Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

||nandīśvara uvāca |
atha prītyā śṛṇu mune'vatāraṃ paramaṃ prabhoḥ |
śaṃkarasyātmabhūputra śṛṇvatāṃ sarvakāmadam || 1 ||
[Analyze grammar]

ekadā muniśārdūla girijāśaṃkarāvubhau |
vihartukāmau saṃjātau svecchayā parameśvarau || 2 ||
[Analyze grammar]

bhairavaṃ dvārapālaṃ ca kṛtvābhyantaramāgatau |
nānāsakhigaṇaiḥ prītyā sevitau naraśīlitau || 3 ||
[Analyze grammar]

ciraṃ vihṛtya tatra dvau svatantrau parameśvarau |
babhūvatuḥ prasanno tau nānālīlākarau mune || 4 ||
[Analyze grammar]

athonmattākṛtirdevī svatantrā līlayā śivā |
āgatā dvāri tadrūpā prabhorājñāmavāpa sā || 5 ||
[Analyze grammar]

tāṃ devīṃ bhairavassotha nārīdṛṣṭyā vilokya ca |
niṣiṣedha bahirgantuṃ tadrūpeṇa vimohitaḥ || 6 ||
[Analyze grammar]

nārīdṛṣṭyā sudṛṣṭā sā bhairaveṇa yadā mune |
kuddhā'bhavacchivā devī taṃ śaśāpa tadāṃbikā || 7 ||
[Analyze grammar]

|| śivovāca |
nārīdṛṣṭyā paśyasi tvaṃ yato māṃ puruṣādhama |
ato bhava dharāyāṃ hi mānuṣastvaṃ ca bhairava || 8 ||
[Analyze grammar]

nandīśvara uvāca |
itthaṃ yadā'bhavacchapto bhairavaśśivayā mune |
hāhākāro mahānāsīdduḥkhamāpa sa līlayā || 9 ||
[Analyze grammar]

tataśca śaṃkaraḥ śīghraṃ tamāgatya munīśvara |
aśvāsayadbhairavaṃ hi nānā'nunayakovidaḥ || 10 ||
[Analyze grammar]

tacchāpādbhairavassotha kṣitāvavataranmune |
manuṣyayonyāṃ vaitālasaṃjñakaśśaṃkarecchayā || 11 ||
[Analyze grammar]

tatsnehataḥ śivaḥ sopi kṣitāvavataradvibhuḥ |
śivayā saha sallīlo laukikīṅgatimāśritaḥ || 12 ||
[Analyze grammar]

maheśāhvaḥ śivaścāsīcchāradā girijā mune |
sulīlāṃ cakratuḥ prītyā nānā līlā viśāradau || 13 ||
[Analyze grammar]

iti te kathitaṃ tāta maheśacaritaṃ varam |
dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam || 14 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ |
sa bhuktvehākhilānbhogānante mokṣamavāpnuyāt || 15 ||
[Analyze grammar]

iti śrīśiva mahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ maheśāvatāravarṇanaṃ nāmaikaviṃśodhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: