Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kathaṃ gaṃgā samāyātā vaiśākhe saptamīdine |
narmadāyāṃ viśeṣeṇa sūtaitadvarṇaya prabho || 1 ||
[Analyze grammar]

īśvaraśca kathaṃ jāto nandikeśo hi nāmataḥ |
vṛttaṃ tadapi suprītyā kathaya tvaṃ mahāmate || 2 ||
[Analyze grammar]

sūta uvāca |
sādhu pṛṣṭamṛṣiśreṣṭhā nandikeśāśritaṃ vacaḥ |
tadahaṃ kathayāmyadya śravaṇātpuṇyavarddhanam || 3 ||
[Analyze grammar]

brāhmaṇī ṛṣikā nāmnā kasyacicca dvijanmanaḥ |
sutā vivāhitā kasmaiciddvijāya vidhānataḥ || 4 ||
[Analyze grammar]

pūrvakarmaprabhāvena patnī sā hi dvijanmanaḥ |
suvratāpi ca viprendrā bālavaidhavyamāgatā || 5 ||
[Analyze grammar]

atha sā dvijapatnī hi brahmacaryyavratānvitā |
pārthivārcanapūrvaṃ hi tapastepe sudāruṇam || 6 ||
[Analyze grammar]

tasminnavasare duṣṭo mūḍhanāmā'suro balī |
yayau tatra mahāmāyī kāmabāṇena tāḍitaḥ || 7 ||
[Analyze grammar]

tapantīṃ tāṃ samālokya sundarīmatikāminīm |
tayā bhogaṃ yayāce sa nānālobhaṃ pradarśayan || 8 ||
[Analyze grammar]

atha sā suvratā nārī śivadhyānaparāyaṇā |
tasmindṛṣṭiṃ dadhau naiva kāmadṛṣṭyā munīśvarāḥ || 9 ||
[Analyze grammar]

na mānitavatī taṃ ca brāhmaṇī sā taporatā |
atīva hi taponiṣṭhāsīcchivadhyānamāśritā || 10 ||
[Analyze grammar]

atha mūḍhaḥ sa daityendraḥ tayā tanvyā tiraskṛtaḥ |
cukrodha vikaṭaṃ tasyai paścādrūpamadarśayat || 11 ||
[Analyze grammar]

atha provāca duṣṭātmā durvaco bhayakārakam |
trāsayāmāsa bahuśastāṃ ca patnīṃ dvijanmanaḥ || 12 ||
[Analyze grammar]

tadā sā bhayasaṃtrastā bahuvāraṃ śiveti ca |
babhāṣe snehatastanvī dvijapatnī śivāśrayā || 13 ||
[Analyze grammar]

vihvalātīva sā nārī śivanāmaprabhāṣiṇī |
jagāma śaraṇaṃ śambhoḥ svadharmāvanahetave || 14 ||
[Analyze grammar]

śaraṇāgatarakṣārthaṃ kartuṃ sadvṛttamāhitam |
ānandārthaṃ hi tasyāstu śiva āvirbabhūva ha || 15 ||
[Analyze grammar]

atha taṃ mūḍhanāmānaṃ daityendraṃ kāma vihvalam |
cakāra bhasmasātsadyaḥ śaṃkaro bhaktavatsalaḥ || 16 ||
[Analyze grammar]

tataśca parameśāno kṛpādṛṣṭyā vilokya tām |
varaṃ brūhīti covāca bhaktarakṣaṇadakṣadhīḥ || 17 ||
[Analyze grammar]

śrutvā maheśavacanaṃ sā sādhvī dvijakāminī |
dadarśa śāṃkaraṃ rūpamānandajanakaṃ śubham || 18 ||
[Analyze grammar]

tataḥ praṇamya taṃ śaṃbhuṃ parameśasukhāvaham |
tuṣṭāva sāñjaliḥ sādhvī nataskandhā śubhāśayā || 19 ||
[Analyze grammar]

ṛṣikovāca |
devadeva mahādeva śaraṇāgatavatsala |
dīnabandhustvamīśāno bhaktarakṣākaraḥ sadā || 20 ||
[Analyze grammar]

tvayā me rakṣito dharmo mūḍhanāmno'surādiha |
yadayaṃ nihato duṣṭo jagadrakṣā kṛtā tvayā || 21 ||
[Analyze grammar]

svapādayoḥ parāṃ bhaktiṃ dehi me hyanapāyinīm |
ayameva varo nātha kimanyadadhikaṃ hyataḥ || 22 ||
[Analyze grammar]

anyadākarṇaya vibho prārthanāṃ me maheśvara |
lokānāmupakārārthamiha tvaṃ saṃsthito bhava || 23 ||
[Analyze grammar]

sūta uvāca |
iti stutvā mahādevamṛṣikā sā śubhavratā |
tūṣṇīmāsātha giriśaḥ provāca karuṇākaraḥ || 24 ||
[Analyze grammar]

giriśa uvāca |
ṛṣike sucaritrā tvaṃ mama bhaktā viśeṣataḥ |
dattā varāśca te sarve tubhyaṃ yeye hi yācitāḥ || 25 ||
[Analyze grammar]

etasminnaṃtare tatra haribrahmādayaḥ surāḥ |
śivāvirbhāvamājñāya yayurharṣasamanvitāḥ || 26 ||
[Analyze grammar]

śivaṃ praṇamya suprītyā samānarcuśca te'khilāḥ |
tuṣṭuvurnatakā viprāḥ karau baddhvā sucetasaḥ || 27 ||
[Analyze grammar]

etasminsamaye gaṃgā sādhvī tāṃ svardhunī jagau |
ṛṣikāṃ suprasannātmā praśaṃsanto ca tīdvidhim || 28 ||
[Analyze grammar]

gaṃgovāca |
mamārthe caiva vaiśākhe māsi deyaṃ tvayā vacaḥ |
sthityarthaṃ dinamekaṃ me sāmīpyaṃ kāryyameva hi || 29 ||
[Analyze grammar]

sūta uvāca |
gaṃgāvacanamākarṇya sā sādhvī prāha suvratā |
tathāstviti vacaḥ prītyā lokānāṃ hitahetave || 30 ||
[Analyze grammar]

ānandārthaṃ śivastasyāḥ suprasannaśca pārthive |
tasmiṃlliṃge layaṃ yātaḥ pūrṇāṃśena tayā haraḥ || 31 ||
[Analyze grammar]

devaḥ sarve suprasannāḥ praśaṃsaṃti śivaṃ ca tām |
svaṃsvaṃ dhāma yayurviṣṇubrahmādyā api svarṇadī || 32 ||
[Analyze grammar]

taddinātpāvanaṃ tīrthamāsīdīdṛśamuttamam |
nandikeśaḥ śivaḥ khyātaḥ sarvapāpavināśanaḥ || 33 ||
[Analyze grammar]

gaṃgāpi prativarṣaṃ taddine yāti śubhecchayā |
kṣālanārthaṃ svapāpasya yadgrahītaṃ nṛṇāṃ dvijāḥ || 34 ||
[Analyze grammar]

tatra snāto naraḥ samyaṅ naṃdikeśaṃ samarcya ca |
brahmahatyādibhiḥ pāpairmucyate hyakhilairapi || 35 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ nandikeśvaraśivaliṃgamāhātmyavarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: