Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śrīsūta uvāca |
iti sa vijitamanyoryādavenopamanyoradhigatamabhidhāya jñānayogaṃ munibhyaḥ |
praṇatimupagatebhyastebhya udbhāvitātmā sapadi viyati vāyuḥ sāyamantarhito 'bhūt || 1 ||
[Analyze grammar]

tataḥ prabhātasamaye naimiṣīyāstapodhanāḥ |
satrānte 'vabhṛthaṃ kartuṃ sarva eva samudyayuḥ || 2 ||
[Analyze grammar]

tadā brahmasamādeśāddevī sākṣātsarasvatī |
prasannā svādusalilā prāvartata nadīśubhā || 3 ||
[Analyze grammar]

sarasvatīṃ nadīṃ dṛṣṭvā munayo hṛṣṭamānasāḥ |
samāpya satraṃ prārabdhaṃ cakrustatrāvagāhanam || 4 ||
[Analyze grammar]

atha saṃtarpya devādīṃstadīyaiḥ salilaiḥ śivaiḥ |
smarantaḥ pūrvavṛttāntaṃ yayurvārāṇasīṃ prati || 5 ||
[Analyze grammar]

tadā te himavatpādātpaṃtatīṃ dakṣiṇāmukhīm |
dṛṣṭvā bhāgīrathī tatra snātvā tattīrato yayuḥ || 6 ||
[Analyze grammar]

tato vārāṇasīṃ prāpya muditāssarva eva te |
tadottarapravāhāyāṃ gaṃgāyāmavagāhya ca || 7 ||
[Analyze grammar]

avimukteśvaraṃ liṃgaṃ dṛṣṭvābhyarcya vidhānataḥ |
prayātumudyatāstatra dadṛśurdivi bhāsvaram || 8 ||
[Analyze grammar]

sūryakoṭipratīkāśaṃ tejodivyaṃ mahādbhutam |
ātmaprabhāvitānena vyāptasarvadigantaram || 9 ||
[Analyze grammar]

atha pāśupatāḥ siddhāḥ bhasmasañchannavigrahāḥ |
munayo 'bhyetya śataśo līnāḥ syustatra tejasi || 10 ||
[Analyze grammar]

tathā vilīyamāneṣu tapasviṣu mahātmasu |
sadyastirodadhe tejastadadbhutamivābhavat || 11 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ naimiṣīyā maharṣayaḥ |
kimetadityajānanto yayurbrahmavanaṃ prati || 12 ||
[Analyze grammar]

prāgevaiṣāṃ tu gamanātpavano lokapāvanaḥ |
darśanaṃ naimiṣīyāṇāṃ saṃvādastairmahātmanaḥ || 13 ||
[Analyze grammar]

śaddhāṃ buddhiṃ tatasteṣāṃ sāṃbe sānucare śive |
samāptiṃ cāpi satrasya dīrghapūrvasya satriṇām || 14 ||
[Analyze grammar]

vijñāpya jagatāṃ dhātre brahmaṇe brahmayonaye |
svakārye tadanujñāto jagāma svapuraṃ prati || 15 ||
[Analyze grammar]

atha sthānagato brahmā tumburornāradasya ca |
paraspara spardhitayorgāne vivadamānayoḥ || 16 ||
[Analyze grammar]

tadudbhāvitagānottharasairmādhyasthamācaran |
gandharvairapsarobhiśca sukhamāste niṣevitaḥ || 17 ||
[Analyze grammar]

tadānavasarādeva dvāḥsthairdvāri nivāritāḥ |
munayo brahmabhavanādbahiḥ pārśvamupāviśan || 18 ||
[Analyze grammar]

atha tumburuṇā gāne samatāṃ prāpya nāradaḥ |
sāhacaryeṣvanujñāto brahmaṇā parameṣṭhinā || 19 ||
[Analyze grammar]

tyaktvā parasparaspardhāṃ maitrīṃ ca paramāṃ gataḥ |
saha tenāpsarobhiśca gandharvaiśca samāvṛtaḥ || 20 ||
[Analyze grammar]

upavīṇayituṃ devaṃ nakulīśvaramīśvaram |
bhavanānniryayau dhāturjaladādaṃśumāniva || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā ṣaṭkulīyāste nāradaṃ munigovṛṣam |
praṇamyāvasaraṃ śaṃbhoḥ papracchuḥ paramādarāt || 22 ||
[Analyze grammar]

sa cāvasara evāyamitoṃtargamyatāmiti |
vadanyayāvanyaparastvarayā parayā yutaḥ || 23 ||
[Analyze grammar]

tato dvāri sthitā ye vai brahmaṇe tānnyavedayan |
tena te viviśurveśma piṃḍībhūyāṃḍajanmanaḥ || 24 ||
[Analyze grammar]

praviśya dūrato devaṃ praṇamya bhuvi daṃḍavat |
samīpe tadanujñātāḥ parivṛtyopatasthire || 25 ||
[Analyze grammar]

tāṃstatrāvasthitān pṛṣṭvā kuśalaṃ kamalāsanaḥ |
vṛttāṃtaṃ vo mayā jñātaṃ vāyurevāha no yataḥ || 26 ||
[Analyze grammar]

bhavadbhiḥ kiṃ kṛtaṃ paścānmāruteṃtarhite sati |
ityuktavati deveśe munayo 'vabhṛthātparam || 27 ||
[Analyze grammar]

gaṃgātīrthesya gamanaṃ yātrāṃ vārāṇasīṃ prati |
darśanaṃ tatra liṃgānāṃ sthāpitānāṃ sureśvaraiḥ || 28 ||
[Analyze grammar]

avimukteśvarasyāpi liṃgasyābhyarcanaṃ sakṛt |
ākāśe mahatastasya tejorāśeśca darśanam || 29 ||
[Analyze grammar]

munīnāṃ vilayaṃ tatra nirodhaṃ tejasastataḥ |
yāthātmyavedanaṃ tasya ciṃtitasyāpi cātmabhiḥ || 30 ||
[Analyze grammar]

sarvaṃ savistaraṃ tasmai praṇamyāhurmuhurmuhuḥ |
munibhiḥ kathitaṃ śrutvā viśvakarmā caturmukhaḥ || 31 ||
[Analyze grammar]

kaṃpayitvā śiraḥ kiṃcitprāha gaṃbhīrayā girā |
pratyāsīdati yuṣmākaṃ siddhirāmuṣmikī parā || 32 ||
[Analyze grammar]

bhavadbhirdīrghasatreṇa ciramārādhitaḥ prabhuḥ |
prasādābhimukho bhūta iti bhutārthasūcitam || 33 ||
[Analyze grammar]

vārāṇasyāṃ tu yuṣmābhiryaddṛṣṭaṃ divi dīptimat |
talliṃgasaṃjñitaṃ sākṣāttejo māheśvaraṃ param || 34 ||
[Analyze grammar]

tatra līnāśca munayaḥ śrautapāśupatavratāḥ |
muktā babhūvuḥ svasthāśca naiṣṭhikā dagdhakilbiṣāḥ || 35 ||
[Analyze grammar]

prāpyānena yathā muktiracirādbhavatāmapi |
sa cāyamarthaḥ sūcyeta yuṣmaddṛṣṭena tejasā || 36 ||
[Analyze grammar]

tatra vaḥ kāla evaiṣa daivādupanataḥ svayam |
prayāta dakṣiṇaṃ meroḥ śikharaṃ devasevitam || 37 ||
[Analyze grammar]

sanatkumāro yatrāste mama putraḥ paro muniḥ |
pratīkṣyāgamanaṃ sākṣādbhūtanāthasya naṃdinaḥ || 38 ||
[Analyze grammar]

purā sanatkumāropi dṛṣṭvāpi parameśvaram |
ajñānātsarvayogīndramānī vinayadūṣitaḥ || 39 ||
[Analyze grammar]

abhyutthānādikaṃ yuktamakurvannatinirbhayaḥ |
tato 'parādhātkruddhena mahoṣṭro naṃdinā kṛtaḥ || 40 ||
[Analyze grammar]

atha kālena mahatā tadarthe śocatā mayā |
upāsya devaṃ devīñca naṃdinaṃ cānunīya vai || 41 ||
[Analyze grammar]

kathaṃciduṣṭratā tasya prayatnena nivāritā |
prāpito hi yathāpūrvaṃ sanatpūrvāṃ kumāratām || 42 ||
[Analyze grammar]

tadāha ca mahādevaḥ smayanniva gaṇādhipam |
avajñāya hi māmeva tathāhaṃkṛtavānmuniḥ || 43 ||
[Analyze grammar]

atastvameva yāthātmyaṃ mamāsmai kathayānagha |
brahmaṇaḥ pūrvajaḥ putro māṃ mūḍha iva saṃsmaran || 44 ||
[Analyze grammar]

mayaiva śiṣyate datto mama jñānapravartakaḥ |
dharmādhyakṣābhiṣekaṃ ca tava nirvartayiṣyati || 45 ||
[Analyze grammar]

sa evaṃ vyāhṛto bhūyassarvabhūtagaṇāgraṇīḥ |
yatparājñāpanaṃ mūrdhnā prātaḥ pratigṛhītavān || 46 ||
[Analyze grammar]

tathā sanatkumāro 'pi merau madanuśāsanāt |
prasādārthaṃ gaṇasyāsya tapaścarati duścaram || 47 ||
[Analyze grammar]

draṣṭavyaśceti yuṣmābhiḥ prāggaṇeśasamāgamāt |
tatprasādārthamacirānnaṃdī tatrāgamiṣyati || 48 ||
[Analyze grammar]

iti satvaramādiśya preṣitā viśvayoginā |
kumāraśikharaṃ merordakṣiṇaṃ munayo yayuḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 40

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: