Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
vidhitāta mahābuddhe mune jīva ciraṃ samāḥ |
kathitaṃ sumahaccitraṃ caritaṃ candramaulinaḥ || 1 ||
[Analyze grammar]

śivadūte gate tatra śaṅkhacūḍaśca dānavaḥ |
kiṃ cakāra pratāpī sa tattvaṃ vada suvistaram || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
atha dūte gate tatra śaṃkhacūḍaḥ pratāpavān |
uvāca tulasīṃ vārtāṃ gatvābhyaṃtarameva tām || 3 ||
[Analyze grammar]

śaṅkhacūḍa uvāca |
śambhudūtamukhāddevi yuddhāyāhaṃ samudyataḥ |
tena gacchāmyahaṃ yoddhuṃ śāsanaṃ kuru me dhruvam || 4 ||
[Analyze grammar]

ityevamuktvā sa jñānī nānābodhanataḥ priyām |
krīḍāṃ cakāra harṣeṇa tamanādṛtya śaṃkaram || 5 ||
[Analyze grammar]

tau dampatī cikrīḍāte nimagnau sukhasāgare |
nānākāmakalābhiśca niśi cāṭuśutairapi || 6 ||
[Analyze grammar]

brāhme muhūrta utthāya prātaḥkṛtyaṃ vidhāya ca |
nityakāryaṃ ca kṛtvādau dadau dānamanaṃtakam || 7 ||
[Analyze grammar]

putraṃ kṛtvā ca rājendraṃ sarveṣu dāna veṣu ca |
putre samarpya bhāryāṃ ca sa rājyaṃ sarvasaṃpadam || 8 ||
[Analyze grammar]

priyāmāśvāsayāmāsa sa rājā rudatīṃ punaḥ |
niṣedhatīṃ ca gamanaṃ nānā vārtāṃ prakathya ca || 9 ||
[Analyze grammar]

nijasenāpatiṃ vīraṃ samāhūya samādṛtaḥ |
ādideśa sa sanaddhassaṃgrāmaṃ kartu'mudyataḥ || 10 ||
[Analyze grammar]

śaṃkhacūḍa uvāca |
adya senāpate vīrāssarve samaraśālinaḥ |
saṃnaddhākhilakarmāṇo nirgacchaṃtu raṇāya ca || 11 ||
[Analyze grammar]

daityāśca dānavāḥ śūrā ṣaḍaśītirudā yudhāḥ |
kaṃkānāṃ balināṃ śīghraṃ senā niryāṃtu nirbhayāḥ || 12 ||
[Analyze grammar]

pañcāśadasurāṇāṃ hi nirgacchaṃtu kulāni vai |
koṭivīryāṇi yuddhārthaṃ śambhunā devapakṣiṇā || 13 ||
[Analyze grammar]

saṃnaddhāni ca dhaumrāṇāṃ kulāni ca śataṃ drutam |
nirgacchaṃtu raṇārthaṃ hi śambhunā mama śāsanāt || 14 ||
[Analyze grammar]

kālakeyāśca mauryāśca daurhṛdāḥ kālakāstathā |
sajjā niryāntu yuddhāya rudreṇa mama śāsanāt || 15 ||
[Analyze grammar]

sanatkumāra uvāca |
ityājñāpyāsurapatirdānavendro mahābalaḥ |
nirjagāma mahāsainyaḥ sahasraibahubhirvṛtaḥ || 16 ||
[Analyze grammar]

tasya senāpatiścaiva yuddhaśāstraviśāradaḥ |
mahāratho mahāvīro rathināṃ pravaro raṇe || 17 ||
[Analyze grammar]

trilakṣākṣauhiṇīyukto māṃḍalyaṃ ca cakāra ha |
bahirbabhūva śibirādraṇe vīrabhayaṅkaraḥ || 18 ||
[Analyze grammar]

ratnendraṃ sāranirmāṇaṃ vimānamabhiruhya saḥ |
guruvargaṃ puraskṛtya raṇārthaṃ prayayau kila|| |
puṣpabhadrānadītīre yatrākṣayavaṭaḥ śubhaḥ |
siddhāśrame ca siddhānāṃ siddhikṣetraṃ susiddhidam || 20 ||
[Analyze grammar]

kapilasya tataḥ sthānaṃ puṇyakṣetre ca bhārate |
paścimodadhipūrve ca malayasya hi paścime || 21 ||
[Analyze grammar]

śrīśailottarabhāge ca gaṃdhamādanadakṣiṇe |
paṃcayojanavistīrṇaṃ dairghye śataguṇastathā || 22 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśā bhārate ca supuṇyadā |
puṣpabhadrā nadī ramyā jalapūrṇā sarasvatī || 23 ||
[Analyze grammar]

lavaṇodadhipriyā bhāryā śaśvatsaubhāgyasaṃ yutā |
sarasvatīsaṃśritā ca nirgatā sā himālayāt || 24 ||
[Analyze grammar]

gomaṃtaṃ vāmataḥ kṛtvā praviṣṭā paścimodadhau |
tatra gatvā śaṃkhacūḍaḥ śiva senāṃ dadarśa ha || 25 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍayātrāvarṇanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 34

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: