Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
gauścaikāpyabhavattatra hyaṃgaṇe baṃdhitā śubhā |
tadaiva brāhmaṇo rātrāvājagāma bahirgataḥ || 1 ||
[Analyze grammar]

sa uvāca priyāṃ svīyāṃ dṛṣṭvā gāmaṃgaṇe sthitām |
adugdhāṃ khedanirviṇṇo dogdhukāmo munīśvarāḥ || 2 ||
[Analyze grammar]

gauḥ priye naiva dugdhā te setyuktā vatsamānayat |
dohanārthaṃ samāhūya striyaṃ śīghrataraṃ tadā || 3 ||
[Analyze grammar]

vatsaṃ kīle svayaṃ baddhuṃ yatnaṃ caivākarottadā |
brāhmaṇassa gṛhasvāmī munayo dugdhalālasaḥ || 4 ||
[Analyze grammar]

vatsopi karṣamāṇaśca pāde vai pādapīḍanam |
cakāra brāhmaṇaścaiva kaṣṭaṃ prāptaśca suvratāḥ || 5 ||
[Analyze grammar]

tena pādaprahāreṇa sa dvijaḥ krodhamūrchitaḥ |
vatsaṃ ca tāḍayāmāsa kūpairdṛḍhataraṃ tadā || 6 ||
[Analyze grammar]

vatsopi pīḍitastena śrāṃtaścaivābhavattadā |
dugdhā gaurmocito vatso na krodhena dvijanmanā || 7 ||
[Analyze grammar]

gaurdogdhuṃ mahatprītyā rodanaṃ cākarottadā |
dṛṣṭvā ca rodanaṃ tasyā vatso vākyamathābravīt || 8 ||
[Analyze grammar]

vatsa uvāca |
kathaṃ ca rudyate mātaḥ kinte duḥkhamupasthitam |
tannivedaya me prītyā tacchrutvā gauravocata || 9 ||
[Analyze grammar]

śrūyatāṃ putra me duḥkhaṃ vaktuṃ śaknomyahaṃ na hi |
duṣṭena tāḍitatvaṃ ca tena duḥkhaṃ mamāpyabhūt || 10 ||
[Analyze grammar]

sūta uvāca |
svamāturvacanaṃ śrutvā sa vatsaḥ pratyabodhayat |
pratyuvāca svajananīṃ prārabdhapariniṣṭhitaḥ || 11 ||
[Analyze grammar]

kiṃ karttavyaṃ kva gaṃtavyaṃ karmabaddhā vayaṃ yataḥ |
kṛtaṃ caiva yathāpūrvaṃ bhujyate ca tathādhunā || 12 ||
[Analyze grammar]

hasatā kriyate karma rudatā paribhujyate |
duḥkhadātā na kopyasti sukhadātā na kaścana || 13 ||
[Analyze grammar]

sukhaduḥkhe paro datta ityeṣā kumatirmatā |
ahaṃ cāpi karomyatra mithyājñānaṃ tadocyate || 14 ||
[Analyze grammar]

svakarmaṇā bhaveddukhaṃ sukhaṃ tenaiva karmaṇā |
tasmācca pūjyate karma sarvaṃ karmaṇi saṃsthitama || 15 ||
[Analyze grammar]

tvaṃ caivāhaṃ ca jananī ime jīvādayaśca ye |
te sarve karmaṇā baddhā na śocyāḥ karhicittvayā || 16 ||
[Analyze grammar]

sūta uvāca |
evaṃ śrutvā svaputrasya vacanaṃ jñānagarbhitam |
putraśokānvitā dīnā sā ca gaurabravīdidam || 17 ||
[Analyze grammar]

gauruvāca |
vatsa sarvaṃ vijānāmi karmādhīnāḥ prajā iti |
tathāpi māyayā grastā duḥkhaṃ prāpnomyahaṃ punaḥ || 18 ||
[Analyze grammar]

rodanaṃ ca kṛtaṃ bhūri duḥkhaśāntirbhavennahi |
ityetadvacanaṃ śrutvā prasūṃ vatso'bravīdidam || 19 ||
[Analyze grammar]

|| vatsa uvāca |
yadyevaṃ ca vijānāmi punaśca rudanaṃ kutaḥ |
kṛtvā ca sādhyate kiñcittasmādduḥkhaṃ tyajādhunā || 20 ||
[Analyze grammar]

|| sūta uvāca |
evaṃ putravacaḥ śrutvā tanmātā duḥkhasaṃyutā |
niḥśvasyāti tadā dhenurvatsaṃ vacanamabravīt || 21 ||
[Analyze grammar]

gauruvāca |
mama duḥkhaṃ tadā gacchedyathā dukhaṃ tathāvidham |
bhaveddhi brāhmaṇasyāpi satyametadbravīmyaham || 22 ||
[Analyze grammar]

prātaścaiva mayā putra śṛṃgābhyāṃ hi haniṣyate |
hatasya jīvitaṃ sadyo yāsyatyasya na saṃśayaḥ || 23 ||
[Analyze grammar]

vatsa uvāca |
prathamaṃ yatkṛtaṃ karma tatphalaṃ bhujyate'dhunā |
asyāśca brahmahatyāyā mātaḥ kiṃ phalamāpsyase || 24 ||
[Analyze grammar]

samābhyāṃ puṇyapāpābhyāṃ bhavejjanma ca bhārate |
tayoḥ kṣaye ca bhogena mātarmuktiravāpyate || 25 ||
[Analyze grammar]

kadāpi karmaṇo nāśaḥ kadā bhogaḥ prajāyate |
tasmācca punarevaṃ tvaṃ karma mā kartumudyatā || 26 ||
[Analyze grammar]

ahaṃ kutaste putrodya tvaṃ mātā kuta eva ca |
vṛthābhimānaḥ putratve mātṛtve ca vicāryyatām || 27 ||
[Analyze grammar]

kva mātā kva pitā viddhi kva svāmī kva kalatrakam |
na ko'pi kasya cāstīha sarvepi svakṛtaṃ bhujaḥ || 28 ||
[Analyze grammar]

evaṃ jñātvā tvayā mātarduḥkhaṃ tyājyaṃ suyatnataḥ |
subhagācaraṇaṃ kāryaṃ paralokasukhepsayā || 29 ||
[Analyze grammar]

gauruvāca |
evaṃ jānāmyahaṃ putra māyā māṃ na jahātyasau |
tvadduḥkhena suduḥkhaṃ me tasmai dāsye tadeva hi || 30 ||
[Analyze grammar]

punaśca brahmahatyāyā nāśo yatra bhavediha |
tatsthalaṃ ca mayā dṛṣṭaṃ hatyā me hi gamiṣyati || 31 ||
[Analyze grammar]

sūta uvāca |
ityetadvacanaṃ śrutvā svamāturgordvijottamāḥ |
maunatvaṃ svīkṛtaṃ tatra vatsenoktaṃ na kiñcana || 32 ||
[Analyze grammar]

tayostadadbhutaṃ vṛttaṃ śrutvā pāntho dvijastadā |
hṛdā vicārayāmāsa vismito hi munīśvarāḥ || 33 ||
[Analyze grammar]

idamatyadbhutaṃ vṛttaṃ dṛṣṭvā prātarmayā khalu |
gaṃtavyaṃ punarevāto gaṃtavyaṃ tatsthalaṃ punaḥ || 34 ||
[Analyze grammar]

|| sūta uvāca |
vicāryeti hṛdā vipraḥ sa dvijāḥ sevakena ca |
suṣvāpa tatra jananībhaktaḥ paramavismitaḥ || 35 ||
[Analyze grammar]

prātaḥkāle tadā jāte gṛhasvāmī samutthitaḥ |
bodhayāmāsa taṃ pānthaṃ vacanaṃ cedamabravīt || 36 ||
[Analyze grammar]

dvija uvāca |
svapiṣi tvaṃ kimarthaṃ hi prātaḥkālo bhavatyalam |
svayātrāṃ kuru taṃ deśaṃ gamanecchā ca yatra ha || 37 ||
[Analyze grammar]

tenoktaṃ śrūyatāmbrahmañccharīre sevakasya me |
vartate hi vyathā sthitvā muhūrtaṃ gamyate tataḥ || 38 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ ca miṣaṃ kṛtvā suṣvāpa puruṣastadā |
tadvṛttamakhilaṃ jñātumadbhutaṃ vismayāvaham || 39 ||
[Analyze grammar]

dohanasya tadā kāle brāhmaṇaḥ svasutaṃ prati |
uvāca gaṃtukāmaśca kāryārthaṃ kutracicca saḥ || 40 ||
[Analyze grammar]

pitovāca |
mayā tu gamyate putra kāryārthaṃ kutracitpunaḥ |
dhenurdohyā tvayā vatsa sāvadhānādiyaṃ nijā || 41 ||
[Analyze grammar]

sūta uvāca |
ityuktvā brāhmaṇavarassa jagāma ca kutracit |
putraḥ samutthitastatra vatsaṃ ca muktavāṃstadā || 42 ||
[Analyze grammar]

mātā ca tasya dohārthamājagāma svayantadā |
dvijaputrastadā vatsaṃ khinnaṃ kīlena tāḍitam || 43 ||
[Analyze grammar]

baṃdhanārthaṃ hi goḥ pārśvamanayaddugdhalālasaḥ |
punargauśca tadā kruddhā śṛṃgenātāḍayacca tam || 44 ||
[Analyze grammar]

papāta mūrcchāṃ saṃprāpya sopi marmaṇi tāḍitaḥ |
lokāśca militāstatra gavā bālo vihiṃsitaḥ || 45 ||
[Analyze grammar]

jalaṃ jalaṃ vadantaste pitrādyā yatra saṃsthitāḥ |
yatnaśca kriyate yāvattāvadbālo mṛtastadā || 46 ||
[Analyze grammar]

mṛte ca bālake tatra hāhākāro mahānabhūt |
tanmātā duḥkhitā hyāsīdruroda ca punaḥ punaḥ || 47 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi ko me duḥkhaṃ vyapohati |
ruditveti tadā gāṃ ca tāḍayitvā vyamocayat || 48 ||
[Analyze grammar]

śvetavarṇā tadā sā gaurdrutaṃ śyāmā vyadṛśyata |
aho ca dṛśyatāṃ lokāścukruśuśca parasparam || 49 ||
[Analyze grammar]

brāhmaṇaśca tadā pānrthau dṛṣṭvāścaryaṃ vinirgataḥ |
yatra gauśca gatastatra tāmanu brāhmaṇo gataḥ || 50 ||
[Analyze grammar]

ūrdhvapucchaṃ tadā kṛtvā śīghraṃ gaurnarmadāṃ prati |
āgatya nandikasyāsya samīpe narmadājale || 51 ||
[Analyze grammar]

saṃnimajya trivāraṃ tu śvetatvaṃ ca gatā hi sā |
yathāgataṃ gatā sā ca brāhmaṇo vismayaṃ gataḥ || 52 ||
[Analyze grammar]

aho dhanyatamaṃ tīrthaṃ brahmahatyānivāraṇam |
svayaṃ mamajja tatrāsau brāhmaṇassevakastathā || 53 ||
[Analyze grammar]

nimajjya hi gatau tau ca praśaṃsantau nadī ca tām |
mārge ca militā kācitsundarī bhūṣaṇānvitā || 54 ||
[Analyze grammar]

tayoktaṃ taṃ ca bhoḥ pāṃtha kuto yāsi suvismitaḥ |
satyaṃ brūhi cchalaṃ tyaktvā vipravarya mamāgrataḥ || 55 ||
[Analyze grammar]

sūta uvāca |
evaṃ vacastadā śrutvā dvijenoktaṃ yathātatham |
punaścāyaṃ dvijastatra striyoktaḥ sthīyatāṃ tvayā || 56 ||
[Analyze grammar]

tayoktaṃ ca samākarṇya sthitasya brāhmaṇastataḥ |
pratyuvāca vinītātmā kathyate kiṃ vadeti ca || 57 ||
[Analyze grammar]

sā cāha punarevātra tvayā dṛṣṭaṃ sthalaṃ ca yat |
tatrādhunā kṣipāsthīni mātuḥ kiṃ gamyate'nyataḥ || 58 ||
[Analyze grammar]

tava mātā pānthavaryya sākṣāddivyamayaṃ varam |
dehaṃ dhṛtvā drutaṃ sākṣācchaṃbhoryāsyati sadgatim || 59 ||
[Analyze grammar]

vaiśākhe caiva saṃprāpte saptamyāśca dine śubhe |
sitepakṣe sadā gaṃgā hyāyāti dvijasattama || 60 ||
[Analyze grammar]

adyaiva saptamī yā sā gaṃgārūpāsti tatra vai |
ityuktvāntardadhe devī sā gaṃgā munisattamāḥ || 61 ||
[Analyze grammar]

nivṛttaśca dvijaḥ sopi mātrasthyarddhaṃ svavastrataḥ |
kṣipedyāvattatra tīrthe tāvaccitramabhūttadā || 62 ||
[Analyze grammar]

divyadehatvamāpannā svamātā ca vyadṛśyata |
dhanyosi kṛtakṛtyosi pavitraṃ ca kulaṃ tvayā || 63 ||
[Analyze grammar]

dhanaṃ dhānyaṃ tathā cāyurvaṃśo vai varddhatāṃ tava |
ityāśiṣaṃ muhurdattvā svaputrāya divaṃ gatā || 64 ||
[Analyze grammar]

tatra bhuktvā sukhaṃ bhūri cirakālaṃ mahottamam |
śaṃkarasya prasādena gatā sā hyuttamāṃ gatim || 65 ||
[Analyze grammar]

brāhmaṇaśca sutastasyāḥ kṣiptvāsthīni punastataḥ |
prasannamānaso'bhūtsa śuddhātmā svagṛhaṃ gataḥ || 66 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ naṃdikeśvaraliṃgamāhātmyavarṇane brāhmaṇīsvargativarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: