Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sanatkumāra sarvajña tvatsakāśānmayā mune |
strīsvabhāvaḥ śrutaḥ prītyā kālajñānaṃ vadasva me || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
idameva purā'pṛcchatpārvatī parameśvaram |
śrutvā nānākathāṃ divyāṃ prasannā supraṇamya tam || 2 ||
[Analyze grammar]

pārvatyuvāca |
bhagavaṃstvatprasādena jñātaṃ me sakalaṃ matam |
yathārcanaṃ tu te deva yairmaṃtraiśca yathāvidhi || 3 ||
[Analyze grammar]

adyāpi saṃśayastvekaḥ kālacakraṃ prati prabho |
mṛtyucihnaṃ yathā deva kiṃ pramāṇaṃ yathāyuṣaḥ || 4 ||
[Analyze grammar]

tathā kathaya me nātha yadyahaṃ tava vallabhā |
iti pṛṣṭastayā devyā pratyuvāca maheśvaraḥ || 5 ||
[Analyze grammar]

|| īśvara uvāca |
satyaṃ te kathayiṣyāmi śāstraṃ sarvottamaṃ priye |
yena śāstreṇa deveśi naraiḥ kālaḥ prabudhyate || 6 ||
[Analyze grammar]

ahaḥ pakṣaṃ tathā māsamṛtuṃ cāyanavatsarau |
sthūlasūkṣmagataiścihnairbahiraṃtargataistathā || 7 ||
[Analyze grammar]

tattehaṃ sampravakṣyāmi śṛṇu tattvena sundari |
lokānāmupakārārthaṃ vairāgyārthamume'dhunā || 8 ||
[Analyze grammar]

akasmātpāṃḍuraṃ dehamūrddhvarāgaṃ samaṃtataḥ |
tadā mṛtyuṃ vijānīyātṣaṇmāsābhyantare priye || 9 ||
[Analyze grammar]

mukhaṃ karṇau tathā cakṣurjihvāstambho yadā bhavet |
tadā mṛtyuṃ vijānīyātṣaṇmāsābhyantare priye || 10 ||
[Analyze grammar]

rauravānugataṃ bhadra dhvaniṃ nākarṇayeddrutam |
ṣaṇmāsābhyaṃtare mṛtyurjñātavyaḥ kālavedibhiḥ || 11 ||
[Analyze grammar]

ravisomāgnisaṃyogādyadodyotaṃ na paśyati |
kṛṣṇaṃ sarvaṃ samastaṃ ca ṣaṇmāsaṃ jīvitaṃ tathā || 12 ||
[Analyze grammar]

vāmahasto yadā devi saptāhaṃ spaṃdate priye |
jīvitaṃ tu tadā tasya māsamekaṃ na saṃśayaḥ || 13 ||
[Analyze grammar]

unmīlayati gātrāṇi tālukaṃ śuṣyate yadā |
jīvitaṃ tu tadā tasya māsamekaṃ na saṃśayaḥ || 14 ||
[Analyze grammar]

nāsā tu sravate yasya tridoṣe pakṣajīvitam |
vaktraṃ kaṃṭhaṃ ca śuṣyeta ṣaṇmāsāṃte gatāyuṣaḥ || 15 ||
[Analyze grammar]

sthūlajihvā bhavedyasya dvijāḥ klidyaṃti bhāmini |
ṣaṇmāsājjāyate mṛtyuścihnaistairupalakṣayet || 16 ||
[Analyze grammar]

aṃbutailaghṛtasthaṃ tu darpaṇe varavarṇini |
na paśyati yadātmānaṃ vikṛtaṃ palameva ca || 17 ||
[Analyze grammar]

ṣaṇmāsāyussa vijñeyaḥ kālacakraṃ vijānatā |
anyacca śṛṇu deveśi yena mṛtyurvibuddhyate || 18 ||
[Analyze grammar]

śirohīnāṃ yadā chāyāṃ svakīyāmupalakṣayet |
athavā chāyayā hīnaṃ māsamekaṃ na jīvati || 19 ||
[Analyze grammar]

āṃgikāni mayoktāni mṛtyucihnāni pārvati |
bāhyasthāni bruve bhadre cihnāni śṛṇu sāṃpratam || 20 ||
[Analyze grammar]

raśmihīnaṃ yadā devi bhavetsomārkamaṇḍalam |
dṛśyate pāṭalākāraṃ māsārde्dhena vipadyate || 21 ||
[Analyze grammar]

aruṃdhatī mahāyānamiṃdulakṣaṇavarjitam |
adṛṣṭatārako yo'sau māsamekaṃ sa jīvati || 22 ||
[Analyze grammar]

dṛṣṭe grahe ca diṅmohaḥ ṣaṇmāsājjāyate dhruvam |
utathyaṃ na dhruvaṃ paśyedyadi vā ravimaṇḍalam || 23 ||
[Analyze grammar]

rātrau dhanuryadāpaśyenmadhyāhne colkapātanam |
veṣṭyate gṛdhrakākaiśca ṣaṇmāsāyurna saṃśayaḥ || 24 ||
[Analyze grammar]

ṛṣayassvargapaṃthāśca dṛśyaṃte naiva cāmbare |
ṣaṇmāsāyurvijanīyātpuruṣaiḥ kālavedibhiḥ || 25 ||
[Analyze grammar]

akasmādrāhuṇā grastaṃ sūryaṃ vā somameva ca |
dikcakraṃ bhrāṃtavatpaśyetṣaṇmāsānmriyate sphuṭam || 26 ||
[Analyze grammar]

nīlābhirmakṣikābhiśca hyakasmādveṣṭyate pumān |
māsamekaṃ hi tasyāyurjñātavyaṃ paramārthataḥ || 27 ||
[Analyze grammar]

gṛdhraḥ kākaḥ kapotaśca śiraścākramya tiṣṭhati |
śīghraṃ tu mriyate jaṃturmāsaikena na saṃśayaḥ || 28 ||
[Analyze grammar]

evaṃ cāriṣṭabhedastu bāhyasthaḥ samudāhṛtaḥ |
mānuṣāṇāṃ hitārthāya saṃkṣepeṇa vadāmyaham || 29 ||
[Analyze grammar]

hastayorubhayordevi yathā kālaṃ vijānate |
vāmadakṣiṇayormadhye pratyakṣaṃ cetyudāhṛtam || 30 ||
[Analyze grammar]

evaṃ pakṣau sthitau dvau tu samāsātsurasuṃdari |
śucirbhūtvā smarandevaṃ susnātassaṃyatendriyaḥ || 31 ||
[Analyze grammar]

hastau prakṣālya dugdhenālaktakena vimardayet |
gaṃdhaiḥ puṣpaiḥ karau kṛtvā mṛgayecca śubhāśubham || 32 ||
[Analyze grammar]

kaniṣṭhāmāditaḥ kṛtvā yāvadaṃguṣṭhakaṃ priye |
parvatrayakrameṇaiva hastayorubhayorapi || 33 ||
[Analyze grammar]

pratipadādivinyasya tithiṃ pratipadāditaḥ |
saṃpuṭākārahastau tu pūrvadiṅmukhasaṃsthitaḥ || 34 ||
[Analyze grammar]

smarennavātmakaṃ maṃtraṃ yāvadaṣṭottaraṃ śatam |
nirīkṣayettato hastau pratiparvaṇi yatnataḥ || 35 ||
[Analyze grammar]

tasminparvaṇi sā rekhā dṛśyate bhṛṃgasannibhā |
tattithau hi mṛtirjñeyā kṛṣṇe śukle tathā priye || 36 ||
[Analyze grammar]

adhunā nādajaṃ vakṣye saṃkṣepātkālalakṣaṇam |
gamāgamaṃ viditvā tu karma kuryāñchṛṇu priye || 37 ||
[Analyze grammar]

ātmavijñānaṃ suśroṇi cāraṃ jñātvā tu yatnataḥ |
kṣaṇaṃ truṭirlavaṃ caiva nimeṣaṃ kāṣṭhakālikam || 38 ||
[Analyze grammar]

muhūrtakaṃ tvahorātraṃ pakṣamāsartuvatsaram |
abdaṃ yugaṃ tathā kalpaṃ mahākalpaṃ tathaiva ca || 39 ||
[Analyze grammar]

evaṃ sa harate kālaḥ paripāṭyā sadāśivaḥ |
vāmadakṣiṇamadhye tu pathi trayamidaṃ smṛtam || 40 ||
[Analyze grammar]

dināni paṃca cārabhya paṃcaviṃśaddināvadhi |
vāmācāragatau nādaḥ pramāṇaṃ kathitaṃ tava || 41 ||
[Analyze grammar]

bhūtaraṃdhradiśaścaiva dhvajaśca varavarṇini |
vāmacāragatau nādaḥ pramāṇaṃ kālavedinaḥ || 42 ||
[Analyze grammar]

ṛtorvikārabhūtāśca guṇāstatraiva bhāmini |
pramāṇaṃ dakṣiṇaṃ proktaṃ jñātavyaṃ prāṇavedibhiḥ || 43 ||
[Analyze grammar]

bhūtasaṃkhyā yadā prāṇānvahaṃte ca iḍādayaḥ |
varṣasyābhyaṃtare tasya jīvitaṃ hi na saṃśayaḥ || 44 ||
[Analyze grammar]

daśaghasrapravāheṇa hyabdamānaṃ sa jīvati |
paṃcadaśapravāheṇa hyabdamekaṃ gatāyuṣam || 45 ||
[Analyze grammar]

viṃśaddinapravāheṇa ṣaṇmāsaṃ lakṣayettadā |
paṃcaviṃśaddinamitaṃ vahate vāmanāḍikā || 46 ||
[Analyze grammar]

jīvitaṃ tu tadā tasya trimāsaṃ hi gatāyuṣaḥ |
ṣaḍviṃśaddinamānena māsadvayamudāhṛtam || 47 ||
[Analyze grammar]

saptaviṃśaddinamitaṃ vahatetyativiśramā |
māsamekaṃ samākhyātaṃ jīvitaṃ vāmagocare || 48 ||
[Analyze grammar]

etatpramāṇaṃ vijñeyaṃ vāmavāyupramāṇataḥ |
savyetare dinānyeva catvāraścānupūrvaśaḥ || 49 ||
[Analyze grammar]

catussthāne sthitā devi ṣoḍaśaitāḥ prakīrtitāḥ |
teṣāṃ pramāṇaṃ vakṣyāmi sāmprataṃ hi yathārthataḥ || 50 ||
[Analyze grammar]

ṣaḍdinānyāditaḥ kṛtvā saṃkhyāyāśca yathāvidhi |
etadaṃtargate caiva vāmaraṃdhre prakāśitam || 51 ||
[Analyze grammar]

ṣaḍdināni yadā rūḍhaṃ dvivarṣaṃ ca sa jīvati |
māsānaṣṭau vijānīyāddinānyaṣṭa ca tāni tu || 52 ||
[Analyze grammar]

prāṇaḥ saptadaśe caiva viddhi varṣaṃ na saṃśayaḥ |
saptamāsānvijānīyāddinaiḥ ṣaḍbhirna saṃśayaḥ || 53 ||
[Analyze grammar]

aṣṭaghasraprabhedena dvivarṣaṃ hi sa jīvati |
caturmāsā hi vijñeyāścaturviṃśaddināvadhiḥ || 54 ||
[Analyze grammar]

yadā navadinaṃ prāṇā vahaṃtyeva trimāsakam |
māsadvayaṃ ca dve māse dinā dvādaśa kīrtitāḥ || 55 ||
[Analyze grammar]

pūrvavatkathitā ye tu kālaṃ teṣāṃ tu pūrvakam |
avāṃtaradinā ye tu tena māsena kathyate || 56 ||
[Analyze grammar]

ekādaśa pravāheṇa varṣamekaṃ sa jīvati |
māsā nava tathā proktā dinānyaṣṭamitānyapi || 57 ||
[Analyze grammar]

dvādaśena pravāheṇa varṣamekaṃ sa jīvati |
māsān sapta vijānīyātṣaḍghasrāṃścāpyudāharet || 58 ||
[Analyze grammar]

nāḍī yadā ca vahati trayodaśadināvadhi |
samvatsaraṃ bhavettasya caturmāsāḥ prakīrtitāḥ || 59 ||
[Analyze grammar]

caturviśaddinaṃ śeṣaṃ jīvitaṃ ca na saṃśayaḥ |
prāṇavāhā yadā vāme caturddaśadināni tu || 60 ||
[Analyze grammar]

samvatsaraṃ bhavettasya māsāḥ ṣaṭ ca prakīrtitāḥ |
caturviṃśaddinānyeva jīvitaṃ ca na saṃśayaḥ || 61 ||
[Analyze grammar]

paṃcadaśapravāheṇa nava māsānsa jīvati |
caturviśaddinānyeva kathitaṃ kālavedibhiḥ || 62 ||
[Analyze grammar]

ṣoḍaśāhapravāheṇa daśamāsānsa jīvati |
caturviśaddinādhikyaṃ kathitaṃ kālavedibhiḥ || 63 ||
[Analyze grammar]

saptadaśapravāheṇa navamāsairgatāyuṣam |
aṣṭādaśadinānyatra kathitaṃ sādhakeśvari || 64 ||
[Analyze grammar]

vāmacāraṃ yadā devi hyaṣṭādaśadināvadhiḥ |
jīvitaṃ cāṣṭamāsaṃ tu ghasrā dvādaśa kīrtitāḥ || 65 ||
[Analyze grammar]

caturviṃśaddinānyatra niścayenāvadhāraya |
prāṇavāho yadā devi trayoviṃśaddināvadhiḥ || 66 ||
[Analyze grammar]

catvāraḥ kathitā māsāḥ ṣaḍdināni tathottare |
caturviṃśapravāheṇa trīnmāsāṃśca sa jīvati || 67 ||
[Analyze grammar]

dinānyatra daśāṣṭau ca saṃharaṃtyeva cārataḥ |
avāṃtaradine yastu saṃkṣepātte prakīrtitaḥ || 68 ||
[Analyze grammar]

vāmacāraḥ samākhyāto dakṣiṇaṃ śṛṇu sāṃpratam |
aṣṭāviṃśapravāheṇa tithimānena jīvati || 69 ||
[Analyze grammar]

pravāheṇa daśāhena tatsaṃsthena vipadyate |
triṃśaddhasrapravāhena pañcāhena vipadyate || 70 ||
[Analyze grammar]

ekatriṃśadyadā devi vahate ca niraṃtaram |
dinatrayaṃ tadā tasya jīvitaṃ hi na saṃśayaḥ || 71 ||
[Analyze grammar]

dvātriṃśatprāṇasaṃkhyā ca yadā hi vahate raviḥ |
tadā tu jīvitaṃ tasya dvidinaṃ hi na saṃśayaḥ || 72 ||
[Analyze grammar]

dakṣiṇaḥ kathitaḥ prāṇo madhyasthaṃ kathayāmi te |
ekabhāgagato vāyupravāho mukhamaṇḍale || 73 ||
[Analyze grammar]

dhāvamānapravāheṇa dinamekaṃ sa jīvati |
cakrame tatparāsorhi purāvidbhirudāhṛtam || 74 ||
[Analyze grammar]

etatte kathitaṃ devi kālacakraṃ gatāyuṣaḥ |
lokānāṃ ca hitārthāya kimanyacchrotumicchasi || 75 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ kālajñānavarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: