Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

devyuvāca |
kathitaṃ tu tvayā deva kālajñānaṃ yathārthataḥ |
kālasya vaṃcanaṃ brūhi yathā tattvena yoginaḥ || 1 ||
[Analyze grammar]

kālastu sannikṛṣṭo hi vartate sarvajaṃtuṣu |
yathā cāsya na mṛtyuśca vaṃcate kālamāgatam || 2 ||
[Analyze grammar]

tathā kathaya me deva prītiṃ kṛtvā mamopari |
yogināṃ ca hitāya tvaṃ brūhi sarvasukhaprada || 3 ||
[Analyze grammar]

|| śaṃkara uvāca |
śṛṇu devi pravakṣyāmi pṛṣṭohaṃ yattvayā śive |
samāsena ca sarveṣāṃ mānuṣāṇāṃ hitārthataḥ || 4 ||
[Analyze grammar]

pṛthivyāpastathā tejo vāyurākāśameva ca |
eteṣāṃ hi samāyogaḥ śarīraṃ pāṃcabhautikam || 5 ||
[Analyze grammar]

ākāśastu tato vyāpī sarveṣāṃ sarvagaḥ sthitaḥ |
ākāśe tu vilīyaṃte saṃbhavaṃti punastataḥ || 6 ||
[Analyze grammar]

viyoge tu sadā kasya svaṃ dhāma pratipedire |
tasyā sthiratā cāsti sannipātasya suṃdari || 7 ||
[Analyze grammar]

jñānino'pi tathā tatra tapomaṃtrabalādapi |
te sarve suvijānaṃti sarvametanna saṃśayaḥ || 8 ||
[Analyze grammar]

devyuvāca |
khaṃ tena yannaśyati ghorarūpaḥ kālaḥ karālastridivaikanāthaḥ |
dagdhastvayā tvaṃ punareva tuṣṭaḥ stotrai stutaḥ svāṃ prakṛtiṃ sa lebhe || 9 ||
[Analyze grammar]

tvayā sa coktaḥ kathayā janānāmadṛṣṭarūpaḥ pracariṣyasīti |
dṛṣṭastvayā tatra mahāprabhāvaḥ prabhorvarātte punarutthitaśca || 10 ||
[Analyze grammar]

tadadya bhoḥ kāla ihāsthi kiṃcinnihanyate yena vadasva tanme |
tvaṃ yogivaryaḥ prabhurātmataṃtraḥ paropakārāttatanurmaheśa || 11 ||
[Analyze grammar]

śaṃkara uvāca |
na hanyate devavaraistu daityaissayakṣarakṣoragamānuṣaiśca |
ye yogino dhyānaparāssadehā bhavaṃti te ghnaṃti sukhena kālam || 12 ||
[Analyze grammar]

sanatkumāra uvāca |
etacchrutvā tribhuvanaguroḥ prāha gaurī vihasya satyaṃ tvaṃ me vada kathamasau hanyate yena kālaḥ |
śambhustāmāha sadyo hi makaravadane yogino ye kṣipaṃti kālavyālaṃ sakalamanaghāstacchṛṇuṣvaikacittā || 13 ||
[Analyze grammar]

śaṅkara uvāca |
paṃcabhūtātmako dehassadāyuktastu tadguṇaiḥ |
utpādyate varārohe tadvilīno hi pārthivaḥ || 14 ||
[Analyze grammar]

ākāśājjāyate vāyurvāyostejaśca jāyate |
tejaso'mbu vinirddiṣṭaṃ tasmāddhi pṛthivī bhavet || 15 ||
[Analyze grammar]

pṛthivyādīni bhūtāni gacchaṃti kramaśaḥ param |
dharā paṃcaguṇā proktā hyāpaścaiva caturguṇāḥ || 16 ||
[Analyze grammar]

triguṇaṃ ca tathā tejo vāyurdviguṇa eva ca |
śabdaikaguṇamākāśaṃ pṛthivyādiṣu kīrtitam || 17 ||
[Analyze grammar]

śabdassparśaśca rūpaṃ ca raso gandhaśca paṃcamaḥ |
vijahāti guṇaṃ svaṃ svaṃ tadā bhūtaṃ vipadyate || 18 ||
[Analyze grammar]

tadā guṇaṃ vigṛhṇāti prādurbhūtaṃ taducyate |
evaṃ jānīhi deveśi paṃcabhūtāni tattvataḥ || 19 ||
[Analyze grammar]

tasmāddhi yoginā nityaṃ svasvakāleṃ'śajā guṇāḥ |
ciṃtanīyāḥ prayatnena devi kālajigīṣuṇā || 20 ||
[Analyze grammar]

devyuvāca |
kathaṃ jejīyyate kālo yogibhiryogavitprabho |
dhyānena cātha mantreṇa tatsarvaṃ kathayasva me || 23 ||
[Analyze grammar]

śaṅkara uvāca |
śṛṇu devi pravakṣyāmi yogināṃ hitakāmyayā |
parajñānaprakathanaṃ na deyaṃ yasya kasyacit || 22 ||
[Analyze grammar]

śraddadhānāya dātavyaṃ bhaktiyuktāya dhīmate |
anāstikāya śuddhāya dharmanityāya bhāmini || 23 ||
[Analyze grammar]

suśvāsena suśayyāyāṃ yogaṃ yuṃjīta yogavit |
dīpaṃ vināṃdhakāre tu prajāḥ supteṣu dhārayet || 24 ||
[Analyze grammar]

tarjanyā pihitau karṇau pīḍayitvā muhūrttakam |
tasmātsaṃśrūyate śabdastudanvahnisamudbhavaḥ || 25 ||
[Analyze grammar]

sandhyāto bhuktamevaṃ hi cāvasannaṃ kṣaṇādapi |
sarvarogānnihatyāśu jvaropadravakānbahūn || 26 ||
[Analyze grammar]

yaścopalakṣayennityairākāraṃ ghaṭikādvayam |
jitvā mṛtyuṃ tathā kāmaṃ svecchayā paryyaṭediha || 27 ||
[Analyze grammar]

sarvajñassarvadarśī ca sarvasiddhimavāpnuyāt |
yathā nadati khe'bdo hi prāvṛḍadbhissusaṃyataḥ || 28 ||
[Analyze grammar]

taṃ śrutvā mucyate yogī sadyaḥ saṃsārabandhanāt |
tatassa yogibhirnnityaṃ sūkṣmātsūkṣmataro bhavet || 29 ||
[Analyze grammar]

eṣa te kathito devi śabdabrahmavidhikramaḥ |
palālamiva dhānyārthī tyajedbandhamaśeṣataḥ || 30 ||
[Analyze grammar]

śabdabrahmatvidaṃ prāpya ye kecidanyakāṃkṣiṇaḥ |
ghnaṃti te muṣṭinākāśaṃ kāmayaṃte kṣudhāṃ tṛṣām || 31 ||
[Analyze grammar]

jñātvā paramidaṃ brahma sukhadaṃ muktikāraṇam |
avāhyamakṣaraṃ caiva sarvopādhivivarjitam || 32 ||
[Analyze grammar]

mohitāḥ kālapāśena mṛtyupāśavaśaṃgatāḥ |
śabdabrahma na jānaṃti pāpinaste kubuddhayaḥ || 33 ||
[Analyze grammar]

tāvadbhavaṃti saṃsāre yāvaddhāma na viṃdate |
vidite tu pare tattve mucyate janmabandhanāt || 34 ||
[Analyze grammar]

nidrālasyaṃ mahā vighnaṃ jitvā śatruṃ prayatnataḥ |
sukhāsane sthito nityaṃ śabdabrahmābhyasanniti || 35 ||
[Analyze grammar]

śatavṛddhaḥ pumāṃllabdhvā yāvadāyussamabhyaset |
mṛtyuñjayavapustambha ārogyaṃ vāyuvarddhanam || 36 ||
[Analyze grammar]

pratyayo dṛśyate vṛddhe kiṃ punastaruṇe jane |
na coṃkāro na mantropi naiva bījaṃ na cākṣaram || 37 ||
[Analyze grammar]

anāhatamanuccāryyaṃ śabdabrahma śivaṃ param |
dhyāyante devi satataṃ sudhiyā yatnataḥ priye || 38 ||
[Analyze grammar]

tasmācchabdā nava proktāḥ prāṇavidbhistu lakṣitāḥ |
tānpravakṣyāmi yatnena nādasiddhimanukramāt || 39 ||
[Analyze grammar]

ghoṣaṃ 1 kāṃsyaṃ 2 tathā śṛṃgaṃ 3 ghaṇṭāṃ 4 vīṇā 5 divaṃśajān || 6 ||
[Analyze grammar]

dundubhiṃ 7 śaṃkhaśabdaṃ 8 tu navamaṃ meghagarjitam 9 || 40 ||
[Analyze grammar]

nava śabdānparityajya tuṃkāraṃ tu samabhyaset |
dhyāyannevaṃ sadā yogī puṇyaiḥ pāpairna lipyate || 41 ||
[Analyze grammar]

na śṛṇoti yadā śṛṇvanyogābhyāsena devike |
mriyatebhyasamānastu yogī tiṣṭheddivāniśam || 42 ||
[Analyze grammar]

tasmādutpadyate śabdo mṛ tsaptabhirdinaiḥ |
sa vai navavidho devi taṃ bravīmi yathārthataḥ |
prathamaṃ nadate ghoṣamātmaśuddhikaraṃ param |
sarvavyādhiharaṃ nādaṃ vaśyākarṣaṇamuttamam || 44 ||
[Analyze grammar]

dvitīyaṃ nādate kāṃsyastambhayetprāṇināṃ gatim |
viṣabhūtagrahānsarvānbadhnīyānnātra saṃśayaḥ || 45 ||
[Analyze grammar]

tṛtīyaṃ nādate śṛṃgamabhicāri niyojayet |
vidviḍuccāṭane śatrormāraṇe ca prayojayet || 46 ||
[Analyze grammar]

ghaṃṭānādaṃ caturtha tu vadate parameśvaraḥ |
ākarṣassarvadevānāṃ kiṃ punarmānuṣā bhuvi || 47 ||
[Analyze grammar]

yakṣagandharvakanyāśca tasyākṛṣṭā dadaṃti hi |
yathepsitāṃ mahāsiddhiṃ yogine kāmato'pi vā || 48 ||
[Analyze grammar]

vīṇā tu paṃcamo nādaḥ śrūyate yogibhissadā |
tasmādutpadyate devi dūrādarśanameva hi || 49 ||
[Analyze grammar]

dhyāyato vaṃśanādaṃ tu sarvatattvaṃ prajāyate |
dundubhiṃ dhyāyamānastu jarāmṛtyuvivarjitaḥ || 50 ||
[Analyze grammar]

śaṃkhaśabdena deveśi kāmarūpaṃ prapadyate |
yogino meghanādena na vipatsaṃgamo bhavet || 51 ||
[Analyze grammar]

yaścaikamanasā nityaṃ tuṃkāraṃ brahmarūpiṇam |
kimasādhyaṃ na tasyāpi yathāmati varānane || 52 ||
[Analyze grammar]

sarvajñassarvadarśī ca kāmarūpī vrajatyasau |
na vikāraiḥ prayujyeta śiva eva na saṃśayaḥ || 53 ||
[Analyze grammar]

etatte parameśāni śabdabrahmasvarūpakam |
navadhā sarvamākhyātaṃ kiṃ bhūyaḥ śrotumicchasi || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ kālavaṃcanavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 26

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: