Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
kadācitsa ṛṣiśreṣṭho hyatrirbrahmavidāṃ varaḥ |
jāgṛtaśca jalaṃ dehi pratyuvāca priyāmiti || 1 ||
[Analyze grammar]

sāpi sādhvī tvavaśyaṃ ca gṛhītvātha kamaṇḍalum |
jagāma vipine tatra jalaṃ me nīyate kutaḥ || 2 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kuto nīyeta vai jalam |
iti vismayamāpannā tāṃ gaṃgāṃ hi dadarśa sā || 3 ||
[Analyze grammar]

tāmanuvrajatī yāvat sābravīcca sadā hi tām |
gaṃgā saridvarā devī bibhratī sundarāṃ tanum || 4 ||
[Analyze grammar]

gaṃgovāca |
prasannāsmi ca te devi kutra yāsi vadādhunā |
dhanyā tvaṃ subhage satyaṃ tavājñāṃ ca karomyaham || 5 ||
[Analyze grammar]

sūta uvāca |
tadvacaśca tadā śrutvā ṛṣipatnī tapasvinī |
pratyuvāca vacaḥ prītyā svayaṃ sucakitā dvijāḥ || 6 ||
[Analyze grammar]

anasūyovāca |
kā tvaṃ kamalapatrākṣi kuto vā tvaṃ samāgatā |
tathyaṃ brūhi kṛpāṃ kṛtvā sādhvī supravadā satī || 7 ||
[Analyze grammar]

sūta uvāca |
ityukte ca tayā tatra munipatnyā munīśvarāḥ |
saridvarā divyarūpā gaṃgā vākyamathābravīt || 8 ||
[Analyze grammar]

gaṃgovāca |
svāminaḥ sevanaṃ dṛṣṭvā śivasya ca parātmanaḥ |
sādhvi dharmaṃ ca te dṛṣṭvā sthitāsmi tava sannidhau || 9 ||
[Analyze grammar]

ahaṃ gaṃgā samāyātā bhajanātte śucismite |
vaśībhūtā hyahaṃ jātā yadicchasi vṛṇīṣva tat || 10 ||
[Analyze grammar]

sūta uvāca |
ityukte gaṃgayā sādhvī namaskṛtya puraḥ sthitā |
uvāceti jalaṃ dehi cetprasannā mamā'dhunā || 11 ||
[Analyze grammar]

ityetadvacanaṃ śrutvā gartaṃ kurṣviti sā'bravīt |
śīghraṃ cāyācca tatkṛtvā sthitā tatkṣaṇamātrataḥ || 12 ||
[Analyze grammar]

tatra sā ca praviṣṭā ca jalarūpamabhūttadā |
āścaryyaṃ paramaṃ gatvā gṛhītaṃ ca jalaṃ tayā || 13 ||
[Analyze grammar]

uvāca vacanaṃ caitallokānāṃ sukhahetave |
anasūyā muneḥ patnī divyarūpāṃ saridvarām || 14 ||
[Analyze grammar]

anasūyovāca |
yadi tvaṃ suprasannā me vartase ca kṛpāmayi |
sthātavyaṃ ca tvayā tāvanmatsvāmī yāvadā vrajet || 15 ||
[Analyze grammar]

sūta uvāca |
iti śrutvānasūyāyā vacanaṃ sukhadaṃ satām |
gaṃgovāca prasannāti hyatrerdāsyasi me'naghe || 16 ||
[Analyze grammar]

ityukte ca tayā tatra hyanapāyi kṛtantathā |
svāmine tajjalaṃ divyaṃ dattvā tatpurataḥ sthitā || 17 ||
[Analyze grammar]

sa ṛṣiścāpi suprītyā svācamya vidhipūrvakam |
papau divyaṃ jalaṃ tacca pītvā sukhamavāpa ha || 18 ||
[Analyze grammar]

aho nityaṃ jalaṃ yacca pīyate tajjalaṃ na hi |
vicāryeti ca tenāśu paritaścāvalokitam || 19 ||
[Analyze grammar]

śuṣkānvṛkṣānsamālokya diśo rūkṣatarāstathā |
uvāca tāmṛṣiśreṣṭho na jātaṃ varṣaṇaṃ punaḥ || 20 ||
[Analyze grammar]

taduktaṃ tatsamākarṇya netineti priyāntadā |
tāmuvāca punaḥ so'pi jalaṃ nītaṃ kutastvayā || 21 ||
[Analyze grammar]

ityukte tu tadā tena vismayaṃ paramaṃ gatā |
anasūyā svamanasi sacintā tu munīśvarāḥ || 22 ||
[Analyze grammar]

nivedyate mayā cedvai tadotkarṣo bhavenmama |
nivedyate yadā naiva vratabhaṅgo bhavenmama || 23 ||
[Analyze grammar]

nobhayaṃ ca tathā syādvai nivedyaṃ tattathā mama |
iti yāvadvicāryeta tāvatpṛṣṭā punaḥ punaḥ || 24 ||
[Analyze grammar]

athānugrahataḥ śaṃbhoḥ prāptabuddhiḥ pativratā |
uvāca śrūyatāṃ svāminyajjātaṃ kathayāmi te || 25 ||
[Analyze grammar]

anasūyovāca |
śaṃkarasya pratāpācca tavaiva sukṛtaistathā |
gaṃgā samāgatātraiva tadīyaṃ salilantvidam || 26 ||
[Analyze grammar]

sūta uvāca |
evaṃ vacastadā śrutvā munirvismayamānasaḥ |
priyāmuvāca suprītyā śaṃkaraṃ manasā smaran || 27 ||
[Analyze grammar]

atriruvāca |
priye sundari tvaṃ satyamatha vācaṃ vyalīkakām |
bravīṣi ca yathārthaṃ tvaṃ na manye durlabhantvidam || 28 ||
[Analyze grammar]

asādhyaṃ yogibhiryacca devairapi sadā śubhe |
taccaivādya kathaṃ jātaṃ vismayaḥ paramo mama || 29 ||
[Analyze grammar]

yadyevaṃ dṛśyate cedvai tanmayehaṃ na cānyathā |
iti tadvacanaṃ śrutvā pratyuvāca patipriyā || 30 ||
[Analyze grammar]

anasūyovāca |
āgamyatāṃ mayā sārddhaṃ tvayā nātha mahāmune |
saridvarāyā gaṃgāyā draṣṭumicchā bhavedyadi || 31 ||
[Analyze grammar]

sūta uvāca |
ityuktvā tu samādāya patiṃ taṃ sā pativratā |
gatā drutaṃ śivaṃ smṛtvā yatra gaṃgā saridvarā || 32 ||
[Analyze grammar]

darśayāmāsa tāṃ tatra gaṃgāṃ patye pativratā |
garte ca saṃsthitāṃ tatra svayaṃ divyasvarūpiṇīm || 33 ||
[Analyze grammar]

tatra gatvā ṛṣiśreṣṭho gartaṃ ca jalapūritam |
ākaṇṭhaṃ sundaraṃ dṛṣṭvā dhanyeyamiti cābravīt || 34 ||
[Analyze grammar]

kiṃ madīyaṃ tapaścaiva kimanyeṣāṃ punastadā |
ityukto muniśārdūlo bhaktyā tuṣṭāva tāṃ tadā || 35 ||
[Analyze grammar]

tato hi sa munistatra susnātaḥ subhage jale |
ācamya punarevātra stutiṃ cakre punaḥ punaḥ || 36 ||
[Analyze grammar]

anasūyāpi saṃsnātā sundare tajjale tadā |
nityaṃ cakre muniḥ karma sānasūyāpi suvratā || 37 ||
[Analyze grammar]

tatassovāca tāṃ gaṃgā gamyate svasthalaṃ mayā |
ityukte ca punaḥ sādhvī tāmuvāca saridvarām || 38 ||
[Analyze grammar]

anasūyovāca |
yadi prasannā deveśi yadyasti ca kṛpā mayi |
tvayā stheyaṃ niścalatvādasmindevi tapovane || 39 ||
[Analyze grammar]

mahatāṃ ca svabhāvaśca nāṃgīkṛtya parityajet |
ityuktā ca karau baddhvā tāṃ tuṣṭāva punaḥpunaḥ || 40 ||
[Analyze grammar]

ṛṣiścāpi tathovāca tvayā stheyaṃ saridvare |
sānukūlā bhava tvaṃ hi sanāthāndevi naḥ kuru || 41 ||
[Analyze grammar]

tadīyaṃ tadvacaḥ śrutvā ramyaṃ gaṃgā saridvarā |
prasannamānasā gaṃgā'nasūyāṃ vākyamabravīt || 42 ||
[Analyze grammar]

gaṃgovāca |
śaṃkarārcanasaṃbhūtaphalaṃ varṣasya yacchasi |
svāminaśca tadā sthāsye devānāmupakāraṇāta || 43 ||
[Analyze grammar]

tathā dānairna me tuṣṭistīrthasnānaistathā ca vai |
yajñaistathātha vā yogairyathā pātivratena ca || 44 ||
[Analyze grammar]

pativratāṃ yathā dṛṣṭvā manasaḥ prīṇanaṃ bhavet |
tathā nānyairupāyaiśca satyaṃ me vyāhṛtaṃ sati || 45 ||
[Analyze grammar]

pativratāṃ striyaṃ dṛṣṭvā pāpanāśo bhavenmama |
śuddhā jātā viśeṣeṇa gaurītulyā pativratā || 46 ||
[Analyze grammar]

tasmācca yadi lokasya hitāya tatprayacchasi |
tarhyahaṃ sthiratāṃ yāsye yadi kalyāṇamicchasi || 47 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ vacanaṃ śrutvā'nasūyā sā pativratā |
gaṃgāyai pradadau puṇyaṃ sarvaṃ tadvarṣasaṃbhavam || 48 ||
[Analyze grammar]

mahatāṃ ca svabhāvo hi pareṣāṃ hitamāvahet |
suvarṇaṃ candanaṃ cekṣurasastatra nidarśanam || 49 ||
[Analyze grammar]

etaddṛṣṭvānasūyaṃ tatkarma pātivrataṃ mahat |
prasannobhūnmahādevaḥ pārthivādāvirāśu vai || 50 ||
[Analyze grammar]

śaṃbhuruvāca |
dṛṣṭvā te karma sādhvyetat prasanno'smi pativrate |
varaṃ brūhi priye matto yataḥ priyatarāsi me || 51 ||
[Analyze grammar]

atha tau dampatī śaṃbhumabhūtāṃ sundarākṛtim |
pañcavaktrādisaṃyuktaṃ haraṃ prekṣya suvismitau || 52 ||
[Analyze grammar]

natvā stutvā karau baddhvā mahābhaktisamanvitau |
avocetāṃ samabhyarcya śaṃkaraṃ lokaśaṃkaram || 53 ||
[Analyze grammar]

dampatī ūcatuḥ |
yadi prasanno deveśa prasannā jagadambikā |
asmiṃstapovane tiṣṭha lokānāṃ sukhado bhava || 54 ||
[Analyze grammar]

prasannā ca tadā gaṃgā prasannaśca śivastadā |
ubhau tau ca sthitau tatra yatrāsīdṛṣisattamaḥ || 55 ||
[Analyze grammar]

atrīśvaraśca nāmnāsīdīśvaraḥ paraduḥkhahā |
gaṃgā sāpi sthitā tatra tadā gartetha māyayā || 56 ||
[Analyze grammar]

taddinaṃ hi samārabhya tatrākṣayyajalaṃ sadā |
hastamātre hi tadgarte gaṃgā mandākinī hyabhūt || 57 ||
[Analyze grammar]

tatraiva ṛṣayo divyāḥ samājagmussahāṃganāḥ |
tīrthāttīrthācca te sarve te purā nirgatā dvijāḥ || 58 ||
[Analyze grammar]

yavāśca vrīhayaścaiva yajñayāgaparāyaṇāḥ |
yuktā ṛṣivaraistaiśca homaṃ cakruśca te janāḥ || 59 ||
[Analyze grammar]

karmabhistaiśca saṃtuṣṭā vṛṣṭiṃ cakrurghanāstadā |
ānandaḥ paramo loke babhūvātimunīśvarāḥ || 60 ||
[Analyze grammar]

atrīśvarasya māhātmyamityuktaṃ vaḥ sukhāvaham |
bhuktimuktipradaṃ sarvakāmadaṃ bhakti varddhanam || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāmatrīśvaramāhātmyavarṇanaṃ nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: