Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
tatra skaṃdasaro nāma sarassāgarasannibham |
amṛtasvāduśiśirasvacchā gādhalaghūdakam || 1 ||
[Analyze grammar]

samaṃtataḥ saṃghaṭitaṃ sphaṭiko palasaṃcayaiḥ |
sarvartukusumaiḥ phullaiśchāditākhiladiṅmukham || 2 ||
[Analyze grammar]

śaivalairutpalaiḥ padmaiḥ kumudaistārakopamaiḥ |
taraṃgairabhrasaṃkāśairākāśamiva bhūmigam || 3 ||
[Analyze grammar]

sukhāvataraṇārohaiḥ sthalairnīlaśilāmayaiḥ |
sopānamārgau ruciraiśśobhamānāṣṭadiṅmukham || 4 ||
[Analyze grammar]

tatrāvatīrṇaiśca yathā tatrottīrṇaśca bhūyasā |
snātaiḥ sitopavītaiśca śuklākaupīnavalkalaiḥ || 5 ||
[Analyze grammar]

jaṭāśikhāyanairmuṃḍaistripuṃḍrakṛtamaṃḍanaiḥ |
virāgavivaśasmeramukhairmunikumārakaiḥ || 6 ||
[Analyze grammar]

ghaṭaiḥ kamalinīpatrapuṭaiśca kalaśaiḥ śivaiḥ |
kamaṇḍalubhiranyaiśca tādṛśaiḥ karakādibhiḥ || 7 ||
[Analyze grammar]

ātmārthaṃ ca parārthaṃ ca devatārthaṃ viśeṣataḥ |
ānīyamānasalilamāttapuṣpaṃ ca nityaśaḥ || 8 ||
[Analyze grammar]

aṃtarjalaśilārūḍhairnīcānāṃ sparśaśaṃkayā |
ācāravadbhirmunibhiḥ kṛtabhasmāṃgadhūsaraiḥ || 9 ||
[Analyze grammar]

itastato 'psu majjadbhiriṣṭaśiṣṭaiḥ śilāgataiḥ |
tilaiśca sākṣataiḥ puṣpaistyaktadarbhapavitrakaiḥ || 10 ||
[Analyze grammar]

devādyamṛṣimadhyaṃ ca nirvartya pitṛtarpaṇam |
nivedayedabhijñebhyo nityasnānagatān dvijān || 11 ||
[Analyze grammar]

sthānesthāne kṛtānekabalipuṣpasamīraṇaiḥ |
saurārghyapūrvaṃ kurvadbhiḥsthaṃḍalebhyarcanādikam || 12 ||
[Analyze grammar]

kvacinnimajjadunmajjatprasrastagajayūthapam |
kvacicca tṛṣayāyātamṛgīmṛgaturaṃgamam || 13 ||
[Analyze grammar]

kvacitpītajanottīrṇamayūravaravāraṇam |
kvacitkṛtataṭāghātavṛṣaprativṛṣojjvalam || 14 ||
[Analyze grammar]

kvacitkāraṃḍavaravaiḥ kvacitsārasakūjitaiḥ |
kvacicca kokaninadaiḥ kvacidbhramaragītibhiḥ || 15 ||
[Analyze grammar]

snānapānādikaraṇaiḥ svasaṃpaddrumajīvibhiḥ |
praṇayātprāṇibhistaistairbhāṣamāṇamivāsakṛt || 16 ||
[Analyze grammar]

kūlaśākhiśikhālīnakokilākulakūjitaiḥ |
ātapopahatānsarvānnāmaṃtrayadivāniśam || 17 ||
[Analyze grammar]

uttare tasya sarasastīre kalpataroradhaḥ |
vedyāṃ vajraśilāmayyāṃ mṛdule mṛgacarmaṇi || 18 ||
[Analyze grammar]

sanatkumāramāsīnaṃ śaśvadbālavapurdharam |
tatkālamātroparataṃ samādheracalātmanaḥ || 19 ||
[Analyze grammar]

upāsyamānaṃ munibhiryogīṃdrairapi pūjitam |
dadṛśurnaimiṣeyāste praṇatāścopatasthire || 20 ||
[Analyze grammar]

yāvatpṛṣṭavate tasmai procuḥ svāgatakāraṇam |
tumulaḥ śuśruve tāvaddivi duṃdubhinisvanaḥ || 21 ||
[Analyze grammar]

dadṛśe tatkṣaṇe tasminvimānaṃ bhānusannibham |
gaṇeśvarairasaṃkhyeyaiḥ saṃvṛtaṃ ca samaṃtataḥ || 22 ||
[Analyze grammar]

apsarogaṇasaṃkīrṇaṃ rudrakanyābhirāvṛtam |
mṛdaṃgamurajodghuṣṭaṃ veṇuvīṇāravānvitam || 23 ||
[Analyze grammar]

citraratnavitānāḍhyaṃ muktādāmavirājitam |
munibhissiddhagaṃdharvairyakṣacāraṇakinnaraiḥ || 24 ||
[Analyze grammar]

nṛtyadbhiścaiva gāyadbhirvādayadbhiśca saṃvṛtam |
vīragovṛṣacihnena vidramadrumayaṣṭinā || 25 ||
[Analyze grammar]

kṛtagopurasatkāraṃ ketunā mānyahetunā |
tasya madhye vimānasya cāmaradvitayāṃtare || 26 ||
[Analyze grammar]

chattrasya maṇidaṃḍasya caṃdrasyeva śuceradhaḥ |
divyasiṃhāsanārūḍhaṃ devyā suyaśayā saha || 27 ||
[Analyze grammar]

śriyā ca vapuṣā caiva tribhiścāpi vilocanaiḥ |
prākārairabhikṛtyānāṃ pratyabhijñāpakaṃ prabhoḥ || 28 ||
[Analyze grammar]

avilaṃghya jagatkarturājñāpanamivāgatam |
sarvānugrahaṇaṃ śaṃbhoḥ sākṣādiva puraḥsthitam || 29 ||
[Analyze grammar]

śilādatanayaṃ sākṣācchrīmacchūlavarāyudham |
viśveśvaragaṇādhyakṣaṃ viśveśvaramivāparam || 30 ||
[Analyze grammar]

viśvasyāpi vidhātḥṇāṃ nigrahānugrahakṣamam |
caturbāhumudārāṃgaṃ candrarekhāvibhūṣitam || 31 ||
[Analyze grammar]

kaṃṭhe nāgena maulau ca śaśāṃkenāpyalaṃkṛtam |
savigrahamivaiśvaryaṃ sāmarthyamiva sakriyam || 32 ||
[Analyze grammar]

samāptamiva nirvāṇaṃ sarvajñamiva saṃgatam |
dṛṣṭvā prahṛṣṭavadano brahmaputraḥ saharṣibhiḥ || 33 ||
[Analyze grammar]

tasthau prāñjalirutthāya tasyātmānamivārpayan |
atha tatrāṃtare tasminvimāne cāvaniṃ gate || 34 ||
[Analyze grammar]

praṇamya daṇḍavaddevaṃ stutvā vyajñāpayanmunīm |
ṣaṭkulīyā ime dīrghaṃ naimiṣe satramāsthitāḥ || 35 ||
[Analyze grammar]

āgatā brahmaṇādiṣṭāḥ pūrvamevābhikāṃkṣayā |
śrutvā vākyaṃ brahmaputrasya naṃdīchittvā pāśāndṛṣṭipātena sadyaḥ || 35 ||
[Analyze grammar]

śaivaṃ dharmaṃ caiśvaraṃ jñānayogaṃ dattvā bhūyo devapārśvaṃ jagāma |
sanatkumāreṇa ca tatsamastaṃ vyāsāya sākṣādgurave mamoktam || 36 ||
[Analyze grammar]

vyāsena coktaṃ mahitena mahyaṃ mayā ca tadvaḥ kathitaṃ samāsāt |
nāvedavidbhyaḥ kathanīyametatpurāṇaratnaṃ puraśāsanasya || 37 ||
[Analyze grammar]

nābhaktaśiṣyāya ca nāstikebhyo dattaṃ hi mohānnirayaṃ dadāti |
mārgeṇa sevānugatena yaistaddattaṃ gṛhītaṃ paṭhitaṃ śrutaṃ vā || 38 ||
[Analyze grammar]

tebhyaḥ sukhaṃ dharmamukhaṃ trivargaṃ nirvāṇamaṃte niyataṃ dadāti |
parasparasyopakṛtaṃ bhavadbhirmayā ca paurāṇikamārgayogāt || 39 ||
[Analyze grammar]

ato gamiṣye 'hamavāptakāmaḥ samastamevāstu śivaṃ sadā naḥ |
sūte kṛtāśiṣi gate munayaḥ suvṛttā yāge ca paryavasite mahati prayoge || 40 ||
[Analyze grammar]

kāle kalau ca viṣayaiḥ kaluṣāyamāṇe vārāṇasīparisare vasatiṃ vinetuḥ |
atha ca te paśupāśamumukṣayākhilatayā kṛtapāśupatavratāḥ || 41 ||
[Analyze grammar]

adhikṛtākhilabodhasamādhayaḥ paramanirvṛtimāpuraniṃditāḥ |
vyāsa uvāca |
etacchivapurāṇaṃ hi samāptaṃ hitamādarāt || 42 ||
[Analyze grammar]

paṭhitavyaṃ prayatnena śrotavyaṃ ca tathaiva hi |
nāstikāya na vaktavyamaśraddhāya śaṭhāya ca || 43 ||
[Analyze grammar]

abhaktāya maheśasya tathā dharmadhvajāya ca |
etacchrutyā hyekavāraṃ bhavetpāpaṃ hi bhasmasāt || 44 ||
[Analyze grammar]

abhakto bhaktimāpnoti bhakto bhaktisamṛddhibhāk |
punaḥ śrute ca sadbhaktirmuktissyācca śruteḥ punaḥ || 45 ||
[Analyze grammar]

tasmātpunaḥpunaścaiva śrotavyaṃ hi mumukṣubhiḥ |
pañcāvṛttiḥ prakartavyā purāṇasyāsya saddhiyā || 46 ||
[Analyze grammar]

paraṃ phalaṃ samuddiśya tatprāpnoti na saṃśayaḥ |
purātanāśca rājāno viprā vaiśyāśca sattamāḥ || 47 ||
[Analyze grammar]

saptakṛtvastadāvṛttyālabhanta śivadarśanam |
śroṣyatyathāpi yaścedaṃ mānavo bhaktitatparaḥ || 48 ||
[Analyze grammar]

iha bhuktvākhilānbhogānaṃte muktiṃ labhecca saḥ |
etacchivapurāṇaṃ hi śivasyātipriyaṃ param || 49 ||
[Analyze grammar]

bhuktimuktipradaṃ brahmasaṃmitaṃ bhaktivardhanam |
etacchivapurāṇasya vaktuḥ śrotuśca sarvadā || 50 ||
[Analyze grammar]

sagaṇassasutassāṃbaśśaṃ karotu sa śaṃkaraḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 41

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: