Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
bho brahmanbhagavanpūrvaṃ śrutaṃ me brahmaputraka |
jalaṃdharaṃ mahādaityamavadhīcchaṃkaraḥ prabhuḥ || 1 ||
[Analyze grammar]

tattvaṃ vada mahāprājña caritaṃ śaśimaulinaḥ |
vistārapūrvakaṃ śṛṇvankastṛpyettadyaśo'malam || 2 ||
[Analyze grammar]

|| sūta uvāca |
ityevaṃ vyāsasaṃpṛṣṭo brahmaputro mahāmuniḥ |
uvācārthavadavyagraṃ vākyaṃ vākyaviśāradaḥ || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
ekadā jīvaśakrau ca bhaktyā paramayā mune |
darśanaṃ kartumīśasya kailāsaṃ jagmaturbhṛśam || 4 ||
[Analyze grammar]

atha gurvindrayorjñātvāgamanaṃ śaṃkaraḥ prabhuḥ |
parīkṣituṃ tayorjñānaṃ svadarśanaratātmanoḥ || 5 ||
[Analyze grammar]

digambaro'tha tanmārgamāruddhya sadgatissatām |
jaṭābaddhena śiraśātiṣṭhatsaṃśobhitānanaḥ || 6 ||
[Analyze grammar]

atha tau guruśakrau ca kurvaṃtau gamanaṃ mudā |
ālokya puruṣaṃ bhīmaṃ mārgamadhye'dbhutākṛtim || 7 ||
[Analyze grammar]

mahātejasvinaṃ śāṃtaṃ jaṭāsaṃbaddhamastakam |
mahābāhuṃ mahoraskaṃ gauraṃ nayanabhīṣaṇam || 6 ||
[Analyze grammar]

atho puraṃdaro'pṛcchatsvādhikāreṇa durmadaḥ |
puruṣaṃ taṃ svamārgāṃtasthitamajñāya śaṃkaram || 9 ||
[Analyze grammar]

purandara uvāca |
kastvaṃ bhoḥ kuta āyātaḥ kiṃ nāma vada tattvataḥ |
svasthānesaṃsthitaśśaṃbhu kiṃ vānyatra gataḥ prabhuḥ || 10 ||
[Analyze grammar]

sanatkumāra uvāca |
śakreṇetthaṃ sa pṛṣṭastu kiṃcinnovāca tāpasaḥ |
śakraḥ punarapṛcchadvai novāca sa digaṃbaraḥ || 11 ||
[Analyze grammar]

punaḥ puraṃdaro'pṛcchllokānāmadhipeśvaraḥ |
tūṣṇīmāsa mahāyogī līlārūpadharaḥ prabhuḥ || 12 ||
[Analyze grammar]

itthaṃ punaḥ punaḥ pṛṣṭaśśakreṇa sa digambaraḥ |
novāca kiṃcidbhagavāñchakrajñānaparīkṣayā || 13 ||
[Analyze grammar]

atha cukrodha deveśastrailokyaiśvaryagarvitaḥ |
uvāca vacanaṃ caiva taṃ nirbhartsya jaṭādharam || 14 ||
[Analyze grammar]

|| indra uvāca |
re mayā pṛcchyamāno'pi nottaraṃ dattavānasi |
atastvāṃ hanmi vajreṇa kaste trātāsti durmate || 15 ||
[Analyze grammar]

sanatkumāra uvāca |
ityudīrya tato vajrī saṃnirīkṣya krudhā hi tam |
haṃtuṃ digaṃbaraṃ vajramudyataṃ sa cakāra ha || 16 ||
[Analyze grammar]

puraṃdaraṃ vajrahastaṃ dṛṣṭvā devassadāśivaḥ |
cakāra staṃbhanaṃ tasya vajrapātasya śaṃkaraḥ || 17 ||
[Analyze grammar]

tato rudraḥ krudhāviṣṭaḥ karālākṣo bhayaṃkaraḥ |
drutameva prajajvāla tejasā pradahanniva || 18 ||
[Analyze grammar]

bāhupratiṣṭaṃbhabhuvāmanyunāṃtaśśacīpatiḥ |
samadahyata bhogīva maṃtraruddhaparākramaḥ || 19 ||
[Analyze grammar]

dṛṣṭvā bṛhaspatistūrṇaṃ prajvalaṃtaṃ svatejasā |
puruṣaṃ taṃ dhiyā jñātvā praṇanāma haraṃ prabhum || 20 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā tato gururudāradhīḥ |
natvā ca daṃḍavadbhūmau prabhuṃ stotuṃ pracakrame || 21 ||
[Analyze grammar]

gururuvāca |
namo devādhidevāya mahādevāya cātmane |
maheśvarāya prabhave tryambakāya kapardine || 22 ||
[Analyze grammar]

dīnanāthāya vibhave namoṃ'dhakaniṣūdine |
tripuraghnāya śarvāya brahmaṇe parameṣṭhine || 23 ||
[Analyze grammar]

virūpākṣāya rudrāya bahurūpāya śaṃbhave |
virūpāyātirūpāya rūpātītāya te namaḥ || 24 ||
[Analyze grammar]

yajñavidhvaṃsakartre ca yajñānāṃ phaladāyine |
namaste makharūpāya parakarmapravartine || 25 ||
[Analyze grammar]

kālāṃtakāya kālāya kālabhogidharāya ca |
namaste parameśāya sarvatra vyāpine namaḥ || 26 ||
[Analyze grammar]

namo brahmaśirohaṃtre brahmacaṃdra stutāya ca |
brahmaṇyāya namaste'stu namaste paramātmane || 27 ||
[Analyze grammar]

tvamagniranilo vyoma tvamevāpo vasuṃdharā |
tvaṃ sūryaścandramā bhāni jyotiścakraṃ tvameva hi || 28 ||
[Analyze grammar]

tvameva viṣṇustvaṃ brahmā tatstutastvaṃ pareśvaraḥ |
munayaḥ sanakādyāstvaṃ nāradastvaṃ tapodhanaḥ || 29 ||
[Analyze grammar]

tvameva sarva lokeśastvameva jagadātmakaḥ |
sarvānvayassarvabhinnastvameva prakṛteḥ paraḥ || 30 ||
[Analyze grammar]

tvaṃ vai sṛjasi lokāṃśca rajasā vidhināmabhāk |
sattvena harirūpastvaṃ sakalaṃ yāsi vai jagat || 31 ||
[Analyze grammar]

tvamevāsi mahādeva tamasā hararūpadhṛk |
līlayā bhuvanaṃ sarvaṃ nikhilaṃ pāṃcabhautikam || 32 ||
[Analyze grammar]

tvaddhyānabalatassūryastapate viśvabhāvana |
amṛtaṃ cyavate loke śaśī vāti samariṇaḥ || 33 ||
[Analyze grammar]

tvaddhyānabalato meghāścāṃbu varṣaṃti śaṃkara |
tvaddhyānabalataśśakrastrilokīṃ pāti putravat || 34 ||
[Analyze grammar]

tvaddhyānabalato meghāḥ sarve devā munīśvarāḥ |
svādhikāraṃ ca kurvaṃti cakitā bhavato bhayāt || 35 ||
[Analyze grammar]

tvatpādakamalasyaiva sevanādbhuvi mānavāḥ |
nādriyante surānruda lokaiśvaryaṃ ca bhuṃjate || 36 ||
[Analyze grammar]

tvatpādakamalasyaiva sevanādagamanparām |
gatiṃ yogadhanā nāmapyagamyāṃ sarvadurlabhām || 37 ||
[Analyze grammar]

|| sanatkumāra uvāca |
bṛhaspatiriti stutvā śaṃkaraṃ lokaśaṃkaram |
pādayo pātayāmāsa tasyeśasya puraṃdaram || 38 ||
[Analyze grammar]

pātayitvā ca deveśamiṃdraṃ nata śirodharam |
bṛhaspatiruvācedaṃ praśrayāvanataśśivam || 39 ||
[Analyze grammar]

|| bṛhaspatiruvāca |
dīnanātha mahādeva praṇataṃ tava pādayoḥ |
samuddhara ca śāṃtaṃ svaṃ krodhaṃ nayanajaṃ kuru || 40 ||
[Analyze grammar]

tuṣṭo bhava mahādeva pāhīdra śaraṇāgatam |
agnireva śamaṃ yātu bhālanetrasamudbhavaḥ || 41 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityākarṇya gurorvākyaṃ devadevo maheśvaraḥ |
uvāca karuṇāsindhurmeghanirhrādayā girā || 42 ||
[Analyze grammar]

maheśvara uvāca |
krodhaṃ ca nissṛte netrāddhārayāmi bṛhaspateḥ |
kathaṃ hi kañcukīṃ sarpassaṃdhatte nojjhitāṃ punaḥ || 43 ||
[Analyze grammar]

sanatkumāra uvācu |
iti śrutvā vacastasya śaṃkarasya bṛhaspatiḥ |
uvāca kliṣṭarūpaśca bhayavyākulamānasaḥ || 44 ||
[Analyze grammar]

bṛhaspatiruvāca |
he deva bhagavanbhaktā anukaṃpyāḥ sadaiva hi |
bhaktavatsalanāmeti tvaṃ satyaṃ kuru śaṃkara || 45 ||
[Analyze grammar]

kṣeptumanyatra deveśa svatejo'tyugramarhasi |
uddhartassarvabhaktānāṃ samuddhara puraṃdaram || 46 ||
[Analyze grammar]

sanatkumāra uvāca |
ityukto guruṇā rudro bhaktavatsalanāmabhāk |
pratyuvāca prasannātmā surejyaṃ praṇatārttihā || 47 ||
[Analyze grammar]

śiva uvāca |
prītaḥ stutyānayā tāta dadāmi varamuttamam |
indrasya jīvadānena jīveti tvaṃ prathāṃ vraja || 48 ||
[Analyze grammar]

samudbhūto'nalo yo'yaṃ bhālanetrātsureśahā |
enaṃ tyakṣyāmyahaṃ dūraṃ yathendraṃ naiva pīḍayet || 49 ||
[Analyze grammar]

|| sanatkumāra uvāc |
ityuktvā taṃ kare dhṛtvā svatejo'nalamadbhutam |
bhālanetrātsamudbhūtaṃ prākṣipallavaṇāṃbhasi || 50 ||
[Analyze grammar]

tataścāṃtardadhe rudro mahālīlākaraḥ prabhuḥ |
guruśakrau bhayānmuktau jagmatuḥ sukhamuttamam || 51 ||
[Analyze grammar]

yadarthaṃ gamanodyuktau darśanaṃ prāpya tasya vai |
kṛtārthau guruśakrau hi svasthānaṃ jagmaturmudā || 52 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṇḍe jalaṃdharavadhopākhyāne śakrajīvanaṃ nāma trayodaśo' dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: