Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
anuktaṃ cātra pūjāyāḥ kamalopabhayādiva |
yattadanyatpravakṣyāmi samāsānna tu vistarāt || 1 ||
[Analyze grammar]

havirnivedanātpūrvaṃ dīpadānādanantaram |
kuryādāvaraṇābhyarcāṃ prāpte nīrājane 'tha vā || 2 ||
[Analyze grammar]

tatreśānādisadyāṃtaṃ rudrādyastrāṃtameva ca |
śivasya vā śivāyāśca prathamāvaraṇe japet || 3 ||
[Analyze grammar]

aiśānyāṃ pūrvabhāge ca dakṣiṇe cottare tathā |
paścime ca tathāgneyyāmaiśānyāṃ nairṛte tathā || 4 ||
[Analyze grammar]

vāyavyāṃ punaraiśānyāṃ caturdikṣu tataḥ param |
garbhāvaraṇamākhyātaṃ mantrasaṃghātameva vā || 5 ||
[Analyze grammar]

hṛdayādyastraparyaṃtamathavāpi samarcayet |
tadbahiḥ pūrvataḥ śakraṃ yamaṃ dakṣiṇato yajet || 6 ||
[Analyze grammar]

varuṇaṃ vāruṇe bhāge dhanadaṃ cottare budhaḥ |
īśamaiśe 'nalaṃ svīye nairṛte nirṛtiṃ yajet || 7 ||
[Analyze grammar]

mārute mārutaṃ viṣṇuṃ nairṛte vidhimaiśvare |
bahiḥpadmasya vajrādyānyabjāṃtānyāyudhānyapi || 8 ||
[Analyze grammar]

prasiddharūpāṇyāśāsu lokeśānāṃ kramādyajet |
devaṃ devīṃ ca saṃprekṣya sarvāvaraṇadevatāḥ || 9 ||
[Analyze grammar]

baddhāṃjalipuṭā dhyeyāḥ samāsīnā yathāsukham |
sarvāvaraṇadevānāṃ svābhidhānairnamoyutaiḥ || 10 ||
[Analyze grammar]

puṣpaiḥ saṃpūjanaṃ kuryānnatvā sarvānyathākramam |
garbhāvaraṇamevāpi yajetsvāvaraṇena vā || 11 ||
[Analyze grammar]

yoge dhyāne jape home vāhye vābhyaṃtare 'pi vā |
haviśca ṣaḍvidhaṃ deyaṃ śuddhaṃ mudgānnameva ca || 12 ||
[Analyze grammar]

pāyasaṃ dadhisaṃmiśraṃ gauḍaṃ ca madhunāplutam |
eteṣvekamanekaṃ vā nānāvyaṃjanasaṃyutam || 13 ||
[Analyze grammar]

guḍakhaṃḍanvitaṃ dadyānmathitaṃ dadhi cottamam |
bhakṣyāṇyapūpamukhyāni svādumaṃti phalāni ca || 14 ||
[Analyze grammar]

raktacandanapuṣpāḍhyaṃ pānīyaṃ cātiśītalam |
mṛdu elārasāktaṃ ca khaṇḍaṃ pūgaphalasya ca || 15 ||
[Analyze grammar]

dalāni nāgavallyāśca yuktāni khadirādibhiḥ |
gaurāṇi svarṇavarṇāni vihitāni śivāni ca || 16 ||
[Analyze grammar]

śailameva sitaṃ cūrṇaṃ nātirūkṣaṃ na dūṣitam |
karpūraṃ cātha kaṃkolaṃ jātyādi ca navaṃ śubham || 16 ||
[Analyze grammar]

ālepanaṃ candanaṃ syānmūlakāṣṭhaṃrajomayam |
kastūrikā kuṃkumaṃ ca raso mṛgamadātmakaḥ || 17 ||
[Analyze grammar]

puṣpāṇi surabhīṇyeva pavitrāṇi śubhāni ca |
nirgaṃdhānyugragaṃdhāni dūṣitānyuṣitāni ca || 18 ||
[Analyze grammar]

svayameva viśīrṇāni na deyāni śivārcane |
vāsāṃsi ca mṛdūnyeva tapanīyamayāni ca || 19 ||
[Analyze grammar]

vidyudvalayakalpāni bhūṣaṇāni viśeṣataḥ |
sarvāṇyetāni karpūraniryāsāgurucandanaiḥ || 20 ||
[Analyze grammar]

ādhūpitāni puṣpaughairvāsitāni samaṃtataḥ |
candanāgurukarpūrakāṣṭhaguggulucūrṇikaiḥ || 21 ||
[Analyze grammar]

ghṛtena madhunā caiva siddho dhūpaḥ praśasyate |
kapilāsambhavenaiva ghṛtenātisugandhinā || 22 ||
[Analyze grammar]

nityaṃ pradīpitā dīpāḥ śastāḥ karpūrasaṃyutāḥ |
pañcagavyaṃ ca madhuraṃ payo dadhi ghṛtaṃ tathā || 23 ||
[Analyze grammar]

kapilāsambhavaṃ śambhoriṣṭaṃ snāne ca pānake |
āsanāni ca bhadrāṇi gajadaṃtamayāni ca || 24 ||
[Analyze grammar]

suvarṇaratnayuktāni citrāṇyāstaraṇāni ca |
mṛdūpadhānayuktāni sūkṣmatūlamayāni ca || 25 ||
[Analyze grammar]

uccāvacāni ramyāṇi śayanāni sukhāni ca |
nadyassamudragāminyā naṭādvāmbhaḥ samāhṛtam || 26 ||
[Analyze grammar]

śītañca vastrapūtaṃ tadviśiṣṭaṃ snānapānayoḥ |
chatraṃ śaśinibhaṃ cāru muktādāmavirājitam || 27 ||
[Analyze grammar]

navaratnacitaṃ divyaṃ hemadaṇḍamanoharam |
cāmare ca site sūkṣme cāmīkarapariṣkṛte || 28 ||
[Analyze grammar]

rājahaṃsadvayākāre ratnadaṃḍopaśobhite |
darpaṇaṃ cāpi susnigdhaṃ divyagandhānulepanam || 29 ||
[Analyze grammar]

samaṃtādratnasañchannaṃ sragvairaiścāpi bhūṣitam |
gambhīraninadaḥ śaṃkho haṃsakuṃdendusannibhaḥ || 30 ||
[Analyze grammar]

āsvapṛṣṭhādideśeṣu ratnacāmīkarācitaḥ |
kāhalāni ca ramyāṇi nānānādakarāṇi ca || 31 ||
[Analyze grammar]

suvarṇanirmitānyeva mauktikālaṃkṛtāni ca |
bherīmṛdaṃgamurajatimicchapaṭahādayaḥ || 32 ||
[Analyze grammar]

samudrakalpasannādāḥ kalpanīyāḥ prayatnataḥ |
bhāṃḍānyapi ca ramyāṇi patrāṇyapi ca kṛtsnaśaḥ || 33 ||
[Analyze grammar]

tadādhārāṇi 1 sarvāṇi sauvarṇānyeva sādhayet |
ālayaṃ ca maheśasya śivasya paramātmanaḥ || 34 ||
[Analyze grammar]

rājāvasathavatkalpyaṃ śilpaśāstroktalakṣaṇam |
uccaprākārasaṃbhinnaṃ bhūdharākāragopuram || 35 ||
[Analyze grammar]

anekaratnasaṃcchannaṃ hemadvārakapāṭakam |
taptajāṃbūnadamayaṃ ratnastambhaśatāvṛtam || 36 ||
[Analyze grammar]

muktādāmavitānāḍhyaṃ vidrumadvāratoraṇam |
cāmīkaramayairdivyairmukuṭaiḥ kumbhalakṣaṇaiḥ || 37 ||
[Analyze grammar]

alaṃkṛtaśirobhāgamastra 2 ājena cihnitam |
rājanyārhanivāsaiśca rājavīthyādiśobhitaiḥ || 38 ||
[Analyze grammar]

procchritaprāṃśuśikharaiḥ prāsādaiśca samaṃtataḥ |
āsthānasthānavaryaiśca sthitairdikṣu vidikṣu ca || 39 ||
[Analyze grammar]

atyantālaṃkṛtaprāṃtamaṃtarāvaraṇairiva |
uttamastrīsahasraiśca nṛtyageyaviśāradaiḥ || 40 ||
[Analyze grammar]

veṇuvīṇāvidagdhaiśca puruṣairbahubhiryutam |
rakṣitaṃ rakṣibhirvīrairgajavājirathānvitaiḥ || 41 ||
[Analyze grammar]

anekapuṣpavāṭībhiranekaiśca sarovaraiḥ |
dīrghikābhiranekābhirdigvidikṣu virājitam || 42 ||
[Analyze grammar]

vedavedāṃtatattvajñaiśśivaśāstraparāyaṇaiḥ |
śivāśramaratairbhaktaiḥ śivaśāstroktalakṣaṇaiḥ || 43 ||
[Analyze grammar]

śāṃtaiḥ smitamukhaiḥ sphītaiḥ sadācāraparāyaṇaiḥ |
śaivairmāheśvaraiścaiva śrīmadbhissevitadvijaiḥ || 44 ||
[Analyze grammar]

evamaṃtarbahirvāthayathāśaktivinirmitaiḥ |
sthāne śilāmaye dāṃte dārave ceṣṭakāmaye || 45 ||
[Analyze grammar]

kevalaṃ mṛnmaye vāpi puṇyāraṇye 'tha vā girau |
nadyāṃ devālaye 'nyatra deśe vātha gṛhe śubhe || 46 ||
[Analyze grammar]

āḍhyo vātha daridro vā svakāṃ śaktimavaṃcayan |
dravyairnyāyārjitaireva bhaktyā devaṃ samarcayet || 47 ||
[Analyze grammar]

athānyāyārjitaiścāpi bhaktyā cecchivamarcayet |
na tasya pratyavāyo 'sti bhāvavaśyo yataḥ prabhuḥ || 48 ||
[Analyze grammar]

nyāyārjitairapi dravyairabhaktyā pūjayedyadi |
na tatphalamavāpnoti bhaktirevātra kāraṇam || 49 ||
[Analyze grammar]

bhaktyā vittānusāreṇa śivamuddiśya yatkṛtam |
alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ || 50 ||
[Analyze grammar]

bhaktyā pracoditaḥ kuryādalpavittopi mānavaḥ |
mahāvibhavasāropi na kuryādbhaktivarjitaḥ || 51 ||
[Analyze grammar]

sarvasvamapi yo dadyācchive bhaktivivarjitaḥ |
na tena phalabhāksa syādbhaktirevātra kāraṇam || 52 ||
[Analyze grammar]

na tattapobhiratyugrairna ca sarvairmahāmakhaiḥ |
gacchecchivapuraṃ divyaṃ muktvā bhaktiṃ śivātmakam || 53 ||
[Analyze grammar]

guhyādguhyataraṃ kṛṣṇa sarvatra parameśvare |
śive bhaktirna saṃdehastayā bhakto vimucyate || 54 ||
[Analyze grammar]

śivamaṃtrajapo dhyānaṃ homo yajñastapaḥśrutam |
dānamadhyayanaṃ sarve bhāvārthaṃ nātra saṃśayaḥ || 55 ||
[Analyze grammar]

bhāvahīno narassarvaṃ kṛtvāpi na vimucyate |
bhāvayuktaḥ punassarvamakṛtvāpi vimucyate || 56 ||
[Analyze grammar]

cāṃdrāyaṇasahasraiśca prājāpatyaśataistathā |
māsopavāsaiścānyaiśca śivabhaktasya kiṃ punaḥ || 57 ||
[Analyze grammar]

abhaktā mānavāścāsmiṃlloke giriguhāsu ca |
tapaṃti cālpabhogārthaṃ bhakto bhāvena mucyate || 58 ||
[Analyze grammar]

sāttvikaṃ muktidaṃ karma sattve vai yoginaḥ sthitāḥ |
rājasaṃ siddhidaṃ kuryuḥ karmiṇo rajasāvṛtāḥ || 59 ||
[Analyze grammar]

asurā rākṣasāścaiva tamoguṇasamanvitāḥ |
aihikārthaṃ yajantīśaṃ narāścānye 'pi tādṛśāḥ || 60 ||
[Analyze grammar]

tāmasaṃ rājasaṃ vāpi sāttvikaṃ bhāvameva ca |
āśritya bhaktyā pūjādyaṃ kurvanbhadraṃ samaśnute || 61 ||
[Analyze grammar]

yataḥ pāpārṇavāttrātuṃ bhaktirnauriva nirmitā |
tasmādbhaktyupapannasya rajasā tamasā ca kim || 62 ||
[Analyze grammar]

antyajo vādhamo vāpi mūrkho vā patito 'pi vā |
śivaṃ prapannaścetkṛṣṇa pūjyassarvasurāsuraiḥ || 63 ||
[Analyze grammar]

tasmātsarvaprayatnena bhaktyaiva śivamarcayet |
abhuktānāṃ kvacidapi phalaṃ nāsti yatastataḥ || 64 ||
[Analyze grammar]

vakṣyāmyatirahasyaṃ te śṛṇu kṛṣṇa vaco mama |
vedaiśśāstrairvedavidbhirvicārya suviniścitam || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: