Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
dvijāḥ śṛṇuta sadbhaktyā śivaliṃgāni tāni ca |
paścimāyāṃ diśāyāṃ vai yāni khyātāni bhūtale || 1 ||
[Analyze grammar]

kapilāyāṃ nagaryāṃ tu kālarāmeśvarābhidhe |
śivaliṃge mahādivye darśanātpāpahārake || 2 ||
[Analyze grammar]

paścime sāgare caiva mahāsiddheśvaraḥ smṛtaḥ |
dharmārthakāmadaścaiva tathā mokṣaprado'pi hi || 3 ||
[Analyze grammar]

paścimāmbudhitīrasthaṃ gokarṇaṃ kṣetramuttamam |
brahmahatyādipāpaghnaṃ sarvakāmaphalapradam || 5 ||
[Analyze grammar]

gokarṇe śivaliṃgāni vidyante koṭikoṭiśaḥ |
asaṃkhyātāni tīrthāni tiṣṭhanti ca padepade || 5 ||
[Analyze grammar]

bahunātra kimuktena gokarṇasthāni sarvaśaḥ |
śivapratyakṣaliṃgāni tīrthānyambhāṃsi sarvaśaḥ || 6 ||
[Analyze grammar]

gokarṇe śivaliṃgānāṃ tīrthānāmapi sarvaśaḥ |
varṇyate mahimā tāta purāṇeṣu maharṣibhiḥ || 7 ||
[Analyze grammar]

kṛteyuge sa hi śvetastretāyāṃ sotilohitaḥ |
dvāpare pītavarṇaśca kalau śyāmo bhaviṣyati || 8 ||
[Analyze grammar]

ākrāntasaptapātālakuharopi mahābalaḥ |
prāpte kaliyuge ghore mṛdutāmupayāsyati || 9 ||
[Analyze grammar]

mahāpātakinaścātra samabhyarcya mahābalam |
śivaliṃgaṃ ca gokarṇe prayātāśśāṃkarampadam || 10 ||
[Analyze grammar]

gokarṇe tatra munayo gatvā puṇyarkṣavāsare |
ye'rcayanti ca taṃ bhaktyā te rudrāḥ syurna saṃśaya || 11 ||
[Analyze grammar]

yadā kadācidgokarṇe yo vā ko vāpi mānavaḥ |
pūjayecchivaliṃgaṃ tatsa gacchedbrahmaṇaḥ padam || 12 ||
[Analyze grammar]

brahmaviṣṇvādidevānāṃ śaṃkaro hita kāmyayā |
mahābalābhidhānena devaḥ saṃnihitassadā || 2 ||
[Analyze grammar]

ghoreṇa tapasā labdhaṃ rāvaṇākhyena rakṣasā |
talliṃgaṃ sthāpayāmāsa gokarṇa gaṇanāyakaḥ || 14 ||
[Analyze grammar]

viṣṇurbrahmā mahendraśca viśvadevo marudgaṇāḥ |
ādityā vasavo dasrau śaśāṃkaśca satārakaḥ || 15 ||
[Analyze grammar]

ete vimānagatayo devāśca saha pārṣadaiḥ |
pūrvadvāraṃ niṣevante tasya vai prītikāraṇāt || 16 ||
[Analyze grammar]

yamo mṛtyuḥ svayaṃ sākṣāccitraguptaśca pāvakaḥ |
pitṛbhiḥ saha rudraiśca dakṣiṇadvāramāśritaḥ || 17 ||
[Analyze grammar]

varuṇaḥ saritāṃ nātho gaṃgādisaritā gaṇaiḥ |
mahābalaṃ ca sevante paścimadvāramāśritāḥ || 18 ||
[Analyze grammar]

tathā vāyuḥ kuberaśca deveśī bhadrakālikā |
mātṛbhiścaṇḍikādyābhiruttaradvāramāśritāḥ || 19 ||
[Analyze grammar]

sarve devāssagandharvāḥ pitaraḥ siddhacāraṇāḥ |
vidyādharāḥ kiṃpuruṣāḥ kinnarā guhyakāḥ khagāḥ || 20 ||
[Analyze grammar]

nānāpiśācā vetālā daiteyāśca mahābalāḥ |
nāgāśśeṣādayassarve siddhāśca munayo'khilāḥ || 21 ||
[Analyze grammar]

praṇuvanti ca taṃ devaṃ praṇamanti mahābalam |
labhanta īpsitānkāmānramante ca yathāsukham || 22 ||
[Analyze grammar]

bahubhistatra sutapastaptaṃ sampūjya taṃ vibhum |
labdhā hi paramā siddhirihāmutrāpi saukhyadā || 23 ||
[Analyze grammar]

gokarṇe śivaliṃgaṃ tu mokṣadvāra udāhṛtaḥ |
mahābalābhidhāno'sau pūjitaḥ saṃstuto dvijāḥ || 24 ||
[Analyze grammar]

māghāsitacaturdaśyāṃ mahābalasamarcanam |
vimuktidaṃ viśeṣeṇa sarveṣāṃ pāpināmapi || 25 ||
[Analyze grammar]

asyāṃ śivatithau sarve mahotsavadidṛkṣavaḥ |
āyāṃti sarvadeśebhyaścāturvarṇyamahājanāḥ || 26 ||
[Analyze grammar]

striyo vṛddhāśca bālāśca caturāśramavāsinaḥ |
dṛṣṭvā tatretya deveśaṃ lebhire kṛtakṛtyatām || 27 ||
[Analyze grammar]

mahābalaprabhāvāttu tacca liṃgaṃ śivasya tu |
sampūjyaikātha cāṇḍālī śivalokaṃ gatā drutam || 28 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahābalamāhātmyavarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: