tato gateṣu deveṣu nanarta ca mahāsuraḥ |
vṛtro jahāsa ca paraṃ tenā pūryata diktaṭam || 180 ||
[Analyze grammar]

cacāla ca mahī sarvā saśailavanakānanā |
cukṣubhe ca tadā sarvaṃ jaṃgamaṃ sthāvaraṃ tathā || 181 ||
[Analyze grammar]

śrutvā prayātaṃ deveṃdraṃ brahmā lokapitāmahaḥ |
upayāto'tha deveṃdra svakamaṇḍaluvāriṇā |
aspṛśallabdhasaṃjño'bhūttatkṣaṇācca puraṃdaraḥ || 182 ||
[Analyze grammar]

dṛṣṭvā pitāmahaṃ cāgre vrīḍāyukto'bhavattadā |
maheṃdraṃ trapayā yuktaṃ brahmovāca pitāmahaḥ || 183 ||
[Analyze grammar]

brahmovāca |
vṛtro hi tapasā yukto brahmacaryavrate sthitaḥ |
tvaṣṭuśca tapasā yukto vṛtraścāyaṃ mahāyaśāḥ |
ajeyastapasogreṇa tasmāttvaṃ tapasā jaya || 184 ||
[Analyze grammar]

vṛtrāsuro daityapatiśca śakra te samādhinā parameṇaiva jayyaḥ |
niśamya vākyaṃ parameṣṭhino hariḥ sasmāra devaṃ vṛṣabhadhvajaṃ tadā || 185 ||
[Analyze grammar]

stutyā tadātaṃ stavamāno mahātmā puraṃdaro guruṇā nodito hi || 186 ||
[Analyze grammar]

iṃdra uvāca |
namo bhargāya devāya devānāmatidurgama |
varado bhava deveśa devānāṃ kāryasiddhaye || 187 ||
[Analyze grammar]

evaṃ stitiparo bhūtvā śacīpatirudāradhīḥ |
svakāryadakṣo maṃdātmā prapaṃcābhirataḥ khalu || 188 ||
[Analyze grammar]

prapaṃcābhiratā mūḍhāḥ śivabhaktiparā hyapi |
na prāpnuvaṃti te sthānaṃ paramīśasyarāgiṇaḥ || 189 ||
[Analyze grammar]

nirmalā nirahaṃkārā ye janāḥ paryupāsate |
mṛḍaṃ jñānapradaṃ ceśaṃ pareśaṃ śaṃbhumeva ca || 190 ||
[Analyze grammar]

teṣāṃ pareṣāṃ varada ihāmutra ca śaṃkaraḥ |
maheṃdreṇa stutaḥ śarvo rāgiṇā parameṇa hi || 191 ||
[Analyze grammar]

rāgiṇāṃ hi sadā śaṃbhurdurlabho nātra saṃśayaḥ |
tasmādvirāgiṇāṃ nityaṃ sanmukho hi sadāśivaḥ || 192 ||
[Analyze grammar]

rājā surāṇāṃ hi mahānurāgī svakarmasaṃsiddhimahāpravīṇaḥ |
tasmātsadā kleśaparaḥ śacīpatiḥ svakāmabhāvātmaparo hi nityam || 193 ||
[Analyze grammar]

stavamānaṃ tadā ceṃdramabravītkāryagauravāt |
vijñāyākhiladṛgdraṣṭā maheśo liṃgarūpavān || 194 ||
[Analyze grammar]

iṃdra gaccha suraiḥ sārddhaṃ vṛtraṃ vai dānavaṃ prati |
tapasaiva ca sādhyo'yaṃ raṇe jetuṃ śatakrato || 195 ||
[Analyze grammar]

iṃdra uvāca |
kenopāyena sādhyo'yaṃ vṛtro daityavaro mahān |
tcachīghraṃ kathyatāṃ śaṃbho yena me vijayo bhavet || 196 ||
[Analyze grammar]

rudra uvāca |
raṇe na śakyate haṃtumapi devavarairapi |
tasmāttvayā hi kartavyaṃ kutsitaṃ karma cādya vai || 197 ||
[Analyze grammar]

asya śāpaḥ purā dattaḥ pārvatyā mama sannidhau |
asau citraratho nāmnā vikhyāto bhuvanatraye || 198 ||
[Analyze grammar]

paryaṭansu vimānena mayā dattena bhāsvatā |
upahāsādimāṃ yoniṃ saṃprāpto datyapuṃgavaḥ || 199 ||
[Analyze grammar]

tasmādajeyaṃ jānīhi raṇe raṇavidāṃ vara |
evamukto maheṃdro'yaṃ śaṃbhunā yoginā bhṛśam || 200 ||
[Analyze grammar]

tatheti matvā śakro'sau niyamaṃ tamupādade || 201 ||
[Analyze grammar]

raṃdhraṃ pratīkṣya vṛtrasya tatsamīpe sahasrakam |
vatsarāṇāṃ mahābhāgā vasanhaṃtuṃ mano dadhe || 202 ||
[Analyze grammar]

aṃtarvedyāṃ bahiḥ sthitvā vajrapāṇiranujñayā |
guroḥ purodhasaścaiva svakāryamakarodbhṛśam || 203 ||
[Analyze grammar]

ekadā narmmadāyāṃ vai vṛtro dānavapuṃgavaḥ |
daityaiḥ parivṛtaḥ sarvaiḥ samāyāto yadṛcchayā || 204 ||
[Analyze grammar]

iṃdraḥ parābhavaṃ prāpto nīto devairddivaṃ prati |
ahameva hatāriśca nānyosti sadṛśo mama || 205 ||
[Analyze grammar]

manyamānaḥ sadā vṛtraḥ pauruṣeṇa samanvitaḥ |
pradoṣasamaye viprā narmadāyāmupasthitaḥ || 206 ||
[Analyze grammar]

dṛṣṭaśceṃdreṇa sumahānasuraiḥ parivāritaḥ |
vṛtro balavatāṃ śreṣṭhaḥ pradoṣasamaye tadā || 207 ||
[Analyze grammar]

tasminpradeṣe saṃyuktā maṃdavāre trayodaśī |
nodito guruṇā ceṃdraḥ kare gṛhya bṛhaspatiḥ || 208 ||
[Analyze grammar]

pradakṣiṇānamaskārairyathoktavidhinā tadā |
pūjito liṃgarūpī ca oṃkāro narmadātaṭe || 209 ||
[Analyze grammar]

pradoṣavratamāhātmyādvajrapāṇiḥ pratāpavān |
saṃjātastatkṣaṇādeva prasādācchaṃkarasgayaca || 210 ||
[Analyze grammar]

vṛtropi tapasā yuktaḥ pradoṣasamaye mahān |
nidrāsakto'bhavattatra śuṃḍena prati bodhitaḥ || 211 ||
[Analyze grammar]

svāpātpradoṣavelāyāṃ tapasā cārjitaṃ phalam |
pranaṣṭaṃ tatkṣaṇādeva niḥśrīkatvamupāgataḥ || 212 ||
[Analyze grammar]

devyāḥ śāpācca saṃjāto vṛtro bhagnamanorathaḥ || 213 ||
[Analyze grammar]

saṃdhyāpādo gato yāvaddhṛtra stīrthamupāviśat |
parīto vividhairddaityaityairnānāyudhasamanvitaiḥ || 214 ||
[Analyze grammar]

tasya tatkarmaṇaśchidraṃ chidrānveṣī śacīpatiḥ |
jñātvā gataḥ śanairhatumātmaśatruṃ śatakratuḥ || 215 ||
[Analyze grammar]

tāvaddaityāḥ susaṃrabdhā bhīmā bhīmaparākramāḥ |
uttasthuryugapatsarve duḥsahāśca śatakratum || 216 ||
[Analyze grammar]

tatastairabhavadyuddhamatiprabaladaṃḍibhiḥ |
sarve devāḥ sahāyārthaṃ tadā'jagmuḥ śatakratoḥ || 217 ||
[Analyze grammar]

tadā daityāśca devāśca yuyudhuste tarasvinaḥ |
rātrau yuddhaṃ samābhavatsurāsuravimardanam || 218 ||
[Analyze grammar]

anekaśastrasaṃvītaṃ mahāraudramavartata |
evaṃ pravartamāne tu saṃgrame raudradāruṇe |
tadā vṛtro'tha sannaddho gṛhītvā śūlamulbaṇam || 219 ||
[Analyze grammar]

iṃdra pramukhato bhūtvā jagarjātivibhīṣaṇam |
tasya nādapraṇādena trāsitaṃ bhuvanatrayam || 220 ||
[Analyze grammar]

airāvaṇaṃ samāruhya maheṃdraḥ śuśubhe tadā |
dhriyamāṇenacchatreṇa caṃdramaṃḍalaśobhinā || 221 ||
[Analyze grammar]

cāmarairvījyamāno'tha babhāṣe daityapuṃgavam || 222 ||
[Analyze grammar]

iṃdra uvāca |
saṃgrāmaṃ kuru me vṛtra balena mahatā vṛtaḥ |
śūrastvamasi śūrāṇāṃ tapasā parameṇa hi || 223 ||
[Analyze grammar]

evamuktastadā tena vṛtro vākyamuvāca ha |
ādau prahara māmiṃdrapaścāttvāṃ ghātayāmyaham || 224 ||
[Analyze grammar]

tatheti matvā tadatīva duḥsahaṃ vajraṃ tadānīṃ śatadhārameva |
sa moktukāmo hi tadā puraṃdaro nivāritastena mahāprabheṇa |
purodhasā buddhimatāṃ vareṇa tatheti matvā sa cakāra ceṃdraḥ || 225 ||
[Analyze grammar]

gadāṃ pragṛhya deveṃdro vṛtraṃ vivyādha tāṃ gadām |
vārayāmāsa vṛtrosā vatithiṃ kṛpaṇo yathā || 226 ||
[Analyze grammar]

vyārthāṃ ca svagadāṃ dṛṣṭvā iṃdraściṃtāmavāpa ha || 227 ||
[Analyze grammar]

taṃ ciṃtyamānaṃ sa tadā puraṃdaraṃ vṛtro babhāṣe paribhartsamānaḥ |
purākṛtaṃ śakra mahādbhutaṃ tvayā jugupsitaṃ karmma ca vismṛtaṃ kim |
yenaiva jāto'si sahasranetraḥ śāpānmaharṣeratha gautamasya || 228 ||
[Analyze grammar]

ye śūrāśceṃdriyagrāmaṃ vartaṃte hi niyamya tu |
te jayaṃ prāpnuvaṃtīha netare hi bhavādṛśāḥ || 229 ||
[Analyze grammar]

raṇājiraṃ mahāghoraṃ pāpināṃ nātra saṃśayaḥ || 230 ||
[Analyze grammar]

evaṃ nirbhartsayāmāsa deveṃdraṃ daityapuṃgavaḥ |
triśūlaṃ dhūnayāmāsa deveṃdro hi taḍitsamam || 231 ||
[Analyze grammar]

tena śūlena mahatā vṛtro'dbhutaparākramaḥ |
babhau tīvreṇa tapasā yathā rudro yugāṃtakṛt || 232 ||
[Analyze grammar]

tathābhūtaṃ samālakṣya devarājaḥ śatakratuḥ |
abhyudyayau haṃtukāmo vṛtre dānavapuṃgavam || 233 ||
[Analyze grammar]

tamāyāṃtamabhiprekṣya haṃtukāmaṃ puraṃdaram |
jahāsa paramaṃ tatra śakrasya ca bhayāvaham |
mukhaṃ prasārya sumahadāgato hi puraṃdaram || 234 ||
[Analyze grammar]

grastukāmo mahātejā daityānāmadhipastadā |
āgatya sahasā śakraṃ grāsayitvā sakuṃjaram || 235 ||
[Analyze grammar]

savajraṃ sakirīṭaṃ ca nanarta ca jagarjja ca |
nimiṣāṃtaramātreṇa grasito'sau puraṃdaraḥ || 236 ||
[Analyze grammar]

hāhākāro mahānāsīddevānāṃ tatra paśyatām |
bhūkampo hi tadā hyasīdulkāpātaḥ sahasraśaḥ || 237 ||
[Analyze grammar]

timireṇāvṛtaṃ sarvaṃ jagatsthāvarajaṃgamam |
nartamānastadā vṛtro babhūva paramadyutiḥ || 238 ||
[Analyze grammar]

vidhyamānāstadā sarve devā brahmāṇa māgatāḥ |
śaśaṃsuḥ sarvamevaitadvṛtrāsuraviceṣṭitam || 239 ||
[Analyze grammar]

tacchrutvā bhagavānbrahmā vyathito'tīva vismitaḥ |
kathaṃ jātaṃ maheṃdrasya vyasanaṃ paramādbhutam || 240 ||
[Analyze grammar]

devaiḥ saha tadā brahmā sarvalokapitāmahaḥ |
tuṣṭāva giriśaṃ devaṃ parameṇa samādhinā || 241 ||
[Analyze grammar]

brahmovāca |
oṃnamo liṃgarūpāya mahādevāya vai namaḥ |
viśvarūpāya devāya virupākṣāya vai namaḥ || 242 ||
[Analyze grammar]

trāhitrāhi trilokeśa vṛtragrastaṃ puraṃdaram |
tadā nabhogatāvāṇī sarveṣāmeva śrṛṇvatām || 243 ||
[Analyze grammar]

uvāca hitakāmāya vidhiṃ liṃgārcane satī |
pradoṣavratayuktena iṃdreṇa vikṛtaṃ kṛtam || 244 ||
[Analyze grammar]

nirmālyaṃ pīṭhikāṃ caiva cchāyāprāsādameva ca |
pradakṣiṇāṃ kṛtavatā pīṭhikālaṃghanaṃ kṛtam || 245 ||
[Analyze grammar]

laṃghayaṃti ca ye mūḍhāste vai daṃḍyā na saṃśayaḥ |
caṃḍasya gaṇamukhyasya tasmātkuryātprayatnataḥ |
pradakṣiṇānamaskārau liṃgārccanasamanvitaḥ || 246 ||
[Analyze grammar]

śreyaḥprāptayekabuddhyā vai prayatnālliṃgapūjanam |
kāryaṃ dīkṣā parairnityaṃ sarvapāpopaśāṃtaye || 247 ||
[Analyze grammar]

āśarīraṃ ca tadvākyaṃ śrutvā brahmādayaḥ surāḥ |
papracchuste prāṃjalayo nabhovāṇīṃ śubhāvahām || 248 ||
[Analyze grammar]

kathamarcāmahe liṃgaṃ kenaiva vidhinā tataḥ |
prātarmadhyāhnasamaye sāyaṃkāle tathaiva ca || 249 ||
[Analyze grammar]

kāni puṣpāṇi sāyāhne madhyāhne ca tathaiva hi |
prātaḥ kāle tu tānyena kathayasva yathātatham || 250 ||
[Analyze grammar]

tadā nabhogatā vāṇī kathayāmāsa vistaram || 251 ||
[Analyze grammar]

karavīraṃ cārkapuṣpaṃ bṛhatīpuṣpamevaca |
dhattūrakusumaṃ caiva śatapatraṃ tathaiva ca || 252 ||
[Analyze grammar]

āragvadhaṃ ca punnāgaṃ bakulaṃ nāgakeśaram |
bradhnotpalaṃ kadambaṃ ca maṃdārakusumaṃ tathā || 253 ||
[Analyze grammar]

bahūni varapuṣpāṇi bahūni kamalānyapi |
trikāle ca pavitrāṇi jñeyāni satataṃ budhaiḥ || 254 ||
[Analyze grammar]

jātīpuṣpaṃ mallikāyāśca puṣpaṃ puṣpaṃ mogarakaṃ nīlapuṣpaṃ tathaiva |
tathā puṣpaṃ kuṭajaṃ karṇikāraṃ kausumbhākhyaṃ vārijaṃ raktavarṇanam || 255 ||
[Analyze grammar]

etānyeva ya puṣpāṇi madhyāhne liṃgapūjane |
viśiṣṭāni mayoktāni sāyāhne kathayāmyaham || 256 ||
[Analyze grammar]

caṃ pakāni trikāle ca pavitrāṇi na saṃśayaḥ |
rātrau mogarakāṇyeva pavitrāṇi na saṃśayaḥ || 257 ||
[Analyze grammar]

evamarccanabhedāṃśca jñātvā talliṃgapūjane |
kāryo vidhirvidhijñaiśca satataṃ ca śivālaye || 258 ||
[Analyze grammar]

vṛṣabhāṃtarito bhūtvā pīṭhikāṃtarameva ca |
pradakṣiṇāṃ na kurvīta kurvankilbiṣamaśnute || 259 ||
[Analyze grammar]

tathā hyanena śakreṇa kṛtaṃ caiva pradakṣiṇam |
rājasaṃ bhāvamāśritya tasmājjātaṃca niṣphalam || 260 ||
[Analyze grammar]

grasito'dyaiva vṛtreṇa sagajo hi puraṃdaraḥ |
bhavadbhireva tatkāryaṃ yena indraḥ pramucyate || 261 ||
[Analyze grammar]

mahārudravidhānena mukto bhavati tatkṣaṇāt |
puraṃdaro hyayaṃ devā nātra kāryā vicāraṇā || 262 ||
[Analyze grammar]

tenaiva vacasā devā rudramabhyarcya yatnataḥ |
yathoktena vidhānena rudrasūktena yatnataḥ || 263 ||
[Analyze grammar]

tathā caikādaśīrudryā rudramabhyarcya vai surāḥ |
havanaṃ pratyahaṃ cakrurddaśāṃśena dvijottamāḥ || 264 ||
[Analyze grammar]

japaṃ ca pūjāṃ havanaṃ ca cakrurvimoktukāmāḥ sahasā puraṃdaram |
śaṃbhoḥ prasādātsahasā vinirgataḥ kukṣiṃ bhittvā devarājastadānīm || 265 ||
[Analyze grammar]

taṃ nirgataṃ samīkṣyātha devadeveṃdramojasā |
sagajaṃ ca sa vajraṃ ca sakirīṭaṃ sakuṇḍalam |
śriyā paramayā yuktaṃ puraṃdaraṃ mahaujasam || 266 ||
[Analyze grammar]

devaduṃdubhayo nedustathā śaṃkhā hyanekaśaḥ |
gaṃdharvāpsaraso yakṣā ṛṣayaśca mudānvitāḥ || 267 ||
[Analyze grammar]

ekapadyena sarveṣāṃ mahāharṣo divaukasām |
saṃjātastatkṣaṇādeva yadā muktaḥ puraṃdaraḥ |
tadā śacī samāyātā yatra muktaḥ puraṃdaraḥ || 268 ||
[Analyze grammar]

tatra śacyā sameto'sāvabhiṣikto maharṣibhiḥ |
puṇyāhavācanaṃ tasya kṛtaṃ sarvaiḥ prayatnataḥ || 269 ||
[Analyze grammar]

evaṃ tadābhiṣikto'sau maheṃdra ṛṣibhiḥ punaḥ |
mahī maṃgalabhūyiṣṭhā tadā jātā dvijottamāḥ || 270 ||
[Analyze grammar]

diśaḥ prasannatāṃ yātā nirmalaṃ cābhavannabhaḥ |
śāṃtāstadāgnayo hyāsanmanāṃsi ca mahātmanām || 271 ||
[Analyze grammar]

evamādīnyanekāni maṃgalāni tato'bhavan |
mukte śatakratau tasminbabhūva paramādbhutam || 272 ||
[Analyze grammar]

evaṃ pravartamāne tu mahatāṃ ca mahotsave |
tāvadvṛtrasya patitaṃ śarīraṃ ca bhayānakam || 273 ||
[Analyze grammar]

tatraiva brahmahatyā ca pāpiṣṭhā patitā bhuvi |
gaṃgāyamunayormadhye aṃtarvedīti kathyate || 274 ||
[Analyze grammar]

puṇyabhūmiriti khyātā prasiddhā lokapāvanī |
vṛtrahatyāpratiṣṭhā sā yasmideśe sa pāpavān || 275 ||
[Analyze grammar]

malasya bahusaṃbhūtyā mālāveti prakīrtitā |
tasyāṃ tu malabhūmyāṃ vai vṛtrasya ca mahacchiraḥ || 276 ||
[Analyze grammar]

ṣaṇmāseṣvapatatsarvaiḥ kṛttaṃ devaiḥ savāsavaiḥ |
evaṃ vṛtravadhaṃ kṛtvā śakro jayamavāpa ha || 277 ||
[Analyze grammar]

iṃdrāsane copaviṣṭo nirātaṃkaḥ śacīpatiḥ |
etasminnaṃtare daityāḥ pātālavāsinaṃ balim |
śaśaṃsuḥ sarvamāgatya śakrasya ca viceṣṭitam || 278 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā vairocanī ruṣānvitaḥ |
śukraṃ papraccha sa tadā sathamiṃdro vaśī bhavet || 279 ||
[Analyze grammar]

tenoktaṃ balaye rājañjayasyandanalabdhaye |
mahāyajñaṃ kuruṣvādya tena te vijayo bhavet || 280 ||
[Analyze grammar]

tenokto bhṛguṇā caivaṃ baliryajñārthamudyataḥ |
dadhau yānīha dravyāṇi yajñayogyāni tāni vai |
melayitvā tvareṇaiva vairocanirudāradhīḥ || 281 ||
[Analyze grammar]

pravartito mahāyajño bhārgaveṇa mahātmanā |
dīkṣāyukto balirabhūjjuhuve haghyavāhanam || 282 ||
[Analyze grammar]

hūyamāne tadāgnau tu karmaṇā vidhihetunā |
tasmādbaleḥ samutpannaḥ syaṃdanaḥ paramādbhutaḥ || 283 ||
[Analyze grammar]

hayaiścaturbhiḥ saṃyukto dhvajesiṃho mahāprabhaḥ |
śastrāstraiḥ saṃyutaḥ śrīmānhayaiḥ śvetairalaṃkṛtaḥ || 284 ||
[Analyze grammar]

tataścāvabhṛthasnānaṃ cakre śukrapraṇoditaḥ |
syaṃdanaṃ pūjayitvātha āruroha balistadā || 285 ||
[Analyze grammar]

daityaiḥ parivṛtaḥ sadyo yoddhukāmaḥ puraṃdaram |
sadya eva divaṃ prāpto balirvairocano mahān || 286 ||
[Analyze grammar]

āgatya senayā sārddhamāruro hāmarāvatīm |
saṃruddhāṃ tāṃ purīṃ dṛṣṭvā tadā te surasattamāḥ |
virśayitvā suciramūcuḥ sarve bṛhaspatim || 287 ||
[Analyze grammar]

kiṃ kurmo'dya mahābhāga āgatā daityapuṃgavāḥ |
yoddhukāmā mahāghorāḥ sarve yuddhaviśāradāḥ || 288 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā bṛhaspatirabhāṣata || 289 ||
[Analyze grammar]

ete ghṛtamukhā ghorā bhṛguṇānoditāḥ surāḥ |
ajeyāścaiva te sarve tapasā vikrameṇa ca || 290 ||
[Analyze grammar]

etanniśamya vacanaṃ ca guṇābhiyuktaṃ sarve surāḥ samabhavaṃstrapayābhiyuktāḥ |
iṃdro'pi buddhivikalaḥ pariciṃtayā ca vrīḍāyutaḥ samabhavatparibhartsyamānaḥ || 291 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: