Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
kālaṃjare girau divye nīlakaṇṭho maheśvaraḥ |
liṃgarūpassadā caiva bhaktānandapradaḥ sadā || 1 ||
[Analyze grammar]

mahimā tasya divyosti śrutismṛtiprakītitaḥ |
tīrthaṃ tadākhyayā tatra snānātpātakanāśakṛt || 2 ||
[Analyze grammar]

revātīre yāni santi śivaliṃgāni suvratāḥ |
sarvasaukhyakarāṇīha teṣāṃ saṃkhyā na vidyate || 3 ||
[Analyze grammar]

sā ca rudrasvarūpā hi darśanātpāpahārikā |
tasyāṃ sthitāśca ye kecitpāṣāṇāḥ śivarūpiṇaḥ || 4 ||
[Analyze grammar]

tathāpi ca pravakṣyāmi yathānyāni munīśvarāḥ |
pradhānaśivaliṃgāni bhuktimuktipradāni ca || 5 ||
[Analyze grammar]

ārteśvarasunāmā hi vartate pāpahārakaḥ |
parameśvara iti khyātaḥ siṃheśvara iti smṛtaḥ || 6 ||
[Analyze grammar]

śarmeśaśca tathā cātra kumāreśvara eva ca |
puṇḍarīkeśvaraḥ khyāto maṇḍapeśvara eva ca || 7 ||
[Analyze grammar]

tīkṣṇeśanāmā tatrāsīddarśanātpāpahārakaḥ |
dhuṃdhureśvaranāmāsītpāpahā narmadātaṭe || 8 ||
[Analyze grammar]

śūleśvara iti khyātastathā kuṃbheśvaraḥ smṛtaḥ |
kubereśvaranāmāpi tathā someśvaraḥ smṛtaḥ || 9 ||
[Analyze grammar]

nīlakaṇṭho maṃgaleśo maṃgalāyatano mahān |
mahākapīśvaro devaḥ sthāpito hi hanūmatā || 10 ||
[Analyze grammar]

tataśca naṃdiko devo hatyākoṭinivārakaḥ |
sarvakāmārthadaścaiva mokṣado hi prakīrtita || 11 ||
[Analyze grammar]

nandīkeśaṃ ca yaścaiva pūjayetparayā mudā |
nityaṃ tasyākhilā siddhirbhaviṣyati na saṃśayaḥ || 12 ||
[Analyze grammar]

tatra tīre ca yaḥ snāti revāyāṃ munisattamāḥ |
tasya kāmāśca sidhyanti sarvaṃ pāpaṃ vinaśyati || 13 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
evaṃ tasya ca māhātmyaṃ kathaṃ tatra mahāmate |
nandikeśasya kṛpayā kathyatāṃ ca tvayādhunā || 14 ||
[Analyze grammar]

sūta uvāca |
samyakpṛṣṭaṃ bhavadbhiśca kathayāmi yathāśrutam |
śaunakādyāśca munayaḥ sarve hi śṛṇutādarāt || 15 ||
[Analyze grammar]

purā yudhiṣṭhireṇaiva pṛṣṭaśca ṛṣisattamaḥ |
yathovāca tathā vacmi bhavatsnehānusārataḥ || 16 ||
[Analyze grammar]

revāyāḥ paścime tīre karṇikī nāma vai purī |
virājate suśobhāḍhyā caturvarṇasamākulā || 17 ||
[Analyze grammar]

tatra dvijavaraḥ kaściduttasya kulasambhavaḥ |
kāśyāṃ gataśca putrābhyāmarpayitvā svapatnikām || 18 ||
[Analyze grammar]

tatraiva sa mṛto vipraḥ putrābhyāṃ ca śrutantadā |
tadīyaṃ caiva tatkṛtyaṃ cakrāte putrakāvubhau || 19 ||
[Analyze grammar]

patnī ca pālayāmāsa putrau putrahitaiṣiṇī |
putrau ca varjayitvā ca vibhaktaṃ vai dhanaṃ tayā || 20 ||
[Analyze grammar]

svīyaṃ ca rakṣitaṃ kiṃciddhanaṃ maraṇahetave |
tataśca dvijapatnī hi kiyatkālaṃ mṛtā ca sā || 21 ||
[Analyze grammar]

kadācitkriyamāṇā sā vividhaṃ puṇyamācarat |
na mṛtā daivayogena dvijapatnī ca sā dvijāḥ || 22 ||
[Analyze grammar]

yadā prāṇānna mumuce mātā daivāttayośca sā |
taddṛṣṭvā jananīkaṣṭaṃ putrakāvūcatustadā || 23 ||
[Analyze grammar]

putrāvūcatuḥ |
kiṃ nyūnaṃ vidyate mātaḥ kaṣṭaṃ yadvidyate mahat |
vriyatāṃ tadṛtaṃ prītyā tadāvāṃ karavāvahe || 24 ||
[Analyze grammar]

sūta uvāca |
tacchrutvoktaṃ tayā tatra nyūnaṃ tu vidyate bahu |
tadeva kriyate cedvai sukhena maraṇaṃ bhavet || 25 ||
[Analyze grammar]

jyeṣṭhaputraśca yastasyāstenoktaṃ kathyatāntvayā |
kariṣyāmi tadetaddhi tayā ca kathitantadā || 26 ||
[Analyze grammar]

dvijapatnyuvāca |
śṛṇu putra vacaḥ prītyā purāsīnme manaḥ spṛhā |
kāśyāṃ gaṃtuṃ tathā nāsīdidānīṃ mriyate punaḥ || 27 ||
[Analyze grammar]

mamāsthīni tvayā putra kṣepaṇīyānyatandritam |
gaṃgājale śubhaṃ tedya bhaviṣyati na saṃśayaḥ || 28 ||
[Analyze grammar]

|| sūta uvāca |
ityukte ca tayā mātrā sa jyeṣṭhatanayobravīt |
mātaraṃ mātṛbhaktistu suvratāṃ maraṇonmukhīm || 29 ||
[Analyze grammar]

|| putra uvāca |
mātastvayā sukhenaiva prāṇāstyājyā na saṃśayaḥ |
tava kāryaṃ purā kṛtvā paścātkāryaṃ madīyakam || 30 ||
[Analyze grammar]

iti haste jalaṃ dattvā yāvatputro gṛhaṃ gataḥ |
tāvatsā ca mṛtā tatra harasmaraṇatatparā || 31 ||
[Analyze grammar]

tasyāścaiva tu yatkṛtyaṃ tatsarvaṃ saṃvidhāya saḥ |
māsikaṃ karma kṛtvā tu gamanāya pracakrame || 32 ||
[Analyze grammar]

dvayoḥ śreṣṭhatamo yo vai suvādo nāma viśrutaḥ |
tadasthīni samādāya nissṛtastīrthakāmyayā || 33 ||
[Analyze grammar]

saṃgṛhya sevakaṃ kaṃcittenaiva sahitastadā |
āśvāsya bhāryyāputrāṃśca mātuḥ priyacikīrṣayā || 34 ||
[Analyze grammar]

śrāddhadānādikaṃ bhojyaṃ kṛtvā vidhimanuttamam |
maṃgalasmaraṇaṃ kṛtvā nirjagāma gṛhāddvijaḥ || 35 ||
[Analyze grammar]

taddine yojanaṃ gatvā viṃśati grāmake śubhe |
uvāsāstaṃ gate bhānau gṛhe viprasya kasyacit || 36 ||
[Analyze grammar]

cakre sandhyādisatkarma sa dvijo vidhipūrvakam |
stavādi kṛtavāṃstatra śaṃbhoradbhutakarmaṇaḥ || 37 ||
[Analyze grammar]

sevakena tadā yukto brāhmaṇaḥ saṃsthitastadā |
yāminī ca gatā tatra muhūrtadvayasaṃmitā || 38 ||
[Analyze grammar]

etasminnaṃtare tatraikamāścaryyamabhūttadā |
śṛṇutādaratastacca munayo vo vadāmyaham || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ nandikeśvaramāhātmye brāhmaṇīmaraṇavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: