Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
ataḥ paraṃ śruṇu prītyā hanumaccaritammune |
yathā cakārāśu haro līlāstadrūpato varāḥ || 1 ||
[Analyze grammar]

cakāra suhitaṃ prītyā rāmasya parameśvarāḥ |
tatsarvaṃ caritaṃ vipra śṛṇu sarvasukhāvaham || 2 ||
[Analyze grammar]

ekasminsamaye śambhuradbhutotikaraḥ prabhuḥ |
dadarśa mohinīrūpaṃ viṣṇossa hi vasadguṇaḥ || 3 ||
[Analyze grammar]

cakre svaṃ kṣubhitaṃ śambhuḥ kāmabāṇahato yathā |
svamvīryampātayāmāsa rāmakāryārthamīśvaraḥ || 4 ||
[Analyze grammar]

tadvīryaṃ sthāpayāmāsuḥ patre saptarṣayaśca te |
preritā manasā tena rāmakāryārtha mādarāta || 5 ||
[Analyze grammar]

tairgautamasutāyāṃ tadvīryaṃ śambhormaharṣibhiḥ |
karṇadvārā tathāṃjanyāṃ rāmakāryārthamāhitam || 6 ||
[Analyze grammar]

tataśca samaye tasmāddhanūmā niti nāmabhāk |
śambhurjajñe kapitanurmahābalaparākramaḥ || 7 ||
[Analyze grammar]

hanūmānsa kapīśānaḥ śiśureva mahābalaḥ |
ravibimbaṃ babhakṣāśu jñātvā laghuphalamprage || 8 ||
[Analyze grammar]

devaprārthanayā taṃ so'tyajajjñātvā mahābalam |
śivāvatāraṃ ca prāpa varāndattānsurarṣibhiḥ || 9 ||
[Analyze grammar]

svajananyantikamprāgādatha sotipraharṣitaḥ |
hanūmānsarvamācakhyau tasyai tadvṛttamādarāt || 10 ||
[Analyze grammar]

tadājñayā tato dhīrassarvavidyāmayatnataḥ |
sūryātpapāṭha sa kapirgatvā nityaṃ tadāntikam || 11 ||
[Analyze grammar]

sūryājñayā tadaṃśatya sugrīvasyāntikaṃ yayau |
māturājñāmanuprāpya rudrāṃśaḥ kapisattamaḥ || 12 ||
[Analyze grammar]

jyeṣṭhabhrātrā vālinā hi svastrībhoktrā tiraskṛtaḥ |
ṛṣyamṛkagirau tena nyavasatsa hanūmatā || 13 ||
[Analyze grammar]

tato'bhūtsa sukaṇṭhasya mantrī kapivarassudhīḥ |
sarvathā suhitaṃ cakre sugrīvasya harāṃśajaḥ || 14 ||
[Analyze grammar]

tatrāgatena sabhrātrā hṛtabhāryeṇa duḥkhinā |
kārayāmāsa rāmeṇa tasya sakhyaṃ sukhāvaham || 15 ||
[Analyze grammar]

ghātayāmāsa rāmaśca vālinaṃ kapikuñjaram |
bhrātṛpatnyāśca bhoktāraṃ pāpinamvīramāninam || 16 ||
[Analyze grammar]

tato rāmā''jñayā tāta hanūmānvānareśvaraḥ |
sa sītānveṣaṇañcakre bahubhirvānaraissudhīḥ || 17 ||
[Analyze grammar]

jñātvā laṅkāgatāṃ sītāṃ gatastatra kapīśvaraḥ |
drutamullaṃghya siṃdhuntamanistīryyaṃ paraissa vai || 18 ||
[Analyze grammar]

cakre'dbhutacaritraṃ sa tatra vikramasaṃyutam |
abhijñānandadau prītyā sītāyai svaprabhorvaram || 19 ||
[Analyze grammar]

sītāśokaṃ jahārāśu sa vīraḥ kapināyakaḥ |
śrāvayitvā rāmavṛttaṃ tatprāṇāvanakārakam || 20 ||
[Analyze grammar]

tadabhijñānamādāya nivṛtto rāmasannidhim |
rāvaṇā''rāmamāhatya jaghāna bahurākṣasān || 21 ||
[Analyze grammar]

tadeva rāvaṇasutaṃ hatvā sabahurākṣasam |
sa mahopadravaṃ cakre mahotistatra nirbhayaḥ || 22 ||
[Analyze grammar]

yadā dagdho rāvaṇenāvaguṃṭhya vasanāni ca |
tailābhyaktāni sudṛḍhaṃ mahābalavatā mune || 23 ||
[Analyze grammar]

utplutyotplutya ca tadā mahādevāṃśajaḥ kapiḥ |
dadāha laṃkāṃ nikhilāṃ kṛtvā vyājantameva hi || 24 ||
[Analyze grammar]

dagdhvā laṃkāṃ vaṃcayitvā vibhīṣaṇagṛhaṃ tataḥ |
apatadvāridhau vīrastatassa kapikuñjaraḥ || 25 ||
[Analyze grammar]

svapuccha tatra nirvāpya prāpa tasya parantaṭam |
akhinnassa yayau rāmasannidhiṃ giriśāṃśajaḥ || 26 ||
[Analyze grammar]

avilaṃbena sujavo hanūmān kapisattamaḥ |
rāmopakaṇṭhamāgatya dadau sītāśiromaṇim || 27 ||
[Analyze grammar]

tatastadājñayā vīrassindhau setumabandhayat |
vānarassa samānīya bahūngirivarānbalī || 28 ||
[Analyze grammar]

gatvā tatra tato rāmastartukāmo yathā tataḥ |
śivaliṃgaṃ samānarca pratiṣṭhāpya jayepsayā || 29 ||
[Analyze grammar]

tadvarātsa jayaṃ prāpya varaṃ tīrtvodadhiṃ tataḥ |
laṃkāmāvṛtya kapibhī raṇaṃ cakre sa rākṣasaiḥ || 30 ||
[Analyze grammar]

jaghānāthāsurānvīro rāmasainyaṃ rarakṣa saḥ |
śakti kṣataṃ lakṣmaṇaṃ ca saṃjīvinyā hyajīvayat || 31 ||
[Analyze grammar]

sarvathā sukhinaṃ cakre sarāmaṃ lakṣmaṇaṃ hi saḥ |
sarvasainyaṃ rarakṣāsau mahādevātmajaḥ prabhuḥ || 32 ||
[Analyze grammar]

rāvaṇaṃ parivārāḍhyaṃ nāśayāmāsa viśramaḥ |
sukhīcakāra devānsa mahābalagrahaḥ kapi || 33 ||
[Analyze grammar]

mahīrāvaṇasaṃjñaṃ sa hatvā rāmaṃ salakṣmaṇam |
tatsthānādānayāmāsa svasthānamparipālya ca || 34 ||
[Analyze grammar]

rāmakāryaṃ cakārāśu sarvathā kapipuṃgavaḥ |
asurānnamayāmāsa nānālīlāṃ cakāra ca || 35 ||
[Analyze grammar]

sthāpayāmāsa bhūloke rāmabhaktiṃ kapīśvaraḥ |
svayaṃ bhaktavaro bhūtvā sītārāmasukhapradaḥ || 36 ||
[Analyze grammar]

lakṣmaṇaprāṇadātā ca sarvadevamadāpahaḥ |
rudrāvatāro bhagavānbhaktoddhārakarassa vai || 37 ||
[Analyze grammar]

hanumānsa mahāvīro rāmakāryakarassadā |
rāmadūtābhidho loke daityaghno bhaktavatsalaḥ || 38 ||
[Analyze grammar]

iti te kathitaṃ tāta hanumaccaritamvaram |
dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam || 39 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ |
sa bhuktvehākhilānkāmānante mokṣaṃ labhetparam || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ hanumadavatāracaritravarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: