Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahamovāca |
yato vāco nivartaṃte aprāpya manasā saha |
ānaṃdaṃ yasya vai vidvānna bibheti kutaścana || 1 ||
[Analyze grammar]

yasmātsarvamidaṃ brahmaviṣṇurudrendrapūrvakam |
saha bhūtendriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate || 2 ||
[Analyze grammar]

kāraṇānāṃ ca yo dhātā dhyātā paramakāraṇam |
na saṃprasūyate 'nyasmātkutaścana kadācana || 3 ||
[Analyze grammar]

sarvaiśvaryeṇa saṃpanno nāmnā sarveśvaraḥ svayam |
sarvairmumukṣubhirdhyeyaśśaṃbhurākāśamadhyagaḥ || 4 ||
[Analyze grammar]

yo 'gre māṃ vidadhe putraṃ jñānaṃ ca prahiṇoti me |
tatprasādānmayālabdhaṃ prājāpatyamidaṃ padam || 5 ||
[Analyze grammar]

īśo vṛkṣa iva stabdho ya eko divi tiṣṭhati |
yenedamakhilaṃ pūrṇaṃ puruṣeṇa mahātmanā || 6 ||
[Analyze grammar]

eko bahūnāṃ jaṃtūnāṃ niṣkriyāṇāṃ ca sakriyaḥ |
ya eko bahudhā bījaṃ karoti sa maheśvaraḥ || 7 ||
[Analyze grammar]

jīvairebhirimāṃllokānsarvānīśo ya īśate || 1 ||
[Analyze grammar]

ya eko bhāgavānrudro na dvitīyo 'sti kaścana || 8 ||
[Analyze grammar]

sadā janānāṃ hṛdaye saṃniviṣṭo 'pi yaḥ paraiḥ |
alakṣyo lakṣayanviśvamadhitiṣṭhati sarvadā || 9 ||
[Analyze grammar]

yastu kālātpramuktāni kāraṇānyakhilānyapi |
anantaśaktirevaiko bhagavānadhitiṣṭhati || 10 ||
[Analyze grammar]

na yasya divaso rātrirna samāno na cādhikaḥ |
svabhāvikī parāśaktirnityā jñānakriye api || 11 ||
[Analyze grammar]

yadidaṃ kṣaramavyaktaṃ yadapyamṛtamakṣaram |
tāvubhāvakṣarātmānāveko devaḥ svayaṃ haraḥ || 12 ||
[Analyze grammar]

īśate tadabhidhyānādyojanāsattvabhāvanaḥ |
bhūyo hyasya paśorante viśvamāyā nivartate || 13 ||
[Analyze grammar]

yasminna bhāsate vidyunna sūryo na ca candramāḥ |
yasya bhāsā vibhātīdamityeṣā śāśvatī śrutiḥ || 14 ||
[Analyze grammar]

eko devo mahādevo vijñeyastu maheśvaraḥ |
na tasya paramaṃ kiṃcitpadaṃ samadhigamyate || 15 ||
[Analyze grammar]

ayamādiranādyantassvabhāvādeva nirmalaḥ |
svatantraḥ paripūrṇaśca svecchādhīnaścarācaraḥ || 16 ||
[Analyze grammar]

aprākṛtavapuḥ śrīmāṃllakṣyalakṣaṇavarjitaḥ |
ayaṃ mukto mocakaśca hyakālaḥ kālacodakaḥ || 17 ||
[Analyze grammar]

sarvoparikṛtāvāsassarvāvāsaśca sarvavit |
ṣaḍvidhādhvamayasyāsya sarvasya jagataḥ patiḥ || 18 ||
[Analyze grammar]

uttarottarabhūtānāmuttaraśca niruttaraḥ |
anantānantasandohamakaraṃdamadhuvrataḥ || 19 ||
[Analyze grammar]

akhaṃḍajagadaṃḍānāṃ piṃḍīkaraṇapaṃḍitaḥ |
audāryavīryagāṃbhīryamādhuryamakarālayaḥ || 20 ||
[Analyze grammar]

naivāsya sadṛśaṃ vastu nādhikaṃ cāpi kiṃcana |
atulaḥ sarvabhūtānāṃ rājarājaśca tiṣṭhati || 21 ||
[Analyze grammar]

anena citrakṛtyena prathamaṃ sṛjyate jagat |
aṃtakāle punaścedaṃ tasminpralayameṣyate || 22 ||
[Analyze grammar]

asya bhūtāni vaśyāni ayaṃ sarvaniyojakaḥ |
ayaṃ tu parayā bhaktyā dṛśyate nānyathā kvacit || 23 ||
[Analyze grammar]

vratāni sarvadānāni tapāṃsi niyamāstathā |
kathitāni purā sadbhirbhāvārthaṃ nātra saṃśayaḥ || 24 ||
[Analyze grammar]

hariścāhaṃ ca rudraśca tathānye ca surāsurāḥ |
tapobhirugrairadyāpi tasya darśanakāṃkṣiṇaḥ || 25 ||
[Analyze grammar]

adṛśyaḥ patitairmūḍhairdurjanairapi kutsitaiḥ |
bhaktairantarbahiścāpi pūjyaḥ saṃbhāṣya eva ca || 26 ||
[Analyze grammar]

tadidaṃ trividhaṃ rūpaṃ sthūlaṃ sūkṣmaṃ tataḥ param |
asmadādyamarairdṛśyaṃ sthūlaṃ sūkṣmaṃ tu yogibhiḥ || 27 ||
[Analyze grammar]

tataḥ paraṃ tu yannityaṃ jñānamānaṃdamavyayam |
tanniṣṭhaistatparairbhaktairdṛśyaṃ tadvratamāśritaiḥ || 28 ||
[Analyze grammar]

bahunātra kimuktena guhyādguhyataraṃ param |
śive bhaktirna sandehastayā yukto vimucyate || 29 ||
[Analyze grammar]

prasādādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ |
yathā cāṃkurato bījaṃ bījato vā yathāṃkuraḥ || 30 ||
[Analyze grammar]

prasādapūrvikā eva paśossarvatra siddhayaḥ |
sa eva sādhanairante sarvairapi ca sādhyate || 31 ||
[Analyze grammar]

prasādasādhanaṃ dharmassa ca vedena darśitaḥ |
tadabhyāsavaśātsāmyaṃ pūrvayoḥ puṇyapāpayoḥ || 32 ||
[Analyze grammar]

sāmyātprasādasaṃparko dharmasyātiśayastataḥ |
dharmātiśayamāsādya paśoḥ pāpaparikṣayaḥ || 33 ||
[Analyze grammar]

evaṃ prakṣīṇapāpasya bahubhirjanmabhiḥ kramāt |
sāṃbe sarveśvare bhaktirjñānapūrvā prajāyate || 34 ||
[Analyze grammar]

bhāvānuguṇamīśasya prasādo vyatiricyate |
prasādātkarmasaṃtyāgaḥ phalato na svarūpataḥ || 35 ||
[Analyze grammar]

tasmātkarmaphalatyāgācchivadharmānvayaḥ śubhaḥ |
sa ca gurvanapekṣaśca tadapekṣa iti dvidhā || 36 ||
[Analyze grammar]

tatrānapekṣātsāpekṣo mukhyaḥ śataguṇādhikaḥ |
śivadharmānvayasyāsya śivajñānasamanvayaḥ || 37 ||
[Analyze grammar]

jñanānvayavaśātpuṃsaḥ saṃsāre doṣadarśanam |
tato viṣayavairāgyaṃ vairāgyādbhāvasādhanam || 38 ||
[Analyze grammar]

bhāvasiddhyupapannasya dhyāne niṣṭhā na karmaṇi |
jñānadhyānābhiyuktasya puṃso yogaḥ pravartate || 39 ||
[Analyze grammar]

yogena tu parā bhaktiḥ prasādastadanaṃtaram |
prasādānmucyate jaṃturmuktaḥ śivasamo bhavet || 40 ||
[Analyze grammar]

anugrahaprakārasya kramo 'yamavivakṣitaḥ |
yādṛśī yogyatā puṃsastasya tādṛganugrahaḥ || 41 ||
[Analyze grammar]

garbhastho mucyate kaścijjāyamānastathāparaḥ |
bālo vā taruṇo vātha vṛddho vā mucyate paraḥ || 42 ||
[Analyze grammar]

tiryagyonigataḥ kaścinmucyate nārako 'paraḥ |
aparastu padaṃ prāpto mucyate svapadakṣaye || 43 ||
[Analyze grammar]

kaścitkṣīṇapado bhūtvā punarāvartya mucyate |
kaścidadhvagatastasmin sthitvāsthitvā vimucyate || 44 ||
[Analyze grammar]

tasmānnaikaprakāreṇa narāṇāṃ muktiriṣyate |
jñānabhāvānurūpeṇa prasādenaiva nirvṛtiḥ || 45 ||
[Analyze grammar]

tasmādasya prasādārthaṃ vāṅmanodoṣavarjitāḥ |
dhyāyaṃtaśśivamevaikaṃ sadāratanayāgnayaḥ || 46 ||
[Analyze grammar]

tanniṣṭhāstatparāssarve tadyuktāstadupāśrayāḥ |
sarvakriyāḥ prakurvāṇāstameva manasāgatāḥ || 47 ||
[Analyze grammar]

dīrghasūtrasamārabdhaṃ divyavarṣasahasrakam |
satrāṃte maṃtrayogena vāyustatra gamiṣyati || 48 ||
[Analyze grammar]

sa eva bhavataḥ śreyaḥ sopāyaṃ kathayiṣyati |
tato vārāṇasī puṇyā purī paramaśobhanā || 49 ||
[Analyze grammar]

gaṃtavyā yatra viśveśo devyā saha pinākadhṛk |
sadā viharati śrīmān bhaktānugrahakāraṇāt || 50 ||
[Analyze grammar]

tatrāścaryaṃ mahaddṛṣṭvā matsamīpaṃ gamiṣyatha |
tato vaḥ kathayiṣyāmi mokṣopāya dvijottamāḥ || 51 ||
[Analyze grammar]

yenaikajanmanā muktiryuṣmatkaratale sthitā |
anekajanmasaṃsārabaṃdhanirmokṣakāriṇī || 52 ||
[Analyze grammar]

etanmanomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate |
yatrāsya śīryate nemiḥ sa deśastapasaśśubhaḥ || 53 ||
[Analyze grammar]

ityuktvā sūryasaṃkāśaṃ cakraṃ dṛṣṭvā manomayam |
praṇipatya mahādevaṃ visasarja pitāmahaḥ || 54 ||
[Analyze grammar]

te 'pi hṛṣṭatarā viprāḥ praṇamya jagatāṃ prabhum |
prayayustasya cakrasya yatra nemiraśīryata || 55 ||
[Analyze grammar]

cakraṃ tadapi saṃkṣiptaṃ ślakṣṇaṃ cāruśilātale |
vimalasvādupānīye nijapāta vane kvacit || 56 ||
[Analyze grammar]

tadvanaṃ tena vikhyātaṃ naimiṣaṃ munipūjitam |
anekayakṣagaṃdharvavidyādharasamākulam || 57 ||
[Analyze grammar]

aṣṭādaśa samudrasya dvīpānaśnanpurūravāḥ |
vilāsavaśamurvaśyā yāto daivena coditaḥ || 58 ||
[Analyze grammar]

akrameṇa haranmohādyajñavāṭaṃ hiraṇmayam |
munibhiryatra saṃkruddhaiḥ kuśavajrairnipātitaḥ || 59 ||
[Analyze grammar]

viśvaṃ sisṛkṣamāṇā vai yatra viśvasṛjaḥ purā |
satramārebhire divyaṃ brahmajñā gārhapatyagāḥ || 60 ||
[Analyze grammar]

ṛṣibhiryatra vidvadbhiḥ śabdārthanyāyakovidaiḥ |
śaktiprajñākriyāyogairvidhirāsīdanuṣṭhitaḥ || 61 ||
[Analyze grammar]

yatra vedavido nityaṃ vedavādabahiṣkṛtān |
vādajalpabalairghnaṃti vacobhirativādinaḥ || 62 ||
[Analyze grammar]

sphaṭikamayamahībhṛtpādajābhyaśśilābhyaḥ prasaradamṛtakalpassvacchapānīyaramyam |
atirasaphalavṛkṣaprāyamavyālasattvaṃ tapasa ucitamāsīnnaimiṣaṃ tanmunīnām || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: