Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
atha sarve pradīptāṃgā vaikuṇṭhaṃ prayayurdrutam |
praṇamyāhuśca tatsarvaṃ haraye devasattamāḥ || 1 ||
[Analyze grammar]

śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ |
kimidantviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ || 2 ||
[Analyze grammar]

jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā |
dṛṣṭvā devaṃ praṇamyaivaṃ provāca sukṛtāṃjaliḥ || 3 ||
[Analyze grammar]

viṣṇuruvāca |
bhagavanbrāhmaṇaḥ kaścidupamanyuriti śrutaḥ |
kṣīrārthamadahatsarvaṃ tapasā tannivāraya || 4 ||
[Analyze grammar]

vāyuruvāca |
iti śrutvā vaco viṣṇoḥ prāha devo maheśvaraḥ |
śiśuṃ nivārayiṣyāmi tattvaṃ gaccha svamāśramam || 5 ||
[Analyze grammar]

tacchrutvā śaṃbhuvacanaṃ sa viṣṇurdevavallabhaḥ |
jagāmāśvāsya tānsarvānsvalokamamarādikān || 6 ||
[Analyze grammar]

etasminnaṃtare devaḥ pinākī parameśvaraḥ |
śakrasya rūpamāsthāya gantuṃ cakre matiṃ tataḥ || 7 ||
[Analyze grammar]

atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ |
saha surāsurasiddhamahoragairamararājatanuṃ svayamāsthitaḥ || 8 ||
[Analyze grammar]

sa vāraṇaścāru tadā vibhuṃ taṃ nivījya vālavyajanena divyam |
dadhāra śacyā sahitaṃ sureṃdraṃ kareṇa vāmena śitātapatram || 9 ||
[Analyze grammar]

rarāja bhagavānsomaḥ śakrarūpī sadāśivaḥ |
tenātapatreṇa yathā candrabiṃbena mandaraḥ || 10 ||
[Analyze grammar]

āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ |
jagāmānugrahaṃ kartumupamanyostadāśramam || 11 ||
[Analyze grammar]

taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam |
praṇamya śirasā prāha mahāmunivaraḥ svayam || 12 ||
[Analyze grammar]

upamanyuruvāca |
pāvitaścāśramasso 'yaṃ mama deveśvara svayam |
prāpto yattvaṃ jagannātha bhagavandevasattama || 13 ||
[Analyze grammar]

vāyuruvāca |
evamuktvā sthitaṃ prekṣya kṛtāṃjalipuṭaṃ dvijam |
prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ || 14 ||
[Analyze grammar]

śakra uvāca |
tuṣṭo 'smi te varaṃ brūhi tapasānena suvrata |
dadāmi cepsitānsarvāndhaumyāgraja mahāmune || 15 ||
[Analyze grammar]

vāyuruvāca |
evamuktastadā tena śakreṇa munipuṃgavaḥ |
vārayāmi śive bhaktimityuvāca kṛtāñjaliḥ || 16 ||
[Analyze grammar]

tanniśamya hariḥ 1 prāha māṃ na jānāsi lekhapam |
trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam || 17 ||
[Analyze grammar]

madbhakto bhava viprarṣe māmevārcaya sarvadā |
dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam || 18 ||
[Analyze grammar]

rudreṇa nirguṇenāpi kiṃ te kāryaṃ bhaviṣyati |
devapaṅktibahirbhūto yaḥ piśācatvamāgataḥ || 19 ||
[Analyze grammar]

vāyuruvāca |
tacchrutvā prāha sa munirjapanpañcākṣaraṃ manum |
manyamāno dharmavighnaṃ prāha taṃ kartumāgatam || 20 ||
[Analyze grammar]

upamanyuruvāca |
tvayaivaṃ kathitaṃ sarvaṃ bhavaniṃdāratena vai |
prasaṃgādeva devasya nirguṇatvaṃ mahātmanaḥ || 21 ||
[Analyze grammar]

tvaṃ na jānāmi vai rudraṃ sarvadeveśvareśvaram |
brahmaviṣṇumaheśānāṃ janaka prakṛteḥ param || 22 ||
[Analyze grammar]

sadasadvyaktamavyaktaṃ yamāhurbrahmavādinaḥ |
nityamekamanekaṃ ca varaṃ tasmādvṛṇomyaham || 23 ||
[Analyze grammar]

hetuvādavinirmuktaṃ sāṃkhyayogārthadamparam |
upāsate yaṃ tattvajñā varaṃ tasmādvṛṇomyaham || 24 ||
[Analyze grammar]

nāsti śaṃbhoḥ paraṃ tattvaṃ sarvakāraṇakāraṇāt |
brahmaviṣṇvādidevānāṃ sraṣṭurguṇaparādvibhoḥ || 25 ||
[Analyze grammar]

bahunātra kimuktena mayādyānumitaṃ mahat |
bhavāṃtare kṛtaṃ pāpaṃ śrutā nindā bhavasya cet || 26 ||
[Analyze grammar]

śrutvā niṃdāṃ bhavasyātha tatkṣaṇādeva santyajet |
svadehaṃ tannihatyāśu śivalokaṃ sa gacchati || 27 ||
[Analyze grammar]

āstāṃ tāvanmameccheyaṃ kṣīraṃ prati surādhama |
nihatya tvāṃ śivāstreṇa tyajāmyetaṃ kalevaram || 28 ||
[Analyze grammar]

vāyuruvāca |
evamuktvopamanyustaṃ martuṃ vyavasitassvayam |
kṣīre vāñchāmapi tyaktvā nihantuṃ śakramudyataḥ || 29 ||
[Analyze grammar]

bhasmādāya tadā ghoramaghorāstrābhimaṃtritam |
visṛjya śakramuddiśya nanāda sa munistadā || 30 ||
[Analyze grammar]

smṛtvā śaṃbhupadadvaṃdvaṃ svadehaṃ dugdhumudyataḥ |
āgneyīṃ dhāraṇāṃ bibhradupamanyuravasthitaḥ || 31 ||
[Analyze grammar]

evaṃ vyavasite vipre bhagavānbhaganetrahā |
vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ || 32 ||
[Analyze grammar]

tadvisṛṣṭamaghorāstraṃ naṃdīśvaraniyogataḥ |
jagṛhe madhyataḥ kṣiptaṃ nandī śaṃkaravallabhaḥ || 33 ||
[Analyze grammar]

svaṃ rūpameva bhagavānāsthāya parameśvaraḥ |
darśayāmāsa śiprāya bālendukṛtaśekharam || 34 ||
[Analyze grammar]

kṣīrārṇavasahasraṃ ca pīyūṣārṇavameva vā |
dadhyāderarṇavāṃścaiva ghṛtodārṇavameva ca || 35 ||
[Analyze grammar]

phalārṇavaṃ ca bālasya bhakṣya bhojyārṇavaṃ tathā |
apūpānāṃ giriṃ caiva darśayāmāsa sa prabhuḥ || 36 ||
[Analyze grammar]

evaṃ sa dadṛśe devo devyā sārdhaṃ vṛṣopari |
gaṇeśvaraistriśūlādyairdivyāstrairapi saṃvṛtaḥ || 37 ||
[Analyze grammar]

divi duṃdubhayo neduḥ puṣpavṛṣṭiḥ papāta ca |
viṣṇubrahmendrapramukhairdevaiśchannā diśo daśa || 38 ||
[Analyze grammar]

athopamanyurānandasamudrormibhirāvṛtaḥ |
papāta daṇḍavadbhūmau bhaktinamreṇa cetasā || 39 ||
[Analyze grammar]

etasminsamaye tatra sasmito bhagavānbhavaḥ |
ehyehīti tamāhūya mūrdhnyāghrāya dadau varān || 40 ||
[Analyze grammar]

śiva uvāca |
bhakṣyabhojyānyathākāmaṃ bāndhavairbhukṣva sarvadā |
sukhī bhava sadā duḥkhānnirmuktā bhaktimānmama || 41 ||
[Analyze grammar]

upamanyo mahābhāga tavāmbaiṣā hi pārvatī |
mayā putrīkṛto hyadya dattaḥ kṣīrodakārṇavaḥ || 42 ||
[Analyze grammar]

madhunaścārṇavaścaiva dadhyannārṇava eva ca |
ājyaudanārṇavaścaiva phalādyarṇava eva ca || 43 ||
[Analyze grammar]

apūpagirayaścaiva bhakṣyabhojyārṇavastathā |
ete dattā mayā te hi tvaṃ gṛhṇīṣva mahāmune || 44 ||
[Analyze grammar]

pitā tava mahādevo mātā vai jagadambikā |
amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam || 45 ||
[Analyze grammar]

varānvaraya suprītyā mano 'bhilaṣitānparān |
prasanno 'haṃ pradāsyāmi nātra kāryā vicāraṇā || 46 ||
[Analyze grammar]

vāyuruvāca |
evamuktvā mahādevaḥ karābhyāmupagṛhyatam |
mūrdhnyāghrāya sutaste 'yamiti devyai nyavedayat || 47 ||
[Analyze grammar]

devī ca guhavatprītyā mūrdhni tasya karāmbujam |
vinyasya pradadau tasmai kumārapadamavyayam || 48 ||
[Analyze grammar]

kṣīrābdhirapi sākāraḥ kṣīraṃ svādu kare dadhat |
upasthāya dadau piṇḍībhūtaṃ kṣīramanaśvaram || 49 ||
[Analyze grammar]

yogaiśvaryaṃ sadā tuṣṭiṃ brahmavidyāmanaśvarām |
samṛddhiṃ paramāntasmai dadau saṃtuṣṭamānasaḥ || 50 ||
[Analyze grammar]

atha śaṃbhuḥ prasannātmā dṛṣṭvā tasya tapomahaḥ |
punardadau varaṃ divyaṃ munaye hyupamanyave || 51 ||
[Analyze grammar]

vrataṃ pāśupataṃ jñānaṃ vratayogaṃ ca tattvataḥ |
dadau tasmai pravaktṛtvapāṭavaṃ suciraṃ param || 52 ||
[Analyze grammar]

so 'pi labdhvā varāndivyānkumāratvaṃ ca sarvadā |
tasmācchivācca tasyāśca śivāyā mudito 'bhavat || 53 ||
[Analyze grammar]

tataḥ prasannacetaskaḥ supraṇamya kṛtāṃjaliḥ |
yayāce sa varaṃ vipro devadevānmaheśvarāt || 54 ||
[Analyze grammar]

upamanyuruvāca |
prasīda devadeveśa prasīda parameśvara |
svabhaktindehi paramāndivyāmavyabhicāriṇīm || 55 ||
[Analyze grammar]

śraddhāndehi mahādeva dvasambandhiṣu me sadā |
svadāsyaṃ paramaṃ snehaṃ sānnidhyaṃ caiva sarvadā || 56 ||
[Analyze grammar]

evamuktvā prasannātmāharṣagadgadayā girā |
satuṣṭāva mahādevamupamanyurdvijottamaḥ || 57 ||
[Analyze grammar]

upamanyuruvāca |
devadeva mahādeva śaraṇāgatavatsala |
prasīda karuṇāsiṃdho sāmba śaṃkara sarvadā || 58 ||
[Analyze grammar]

vāyuruvāca |
evamukto mahādevaḥ sarveṣāṃ ca varapradaḥ |
pratyuvāca prasannātmopamanyuṃ munisattamam || 59 ||
[Analyze grammar]

śiva uvāca |
vatsopamanyo tuṣṭo 'smi sarvaṃ dattaṃ mayā hi te |
dṛḍhabhakto 'si viprarṣe mayā vijñāsito hyasi || 60 ||
[Analyze grammar]

ajaraścāmaraścaiva bhava tvanduḥkhavarjitaḥ |
yaśasvī tejasā yukto divyajñānasamanvitaḥ || 61 ||
[Analyze grammar]

akṣayā bāndhavāścaiva kulaṃ gotraṃ ca te sadā |
bhaviṣyati dvijaśreṣṭha mayi bhaktiśca śāśvatī || 62 ||
[Analyze grammar]

sānnidhyaṃ cāśrame nityaṃ kariṣyāmi dvijottama |
upakaṃṭhaṃ mama tvaṃ vai sānandaṃ vihariṣyasi || 63 ||
[Analyze grammar]

evamuktvā sa bhagavānsūryakoṭisamaprabhaḥ |
īśānassa varāndattvā tatraivāntardadhe haraḥ || 64 ||
[Analyze grammar]

upamanyuḥ prasannātmā prāpya tasmādvarādvarān |
jagāma jananīsthānaṃ sukhaṃ prāpādhikaṃ ca saḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 35

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: