Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
brahmaghno vā surāpo vā steyīvā gurutalpagaḥ |
mātṛhā pitṛhā vāpi vīrahā bhrūṇahāpi vā || 1 ||
[Analyze grammar]

saṃpūjyāmantrakaṃ bhaktyā śivaṃ paramakāraṇam |
taistaiḥ pāpaiḥ pramucyeta varṣairdvādaśabhiḥ kramāt || 2 ||
[Analyze grammar]

tasmātsarvaprayatnena patito 'pi yajecchivam |
bhaktaścennāparaḥ kaścidbhikṣāhāro jiteṃdriyaḥ || 3 ||
[Analyze grammar]

kṛtvāpi sumahatpāpaṃ bhaktyā pañcākṣareṇa tu |
pūjayedyadi deveśaṃ tasmātpāpātpramucyate || 4 ||
[Analyze grammar]

abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ |
teṣāmetairvratairnāsti śivalokasamāgamaḥ || 5 ||
[Analyze grammar]

bhaktyā pañcākṣareṇaiva yaḥ śivaṃ sakṛdarcayet |
sopi gacchecchivasthānaṃ śivamantrasya gauravāt || 6 ||
[Analyze grammar]

tasmāttapāṃsi yajñāṃśca sarve sarvasvadakṣiṇāḥ |
śivamūrtyarcanasyaite koṭyaṃśenāpi no samāḥ || 7 ||
[Analyze grammar]

baddho vāpyatha mukto vā paścātpañcākṣareṇa cet |
pūjayanmucyate bhakto nātra kāryā vicāraṇā || 8 ||
[Analyze grammar]

arudro vā sarudro vā sūktena śivamarcayet |
yaḥ sakṛtpatito vāpimūḍho vā mucyate naraḥ || 9 ||
[Analyze grammar]

ṣaḍakṣareṇa vā devaṃ sūktamantreṇa pūjayet |
śivabhakto jitakrodho hyalabdho labdha eva ca || 10 ||
[Analyze grammar]

alabdhāllabdha evātra viśiṣṭo nātra saṃśayaḥ |
sa brahmāṃgena vā tena sahaṃsena vimucyate || 11 ||
[Analyze grammar]

tasmānnityaṃ śivaṃ bhaktyā sūktamantreṇa pūjayet |
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā || 12 ||
[Analyze grammar]

ye 'rcayaṃti mahādevaṃ vijñeyāste maheśvarāḥ |
jñānenātmasahāyena nārcito bhagavāñchivaḥ || 13 ||
[Analyze grammar]

sa ciraṃ saṃsaratyasminsaṃsāre duḥkhasāgare |
durllabhaṃ prāpya mānuṣyaṃ mūḍho nārcayate śivam || 14 ||
[Analyze grammar]

niṣphalaṃ tasya tajjanma mokṣāya na bhavedyataḥ |
durllabhaṃ prāpya mānuṣyaṃ ye 'rcayanti pinākinam || 15 ||
[Analyze grammar]

teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ |
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ || 16 ||
[Analyze grammar]

bhavasaṃsmaraṇodyuktā na te duḥkhasya bhāginaḥ |
bhavanāni manojñāni vibhramābharaṇāḥ striyaḥ || 17 ||
[Analyze grammar]

dhanaṃ cātṛptiparyantaṃ śivapūjāvidheḥ phalam |
ye vāñchanti mahābhogānrājyaṃ ca tridaśālaye || 18 ||
[Analyze grammar]

te vāñchanti sadākālaṃ harasya caraṇāmbujam |
saubhāgyaṃ kāntimadrūpaṃ sattvaṃ tyāgārdrabhāvatā || 19 ||
[Analyze grammar]

śauryaṃ vai jagati khyātiśśivamarcayato bhavet |
tasmātsarvaṃ parityajya śivaikāhitamānasaḥ || 20 ||
[Analyze grammar]

śivapūjāvidhiṃ kuryādyadīcchecchivamātmanaḥ |
tvaritaṃ jīvitaṃ yāti tvaritaṃ yāti yauvanam || 21 ||
[Analyze grammar]

tvaritaṃ vyādhirabhyeti tasmātpūjyaḥ pinākadhṛk |
yāvannāyāti maraṇaṃ yāvannākramate jarā || 22 ||
[Analyze grammar]

yāvannendriyavaikalyaṃ tāvatpūjaya śaṃkaram |
na śivārcanatulyo 'sti dharmo 'nyo bhuvanatraye || 23 ||
[Analyze grammar]

iti vijñāya yatnena pūjanīyassadāśivaḥ |
dvārayāgaṃ javanikāṃ parivārabalikriyām || 24 ||
[Analyze grammar]

nityotsavaṃ ca kurvīta prasāde yadi pūjayet |
havirnivedanādūrdhvaṃ svayaṃ cānucaro 'pi vā || 25 ||
[Analyze grammar]

prasādaparivārebhyo baliṃ dadyādyathākramam |
nirgamya saha vāditraistadāśābhimukhaḥ sthitaḥ || 26 ||
[Analyze grammar]

puṣpaṃ dhūpaṃ ca dīpañca dadyādannaṃ jalaiḥ saha |
tato dadyānmahāpīṭhe tiṣṭhanbalimudaṅmukhaḥ || 27 ||
[Analyze grammar]

tato niveditaṃ deve yattadannādikaṃ purā |
tatsarvaṃ sāvaśeṣaṃ vā caṇḍāya vinivedayet || 28 ||
[Analyze grammar]

hutvā ca vidhivatpaścātpūjāśeṣaṃ samāpayet |
kṛtvā prayogaṃ vidhivadyāvanmantraṃ japaṃ tataḥ || 29 ||
[Analyze grammar]

nityotsavaṃ prakurvīta yathoktaṃ śivaśāsane |
vipule taijase pātre raktapadmopaśobhite || 30 ||
[Analyze grammar]

astraṃ pāśupataṃ divyaṃ tatrāvāhya samarcayet |
śivasyāropyaḥ tatpātraṃ dvijasyālaṃkṛtasya ca || 31 ||
[Analyze grammar]

nyastāstravapuṣā tena dīptayaṣṭidharasya ca |
prāsādaparivārebhyo bahirmaṃgalaniḥsvanaiḥ || 32 ||
[Analyze grammar]

nṛtyageyādibhiścaiva saha dīpadhvajādibhiḥ |
pradakṣiṇatrayaṃ kṛtvā na drutaṃ cāvilambitam || 33 ||
[Analyze grammar]

mahāpīṭhaṃ samāvṛtya triḥpradakṣiṇayogataḥ |
punaḥ praviṣṭo dvārastho yajamānaḥ kṛtāñjaliḥ || 34 ||
[Analyze grammar]

ādāyābhyaṃtaraṃ nītvā hyastramudvāsayettataḥ |
pradakṣiṇādikaṃ kṛtvā yathāpūrvoditaṃ kramāt || 34 ||
[Analyze grammar]

ādāya cāṣṭapuṣpāṇi pūjāmatha samāpayet || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 26

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: