Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

devyuvāca |
vāyostu padamāpnoti yogākāśasamudbhavam |
tanme sarvaṃ samācakṣva prasannastvaṃ yadi prabho || 1 ||
[Analyze grammar]

|| śaṃkara uvāca |
purā me sarvamākhyātaṃ yogināṃ hitakāmyayā |
kālaṃ jigāya yassamyagvāyorliṃgaṃ yathā bhavet || 2 ||
[Analyze grammar]

tena jñātvā dinaṃ yogī prāṇāyāmaparaḥ sthitaḥ |
sa jayatyāgataṃ kālaṃ māsārddhenaiva suṃdari || 3 ||
[Analyze grammar]

hṛtstho vāyussadā vahnerdīpakasso'nupāvakaḥ |
sa bāhyābhyaṃtaro vyāpī vāyussarvagato mahān || 4 ||
[Analyze grammar]

jñānavijñānamutsāhaḥ sarvaṃ vāyoḥ pravartate |
yeneha nirjito vāyustena sarvamidaṃ jagat || 5 ||
[Analyze grammar]

dhāraṇāyāṃ sadā tiṣṭhejjarāmṛtyujighāṃsayā |
yogī yogarataḥ samyagdhāraṇādhyānatatparaḥ || 6 ||
[Analyze grammar]

lohakāro yathā bhastrāmāpūryya mukhato mune |
sādhayedvāyunā karma tadvadyogī samabhyaset || 7 ||
[Analyze grammar]

devassahasrake netrapādahastasahasrakaḥ |
graṃthīnhi sarvamāvṛtya so'gre tiṣṭheddaśāṃgulam || 8 ||
[Analyze grammar]

gāyatrīṃ śirasā sārddhaṃ japedvyāhṛtipūrvikām |
trivāramāyataprāṇāḥ prāṇāyāmassa ucyate || 9 ||
[Analyze grammar]

gatāgatā nivartaṃte candrasūryādayo grahāḥ |
adyāpi na nivartaṃte yogadhyānaparāyaṇāḥ || 10 ||
[Analyze grammar]

śatamabdaṃ tapastaptvā kuśāgrāpaḥ pibeddvijaḥ |
tadāpnoti phalaṃ devi viprāṇāṃ dhāraṇaikayā || 11 ||
[Analyze grammar]

yo dvijaḥ kalyamutthāya prāṇāyāmaikamācaret |
sarvaṃ pāpaṃ nihaṃtyāśu brahmalokaṃ sa gacchati || 12 ||
[Analyze grammar]

yo'taṃdritassadaikāṃte praṇāyāmaparo bhavet |
jarāṃ mṛtyuṃ vinirjitya vāyugaḥ khecarīti saḥ || 13 ||
[Analyze grammar]

siddhasya bhajate rūpaṃ kāṃtiṃ medhāṃ parākramam |
śauryaṃ vāyusamo gatyā saukhyaṃ ślāghyaṃ paraṃ sukham || 14 ||
[Analyze grammar]

etatkathitamaśeṣaṃ vāyossiddhiṃ yadāpnute yogī |
yattejaso'pi labhate tatte vakṣyāmi deveśi || 15 ||
[Analyze grammar]

sthitvā sukhāsane sve śete janavacanahīne tu |
śaśiraviyutayā tejaḥ prakāśayanmadhyame deśe || 16 ||
[Analyze grammar]

vahnigataṃ bhrūmadhye prakāśate yastvataṃdrito yogī |
dīpahīnadhvāṃta paśyennyūnamasaṃśayaṃ loke || 17 ||
[Analyze grammar]

netre karaśākhābhiḥ kiṃcitsaṃpīḍya yatnato yogī |
tāraṃ paśyandhyāyenmuhūrtamarddhaṃ tamekabhāvo'pi || 18 ||
[Analyze grammar]

tatastu tamasi dhyāyanpaśyate jyotiraiśvaram |
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇamindradhanuṣprabham || 19 ||
[Analyze grammar]

bhuvormadhye lalāṭasthaṃ bālārkasamatejasam |
taṃ viditvā tu kāmāṃgī krīḍate kāmarūpadhṛk || 20 ||
[Analyze grammar]

kāraṇapraśamāveśaṃ parakāyapraveśanam |
aṇimādiguṇāvāptirmanasā cāvalokanam || 21 ||
[Analyze grammar]

dūraśravaṇa vijñānamadṛśyaṃ bahurūpadhṛk |
satatābhyāsayogena khecaratvaṃ prajāyate || 22 ||
[Analyze grammar]

śrutādhyayanasaṃpannā nānāśāstraviśāradāḥ |
jñānino'pi vimuhyaṃte pūrvakarmavaśānugāḥ || 23 ||
[Analyze grammar]

paśyaṃto'pi na paśyaṃti śṛṇvānā badhirā yathā |
yathāṃdhā mānuṣā loke mūḍhāḥ pāpavimohitāḥ || 24 ||
[Analyze grammar]

vedāhametaṃ puruṣaṃ mahāṃtamādityavarṇaṃ tamasaḥ parastāt |
tameva viditvātimṛtyumeti nānyaḥ paṃthā vidyate prāyaṇāyaḥ || 25 ||
[Analyze grammar]

eṣa te kathitaḥ samyaktejaso vidhiruttamaḥ |
kālaṃ jitvā yathā yogī cāmaratvaṃ prapadyate || 26 ||
[Analyze grammar]

punaḥ parataraṃ vakṣye yathā mṛtyurna jāyate |
sāvadhānatayā devi śṛṇuṣvaikāgramānasā || 27 ||
[Analyze grammar]

turīyā devi bhūtānāṃ yogināṃ dhyānināṃ tathā |
sukhāsane yathāsthānaṃ yogī niyatamānasaḥ || 28 ||
[Analyze grammar]

samunnataśarīro'pi sa baddhvā karasaṃpuṭam |
cañcvākāreṇa vaktreṇa pibanvāyuṃ śanaiśśanaiḥ || 29 ||
[Analyze grammar]

prasravaṃti kṣaṇādāpastālusthā jīvadāyikāḥ |
tā jighredvāyunādāyāmṛtaṃ tacchītalaṃ jalam || 38 ||
[Analyze grammar]

pibannanudinaṃ yogī na mṛtyuvaśago bhavet |
divyakāyo mahātejāḥ pipāsā kṣudvivarjitaḥ || 31 ||
[Analyze grammar]

balena nāgasturago javena dṛṣṭyā suparṇassuśrutistu dūrāt |
ākuṃcitākuṃḍalikṛṣṇakeśo gaṃdharvavidyādharatulyavarṇaḥ || 32 ||
[Analyze grammar]

jīvennaro varṣaśataṃ surāṇāṃ sumedhasā vākpatinā samatvam |
evaṃ caran khecaratāṃ prayāti yatheṣṭacārī sukhitassadaiva || 33 ||
[Analyze grammar]

punaranyatpravakṣṇami vidhānaṃ yatsurairapi |
gopitaṃ tu prayatnena tacchṛṇuṣva varānane || 34 ||
[Analyze grammar]

samākuṃcyābhyasedyogī rasanāṃ tālukaṃ prati |
kiṃcitkālāṃtareṇaiva kramātprāpnoti laṃbikām || 35 ||
[Analyze grammar]

tataḥ prasravate sā tu saṃspṛṣṭā śītalāṃ sudhām |
pibanneva sadā yogī so'maratvaṃ hi gacchati || 36 ||
[Analyze grammar]

rephāgraṃ laṃbakāgraṃ karatalaghaṭanaṃ śubhrapadmasya bindostenākṛṣṭā sudheyaṃ patati parapade devatānaṃdakārī |
sāraṃ saṃsāratāraṃ kṛtakaluṣataraṃ kālatāraṃ satāraṃ yenedaṃ plāvitāṃgaṃ sa bhavati na mṛtaḥ kṣutpipāsāvihīnaḥ || 37 ||
[Analyze grammar]

ebhiryuktā caturbhiḥ kṣitidharatanaye yogibhirvai dharaiṣā dhairyyānnityaṃ kuto'ntaṃ sakalamapi jagadyatsukhaprāpaṇāya |
svapne dehī vidhatte sakalamapi sadā mānayanyacca duḥkhaṃ svarge hyevaṃ dharitryāḥ prabhavati ca tato vā sa kiñciccaturṇām || 38 ||
[Analyze grammar]

tasmānmaṃtraistapobhirvrataniyamayutairauṣadhairyogayuktā dhātrī raktā manuṣyairnayavinayayutairdharmavidbhiḥ krameṇa |
bhūtānāmādi devo na hi bhavati calaḥ saṃyuto vai caturṇāṃ tasmādevaṃ pravakṣye vidhimanugaditaṃ chāyikaṃ yacchivākhyam || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ kālavaṃcanaśivaprāptivarṇanaṃ nāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: