Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
tatra sthitvā dānavendro mahāntaṃ dānaveśvaram |
dūtaṃ kṛtvā mahāvijñaṃ preṣayāmāsa śaṃkaram || 1 ||
[Analyze grammar]

sa tatra gatvā dūtaśca candrabhālaṃ dadarśa ha |
vaṭamūle samāsīnaṃ sūryakoṭisamaprabham || 2 ||
[Analyze grammar]

kṛtvā yogāsanaṃ dṛṣṭyā mudrāyuktaṃ ca sasmitam |
śuddhasphaṭikasaṃkāśaṃ jvalaṃtaṃ brahmatejasa || 3 ||
[Analyze grammar]

triśūlapaṭṭiśadharaṃ vyāghracarmāṃbarāvṛtam |
bhaktamṛtyuharaṃ śāṃtaṃ gaurīkāntaṃ trilocanam || 4 ||
[Analyze grammar]

tapasāṃ phaladātāraṃ karttāraṃ sarvasaṃpadām |
āśutoṣaṃ prasannāsya bhaktānugrahakārakam || 5 ||
[Analyze grammar]

viśvanāthaṃ viśvabījaṃ viśvarūpaṃ ca viśvajam |
viśvaṃbharaṃ viśvakaraṃ viśvasaṃhārakāraṇam || 6 ||
[Analyze grammar]

kāraṇaṃ kāraṇānāṃ ca narakārṇavatāraṇam |
jñānapradaṃ jñānabījaṃ jñānānandaṃ sanātanam || 7 ||
[Analyze grammar]

avaruhya rathād dūtastaṃ dṛṣṭvā dānaveśvaraḥ |
śaṃkaraṃ sakumāraṃ ca śirasā praṇanāma saḥ || 8 ||
[Analyze grammar]

vāmato bhadrakālī ca skaṃdaṃ tatpurataḥ sthitam |
lokāśiṣaṃ dadau tasmai kālī skaṃdaśca śaṃkaraḥ || 9 ||
[Analyze grammar]

athāsau śaṃkhacūḍasya dūtaḥ paramaśāstravit |
uvāca śaṃkaraṃ natvā karau baddhvā śubhaṃ vacaḥ || 10 ||
[Analyze grammar]

|| dūta uvāca |
śaṃkhacūḍasya dūto'haṃ tvatsakāśamihāgataḥ |
vartate te kimicchādya tattvaṃ brūhi maheśvara || 11 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā ca vacanaṃ śaṃkhacūḍasya śaṃkaraḥ |
prasannātmā mahādevo bhagavāṃstamuvāca ha || 12 ||
[Analyze grammar]

mahādeva uvāca |
śṛṇu dūta mahāprājña vaco mama sukhāvaham |
kathanīyamidaṃ tasmai nirvivādaṃ vicārya ca || 13 ||
[Analyze grammar]

vidhātā jagatāṃ brahmā pitā dharmasya dharmavit |
marīcistasya putraśca kaśyapastatsutaḥ smṛtaḥ || 14 ||
[Analyze grammar]

dakṣaḥ prītyā dadau tasmai nijakanyāstrayodaśa |
tāsvekā ca danussādhvī tatsaubhāgyavivarddhinī || 15 ||
[Analyze grammar]

catvāraste danoḥ putrā dānavāstejasolbaṇāḥ |
teṣveko vipracittistu mahābalaparākramaḥ || 16 ||
[Analyze grammar]

tatputro dhārmiko daṃbho dānavendro mahāmatiḥ |
tasya tvaṃ tanayaḥ śreṣṭho dharmātmā dānaveśvaraḥ || 17 ||
[Analyze grammar]

purā tvaṃ pāṣardo gopo gopeṣveva ca dhārmikaḥ |
adhunā rādhikāśāpājjātastvaṃ dānaveśvaraḥ || 18 ||
[Analyze grammar]

dānavīṃ yonimāyātastattvato na hi dānavaḥ |
nijavṛtaṃ purā jñātvā devavairaṃ tyajādhunā || 19 ||
[Analyze grammar]

drohaṃ na kuru taissārddhaṃ svapadaṃ bhuṃkṣva sādaram |
nādhikaṃ savikāraṃ ca kuru rājyaṃ vicārya ca || 20 ||
[Analyze grammar]

dehi rājyaṃ ca devānāṃ matprītiṃ rakṣa dānava |
nijarājye sukhaṃ tiṣṭha tiṣṭhaṃtu svapade surāḥ || 21 ||
[Analyze grammar]

alaṃ bhūtavirodhena devadroheṇa kiṃ punaḥ |
kulīnāśśuddhakarmāṇaḥ sarve kaśyapavaṃśajāḥ || 22 ||
[Analyze grammar]

yāni kāni ca pāpāni brahmahatyā dikāni ca |
jñātidrohajapāpasya kalāṃ nārhaṃti ṣoḍaśīm || 23 ||
[Analyze grammar]

sanatkumāra uvāca |
ityādibahuvārttāṃ ca śrutismṛtiparāṃ śubhām |
provāca śaṃkarastasmai bodhayan jñānamuttamam || 24 ||
[Analyze grammar]

śikṣitaśśaṃkhacūḍena sa dūtastarkavittama |
uvāca vacanaṃ namro bhavitavyavimohitaḥ || 25 ||
[Analyze grammar]

dūta uvāca |
tvayā yatkathitaṃ deva nānyathā tattathā vacaḥ |
tathyaṃ kiṃcidyathārthaṃ ca śrūyatāṃ me nivedanam || 26 ||
[Analyze grammar]

jñātidrohe mahatpāpaṃ tvayoktamadhunā ca yat |
tatkimīśāsurāṇāṃ ca na surāṇāṃ vada prabho || 27 ||
[Analyze grammar]

sarveṣāmiti cettadvai tadā vacmi vicārya ca |
nirṇayaṃ brūhi tatrādya kuru saṃdehabhaṃjanam || 28 ||
[Analyze grammar]

madhukaiṭabhayordaityavarayoḥ pralayārṇave |
śiraśchedaṃ cakārāsau kasmāccakrī maheśvara || 29 ||
[Analyze grammar]

tripuraissaha saṃyuddhaṃ bhasmatvakaraṇaṃ kutaḥ |
bhavāñcakāra giriśa surapakṣīti viśrutam || 30 ||
[Analyze grammar]

gṛhītvā tasya sarvasvaṃ kutaḥ prasthāpito baliḥ |
sutalādi samuddhartuṃ taddvāre ca gadādharaḥ || 31 ||
[Analyze grammar]

sabhrātṛko hiraṇyākṣaḥ kathaṃ devaiśca hiṃsitaḥ |
śuṃbhādayo'surāścaiva kathaṃ devairnipātitāḥ || 32 ||
[Analyze grammar]

purā samudramathane pīyūṣaṃ bhakṣitaṃ suraiḥ |
kleśabhājo vayaṃ tatra te sarve phalabhoginaḥ || 33 ||
[Analyze grammar]

krīḍābhāṃḍamidaṃ viśvaṃ kālasya paramātmanaḥ |
sa dadāti yadā yasmai tasyai tasyaiśvaryaṃ bhave ttadā || 34 ||
[Analyze grammar]

devadānavayorvairaṃ śaśvanaimittikaṃ sadā |
parājayo jayasteṣāṃ kālādhīnaḥ krameṇa ca || 35 ||
[Analyze grammar]

tavānayorvirodhe ca gamanaṃ niṣphalaṃ bhavet |
samasaṃbaṃdhināṃ tadvai rocate neśvarasya te || 36 ||
[Analyze grammar]

surāsurāṇāṃ sarveṣāmīśvarasya mahātmanaḥ |
iyaṃ te rahitā lajjā sparddhāsmābhissahādhunā || 37 ||
[Analyze grammar]

yatodhikā caiva kīrtirhāniścaiva parājaye |
tavaitadviparītaṃ ca manasā saṃvicārya tām || 38 ||
[Analyze grammar]

sanatkumāra uvāca |
ityetadvacanaṃ śrutvā saṃprahasya trilocanaḥ |
yathocitaṃ ca madhuramuvāca dānaveśvaram || 39 ||
[Analyze grammar]

maheśa uvāca |
vayaṃ bhaktaparādhīnā na svataṃtrāḥ kadāpi hi |
tadicchayā tatkarmāṇo na kasyāpi ca pakṣiṇaḥ || 40 ||
[Analyze grammar]

purā vidhiprārthanayā yuddhamādau harerapi |
madhukaiṭabhayordetyavarayoḥ pralayārṇave || 41 ||
[Analyze grammar]

devaprārthanayā tena hiraṇyakaśipoḥ purā |
prahrādārthaṃ vadho'kāri bhaktānāṃ hitakāriṇā || 42 ||
[Analyze grammar]

tripuraissaha saṃyuddhaṃ bhasmatvakaraṇaṃ tataḥ |
devaprārthanayākāri mayāpi ca purā śrutam || 43 ||
[Analyze grammar]

sarveśvaryāssarvamāturdevaprārthanayā purā |
āsīcchuṃbhādibhiryuddhaṃ vadhasteṣāṃ tayā kṛtaḥ || 44 ||
[Analyze grammar]

adyāpi tridaśāssarve brahmāṇaṃ śaraṇaṃ yayuḥ |
sa sadevo harirmāṃ ca devaśśaraṇamāgataḥ || 45 ||
[Analyze grammar]

haribrahmādikānāṃ ca prārthanāvaśatopyaham |
surāṇāmīśvaro dūta yuddhārthamagamaṃ khalu || 46 ||
[Analyze grammar]

pārṣadapravarastvaṃ hi kṛṣṇasya ca mahātmanaḥ |
ye ye hatāśca daiteyā nahi kepi tvayā samāḥ || 47 ||
[Analyze grammar]

kā lajjā mahatī rājan mama yuddhe tvayā saha |
devakāryārthamīśohaṃ vinayena ca preṣitaḥ || 48 ||
[Analyze grammar]

gaccha tvaṃ śaṃkhacūḍe vai kathanīyaṃ ca me vacaḥ |
sa ca yuktaṃ karotvatra surakāryaṃ karomyaham || 49 ||
[Analyze grammar]

ityuktvā śaṃkarastatra virarāma maheśvaraḥ |
uttasthau śaṃkhacūḍasya dūto'gacchattadaṃtikam || 50 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe śivadūtasaṃvādo nāma paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 35

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: