Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye |
gandhacandanatoyena puṣpaṃ tatra vinikṣipet || 1 ||
[Analyze grammar]

astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā |
astraṃ dikṣu pravinyasya kalpayedarcanābhuvam || 2 ||
[Analyze grammar]

tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ |
saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret || 3 ||
[Analyze grammar]

prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param |
tathaivācamanīyasya pātraṃ ceti catuṣṭayam || 4 ||
[Analyze grammar]

prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam |
puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet || 5 ||
[Analyze grammar]

ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ |
phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā || 6 ||
[Analyze grammar]

snānodake sugandhādi pānīye ca viśeṣataḥ |
śītalāni manojñānī kusumādīni nikṣipet || 7 ||
[Analyze grammar]

uśīraṃ candanaṃ caiva pādye tu parikalpayet |
jātikaṃkolakarpūrabahumūlatamālakān || 8 ||
[Analyze grammar]

kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ |
elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā || 9 ||
[Analyze grammar]

kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi |
ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake || 10 ||
[Analyze grammar]

kuśapuṣpayavavrīhibahumūlatamālakān |
prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam || 11 ||
[Analyze grammar]

sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ |
paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet || 12 ||
[Analyze grammar]

pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā |
samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ || 13 ||
[Analyze grammar]

pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu |
sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ || 14 ||
[Analyze grammar]

tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt |
pūjayitvā vidhānena dvārapārśve 'tha dakṣiṇe || 15 ||
[Analyze grammar]

antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet |
cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam || 16 ||
[Analyze grammar]

bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam |
dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum || 17 ||
[Analyze grammar]

candrabimbābhavadanaṃ harivaktramathāpi vā |
uttare dvārapārśvasya bhāryāṃ ca marutāṃ sutām || 18 ||
[Analyze grammar]

suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām |
pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ || 19 ||
[Analyze grammar]

saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet |
prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye || 20 ||
[Analyze grammar]

puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye |
aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet || 21 ||
[Analyze grammar]

kalpayedāsanaṃ paścādādhārādi yathākramam |
ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi || 22 ||
[Analyze grammar]

tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim |
dhavalaṃ pañcaphaṇinaṃ lelihānamivāmbaram || 23 ||
[Analyze grammar]

tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam |
dharmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai || 24 ||
[Analyze grammar]

āgneyādiśvetaraktapītaśyāmāni varṇataḥ |
adharmādīni pūrvādīnyuttarāṃtānyanukramāt || 25 ||
[Analyze grammar]

rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet |
asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam || 26 ||
[Analyze grammar]

aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam |
kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ || 27 ||
[Analyze grammar]

bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ |
karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam || 28 ||
[Analyze grammar]

kandaśca śivadharmātmā karṇikānte trimaṇḍale |
trimaṇḍaloparyātmādi tattvatritayamāsanam || 29 ||
[Analyze grammar]

sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam |
āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam || 30 ||
[Analyze grammar]

āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam |
namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak || 31 ||
[Analyze grammar]

pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param |
dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau || 32 ||
[Analyze grammar]

athavā parikalpyaivamāsanaṃ mūrtimeva ca |
sakalīkṛtya mūlena brahmābhiścāparaistathā || 33 ||
[Analyze grammar]

āvāhayettato devyā śivaṃ paramakāraṇam |
śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram || 34 ||
[Analyze grammar]

kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param |
aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu mahattaram 2 || 35 ||
[Analyze grammar]

bhaktānāmaprayatnena dṛśyamīśvaramavyayam |
brahmeṃdraviṣṇurudrādyairapi devairagocaram || 36 ||
[Analyze grammar]

devasāraṃ ca vidvadbhiragocaramiti śrutam |
ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām || 37 ||
[Analyze grammar]

śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram |
pañcopacāravadbhaktyā pūjayelliṃgamuttamam || 38 ||
[Analyze grammar]

liṃgamūrtirmaheśasya śivasya paramātmanaḥ |
snānakāle prakurvīta jayaśabdādimaṃgalam || 39 ||
[Analyze grammar]

pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ |
mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ || 40 ||
[Analyze grammar]

bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ |
saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ || 41 ||
[Analyze grammar]

gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye |
punaḥ saṃsnāpya salilaiścakravartyupacārataḥ || 42 ||
[Analyze grammar]

sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam |
tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā || 43 ||
[Analyze grammar]

snāpayedgaṃdhatoyena kuśapuṣpodakena ca |
hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam || 44 ||
[Analyze grammar]

asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ |
kevalairmaṃtratoyairvā snāpayecchraddhayā śivam || 45 ||
[Analyze grammar]

kalaśenātha śaṃkhena vardhanyā pāṇinā tathā |
sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam || 46 ||
[Analyze grammar]

pavamānena rudreṇa nīlena tvaritena ca |
liṃgasūktādisūktaiśca śirasātharvaṇena ca || 47 ||
[Analyze grammar]

ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi pañcabhiḥ |
snāpayeddevadeveśaṃ śivena praṇavena ca || 48 ||
[Analyze grammar]

yathā devasya devyāśca kuryātsnānādikaṃ tathā |
na tu kaścidviśeṣo 'sti tatra tau sadṛśau yataḥ || 49 ||
[Analyze grammar]

prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ |
devyaiḥ praścātprakurvīta devadevasya śāsanāt || 50 ||
[Analyze grammar]

ardhanārīśvare pūjye paurvāparyaṃ na vidyate |
tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit || 51 ||
[Analyze grammar]

kṛtvā 'bhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā |
saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam || 52 ||
[Analyze grammar]

pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam |
dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam || 53 ||
[Analyze grammar]

punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param |
mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam || 54 ||
[Analyze grammar]

bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca |
vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam || 55 ||
[Analyze grammar]

dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ |
gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ || 56 ||
[Analyze grammar]

haime ca rājate tāmre pātre vā mṛnmaye śubhe |
padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ || 57 ||
[Analyze grammar]

triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ |
śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ || 58 ||
[Analyze grammar]

aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame |
teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ || 59 ||
[Analyze grammar]

kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ |
dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet || 60 ||
[Analyze grammar]

athavāropayetpātre pañcadīpānyathākramam |
vidikṣvapi ca madhye ca dīpamekamathāpi vā || 61 ||
[Analyze grammar]

tatastatpātramuddhṛtya liṃgāderupari kramāt |
triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā || 62 ||
[Analyze grammar]

dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam |
kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet || 63 ||
[Analyze grammar]

pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ |
pañcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet || 64 ||
[Analyze grammar]

prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet |
liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam || 65 ||
[Analyze grammar]

pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam |
vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam || 66 ||
[Analyze grammar]

arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi |
paścātkṣamāpayeddevamudvāsyātmani ciṃtayet || 67 ||
[Analyze grammar]

pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe |
puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram || 68 ||
[Analyze grammar]

tāvataiva paro dharmo bhāvane sukṛto bhavet |
asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt || 69 ||
[Analyze grammar]

yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ |
pramādena tu bhuṃkte cettadudgīrya prayatnataḥ || 70 ||
[Analyze grammar]

snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca |
śivasyāyutamabhyasyedbrahmacaryapurassaram || 71 ||
[Analyze grammar]

paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca |
śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: