Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
śrīkaṃṭhanāthaṃ smaratāṃ sadyaḥ sarvārthasiddhayaḥ |
prasidhyaṃtīti matvaike taṃ vai dhyāyaṃti yoginaḥ || 1 ||
[Analyze grammar]

sthityarthaṃ manasaḥ kecitsthūladhyānaṃ prakurvate |
sthūlaṃ tu niścalaṃ ceto bhavetsūkṣme tu tatsthiram || 2 ||
[Analyze grammar]

śive tu ciṃtite sākṣātsarvāḥ sidhyanti siddhayaḥ |
mūrtyaṃtareṣu dhyāteṣu śivarūpaṃ viciṃtayet || 3 ||
[Analyze grammar]

lakṣayenmanasaḥ sthairyaṃ tattaddhyāyetpunaḥ punaḥ |
dhyānamādau saviṣayaṃ tato nirviṣayaṃ jaguḥ || 4 ||
[Analyze grammar]

tatra nirviṣayaṃ dhyānaṃ nāstītyeva satāṃ matam |
buddherhi santatiḥ kāciddhyānamityabhidhīyate || 5 ||
[Analyze grammar]

tena nirviṣayā buddhiḥ kevaleha pravartate |
tasmātsaviṣayaṃ dhyānaṃ bālārkakiraṇāśrayam || 6 ||
[Analyze grammar]

sūkṣmāśrayaṃ nirviṣayaṃ nāparaṃ paramārthataḥ |
yadvā saviṣayaṃ dhyānaṃ tatsākārasamāśrayam || 7 ||
[Analyze grammar]

nirākārātmasaṃvittirdhyānaṃ nirviṣayaṃ matam |
nirbījaṃ ca sabījaṃ ca tadeva dhyānamucyate || 8 ||
[Analyze grammar]

nirākāraśrayatvena sākārāśrayatastathā |
tasmātsaviṣayaṃ dhyānamādau kṛtvā sabījakam || 9 ||
[Analyze grammar]

aṃte nirviṣayaṃ kuryānnirbījaṃ sarvasiddhaye |
prāṇāyāmena sidhyaṃti devyāḥ śāṃtyādayaḥ kramāt || 10 ||
[Analyze grammar]

śāṃtiḥ praśāṃtirdīptiśca prasādaśca tataḥ param |
śamaḥ sarvāpadāṃ caiva śāṃtirityabhidhīyate || 11 ||
[Analyze grammar]

tamaso 'ntabahirnāśaḥ praśāntiḥ parigīyate |
bahirantaḥprakāśo yo dīptirityabhidhīyate || 12 ||
[Analyze grammar]

svasthatā yā tu sā buddhaḥ prasādaḥ parikīrtitaḥ |
kāraṇāni ca sarvāṇi sabāhyābhyaṃtarāṇi ca || 13 ||
[Analyze grammar]

buddheḥ prasādataḥ kṣipraṃ prasannāni bhavantyuta |
dhyātā dhyānaṃ tathā dhyeyaṃ yadvā dhyānaprayojanam || 14 ||
[Analyze grammar]

etaccatuṣṭayaṃ jñātvā dhyātā dhyānaṃ samācaret |
jñānavairāgyasaṃpanno nityamavyagramānasaḥ || 14 ||
[Analyze grammar]

śraddadhānaḥ prasannātmā dhyātā sadbhirudāhṛtaḥ |
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ || 15 ||
[Analyze grammar]

yogābhyāsastathālpe 'pi yathā pāpaṃ vināśayet |
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram || 17 ||
[Analyze grammar]

avyākṣiptena manasā dhyānamityabhidhīyate |
buddhipravāharūpasya dhyānasyāsyāvalaṃbanam || 18 ||
[Analyze grammar]

dhyeyamityucyate sadbhistacca sāṃbaḥ svayaṃ śivaḥ |
vimuktipratyayaṃ pūrṇamaiśvaryaṃ cāṇimādikam || 19 ||
[Analyze grammar]

śivadhyānasya pūrṇasya sākṣāduktaṃ prayojanam |
yasmātsaukhyaṃ ca mokṣaṃ ca dhyānādabhayamāpnuyāt || 20 ||
[Analyze grammar]

tasmātsarvaṃ parityajya dhyānayukto bhavennaraḥ |
nāsti dhyānaṃ vinā jñānaṃ nāsti dhyānamayoginaḥ || 21 ||
[Analyze grammar]

dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ |
jñānaṃ prasannamekāgramaśeṣopādhivarjitam || 22 ||
[Analyze grammar]

yogābhyāsena yuktasya yoginastveva sidhyati |
prakṣīṇāśeṣapāpānāṃ jñāne dhyāne bhavenmatiḥ || 23 ||
[Analyze grammar]

pāpopahatabuddhīnāṃ tadvārtāpi sudurlabhā |
yathāvahnirmahādīptaḥ śuṣkamārdraṃ ca nirdahet || 24 ||
[Analyze grammar]

tathā śubhāśubhaṃ karma dhyānāgnirdahate kṣaṇāt |
atyalpo 'pi yathā dīpaḥ sumahannāśayettamaḥ || 25 ||
[Analyze grammar]

yogābhyāsastathālpo 'pi mahāpāpaṃ vināśayet |
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram || 26 ||
[Analyze grammar]

yadbhavetsumahacchreyastasyāṃto naiva vidyate |
nāsti dhyānasamaṃ tīrthaṃ nāsti dhyānasamaṃ tapaḥ || 27 ||
[Analyze grammar]

nāsti dhyānasamo yajñastasmāddhyānaṃ samācaret |
tīrthāni toyapūrṇāni devānpāṣāṇamṛnmayān || 28 ||
[Analyze grammar]

yogino na prapadyaṃte svātmapratyayakāraṇāt |
yogināṃ ca vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram || 29 ||
[Analyze grammar]

yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam |
yathehāṃtaścarā rājñaḥ priyāḥ syurna bahiścarāḥ || 30 ||
[Analyze grammar]

tathāṃtardhyānaniratāḥ priyāśśaṃbhorna karmiṇaḥ |
bahiskarā yathā loke nātīva phalabhoginaḥ || 31 ||
[Analyze grammar]

dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ |
yadyaṃtarā vipadyaṃte jñānayogārthamudyataḥ || 32 ||
[Analyze grammar]

yogasyodyogamātreṇa rudralokaṃ gamiṣyati |
anubhūya sukhaṃ tatra sa jāto yogināṃ kule || 33 ||
[Analyze grammar]

jñānayogaṃ punarlabdhvā saṃsāramativartate |
jijñāsurapi yogasya yāṃ gatiṃ labhate naraḥ || 34 ||
[Analyze grammar]

na tāṃ gatimavāpnoti sarvairapi mahāmakhaiḥ |
dvijānāṃ vedaviduṣāṃ koṭiṃ saṃpūjya yatphalam || 35 ||
[Analyze grammar]

bhikṣāmātrapradānena tatphalaṃ śivayogine |
yajñāgnihotradānena tīrthahomeṣu yatphalam || 36 ||
[Analyze grammar]

yogināmannadānena tatsamastaṃ phalaṃ labhet |
ye cāpavādaṃ kurvaṃti vimūḍhāśśivayoginām || 37 ||
[Analyze grammar]

śrotṛbhiste prapadyante narakeṣvāmahīkṣayāt |
sati śrotari vaktāsyādapavādasya yoginām || 38 ||
[Analyze grammar]

tasmācchrotā ca pāpīyāndaṇḍyassumahatāṃ mataḥ |
ye punaḥ satataṃ bhaktyā bhajaṃti śavayoginaḥ || 39 ||
[Analyze grammar]

te vidaṃti mahābhogānaṃte yogaṃ ca śāṃkaram |
bhogārthibhirnaraistasmātsaṃpūjyāḥ śivayoginaḥ || 40 ||
[Analyze grammar]

pratiśrayānnapānādyaiḥ śayyāprāvaraṇādibhiḥ |
yogadharmaḥ sasāratvādabhedyaḥ pāpamudgaraiḥ || 41 ||
[Analyze grammar]

vajrataṃdulavajjñeyaṃ tathā pāpena yoginaḥ |
na lipyaṃte ca tāpaughaiḥ padmapatraṃ yathāṃbhasā || 42 ||
[Analyze grammar]

yasmindeśe vasennityaṃ śivayogarato muniḥ |
so 'pi deśo bhavetpūtaḥ sapūta iti kiṃ punaḥ || 43 ||
[Analyze grammar]

tasmātsarvaṃ parityajya kṛtyamanyadvicakṣaṇaḥ |
sarvaduḥkhaprahāṇāya śivayogaṃ samabhyaset || 44 ||
[Analyze grammar]

siddhayogaphalo yogī lokānāṃ hitakāmyayā |
bhogānbhuktvā yathākāmaṃ viharedvātra vartatām || 45 ||
[Analyze grammar]

athavā kṣudramityeva matvā vaiṣayikaṃ sukham |
tyaktvā virāgayogena svecchayā karma mucyatām || 46 ||
[Analyze grammar]

yastvāsannāṃ mṛtiṃ martyo dṛṣṭāriṣṭaṃ ca bhūyasā |
sa yogārambhanirataḥ śivakṣetraṃ samāśrayet || 47 ||
[Analyze grammar]

sa tatra nivasanneva yadi dhīramanā naraḥ |
prāṇānvināpi rogādyaiḥ svayameva parityajet || 48 ||
[Analyze grammar]

kṛtvāpyanaśanaṃ caiva hutvā cāṃgaṃ śivānale |
kṣiptvā vā śivatīrtheṣu svadehamavagāhanāt || 49 ||
[Analyze grammar]

śivaśāstroktavidhivatprāṇānyastu parityajet |
sadya eva vimucyeta nātra kāryā vicāraṇā 2 || 50 ||
[Analyze grammar]

rogādyairvātha vivaśaḥ śivakṣetraṃ samāśritaḥ |
mriyate yadi sopyevaṃ mucyate nātra saṃśayaḥ || 51 ||
[Analyze grammar]

yathā hi maraṇaṃ śreṣṭhamuśaṃtyanaśanādibhiḥ |
śāstraviśraṃbhadhīreṇa manasā kriyate yataḥ || 52 ||
[Analyze grammar]

śivanindārataṃ hatvā pīḍitaḥ svayameva vā |
yastyajeddustyajānprāṇānna sa bhūyaḥ prajāyate || 53 ||
[Analyze grammar]

śivanindārataṃ haṃtumaśakto yaḥ svayaṃ mṛtaḥ |
sadya eva pramucyeta triḥ saptakulasaṃyutaḥ || 54 ||
[Analyze grammar]

śivārthe yastyajetprāṇāñchivabhaktārthameva vā |
na tena sadṛśaḥ kaścinmuktimārgasthito naraḥ || 55 ||
[Analyze grammar]

tasmācchīghratarā muktistasya saṃsāramaṃḍalāt |
eteṣvanyatamopāyaṃ kathamapyavalambya vā || 56 ||
[Analyze grammar]

ṣaḍadhvaśuddhiṃ vidhivatprāpto vā mriyate yadi |
paśūnāmiva tasyeha na kuryādaurdhvadaihikam || 57 ||
[Analyze grammar]

naivāśaucaṃ prapadyeta tatputrādiviśeṣataḥ |
śivacārārthamathavā śivavidyārthameva vā || 58 ||
[Analyze grammar]

khanedvā bhuvi taddehaṃ dahedvā śucināgninā |
kṣipedvāpsu śivāsveva tyajedvā kāṣṭhaloṣṭavat || 58 ||
[Analyze grammar]

athainamapi coddiśya karma cetkartumīpsitam |
kalyāṇameva kurvīta śaktyā bhaktāṃśca tarpayet || 59 ||
[Analyze grammar]

dhanaṃ tasya bhajecchaivaḥ śaivī cetasya santatiḥ |
nāsti cettacchive dadyānnadadyātpaśusantatiḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 39

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: