Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vyāsa uvāca |
sanatkumāra sarvajña brahmaputra namostu te |
śruteyamadbhutā me'dya kathā śaṃbhormahātmanaḥ || 1 ||
[Analyze grammar]

kṣipte svatejasi brahmanbhālanetrasamudbhave |
lavaṇāṃbhasi kiṃ tātābhavattatra vadāśu tat || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu tāta mahāprājña śivalīlāṃ mahādbhutām |
yacchrutvā śraddhayā bhakto yogināṃ gatimāpnuyāt || 3 ||
[Analyze grammar]

atho śivasya tattejo bhālanetrasamudbhavam |
kṣiptaṃ ca lavaṇāmbhodhau sadyo bālatvamāpa ha || 4 ||
[Analyze grammar]

tatra vai siṃdhugaṃgāyāḥ sāgarasya ca saṃgame |
rurodoccaissa vai bāla sarvaloka bhayaṃkaraḥ || 5 ||
[Analyze grammar]

rudatastasya śabdena prākaṃpaddharaṇī muhuḥ |
svargaśca satyalokaśca tatsvanādbadhirīkṛtaḥ || 6 ||
[Analyze grammar]

bālasya rodanenaiva sarve lokāśca tatrasuḥ |
sarvato lokapālāśca vihvalīkṛtamānasāḥ || 7 ||
[Analyze grammar]

kiṃ bahūktena viprendra cacāla sacarācaram |
bhuvanaṃ nikhilaṃ tāta rodanāttacchiśorvibho || 8 ||
[Analyze grammar]

atha te vyākulāssarve devāssamunayo drutam |
pitāmahaṃ lokaguruṃ brahmāṇaṃ śaraṇaṃ yayuḥ || 9 ||
[Analyze grammar]

tatra gatvā ca te devā sunayaśca savāsavāḥ |
praṇamya ca susaṃstutya procustaṃ parameṣṭhinam || 10 ||
[Analyze grammar]

devā ūcuḥ |
lokādhīśa surādhīśa bhayannassamupasthitam |
tannāśaya mahāyogiñjātoyaṃ hyadbhuto ravaḥ || 11 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityākarṇya vacasteṣāṃ brahmā lokapitāmahaḥ |
gaṃtumaicchattatastatra kimetaditi vismitaḥ || 12 ||
[Analyze grammar]

tato brahmā suraistātāvataratsatyalokataḥ |
rasāṃ tajjñātumicchansa samudramagamattadā || 13 ||
[Analyze grammar]

yāvattatrāgato brahmā sarvalokapitāmahaḥ |
tāvatsamudrasyotsaṃge taṃ bālaṃ sa dadarśa ha || 14 ||
[Analyze grammar]

āgataṃ vidhimālokya devarūpyatha sāgaraḥ |
praṇamya śirasā bālaṃ tasyotsaṃge nyaveśayat || 15 ||
[Analyze grammar]

tato brahmābravīdvākyaṃ sāgaraṃ vismayānvitaḥ |
jalarāśe drutaṃ brūhi kasyāyaṃ śiśuradbhutaḥ || 16 ||
[Analyze grammar]

|| sanatkumāra uvāca |
brahmaṇo vākyamākarṇya muditassāgarastadā |
pratyuvāca prajeśaṃ sa natvā stutvā kṛtāṃjaliḥ || 17 ||
[Analyze grammar]

samudra uvāca |
bho bho brahmanmayā prāpto bālako'yamajānatā |
prabhavaṃ siṃdhugaṃgāyāmakasmātsarvalokapa || 18 ||
[Analyze grammar]

jātakarmādisaṃskārānkuruṣvāsya jagadguro |
jātakoktaphalaṃ sarvaṃ vidhātarvaktumarhasi || 19 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ vadati pāthodhau sa bālassāgarātmajaḥ |
brahmāṇamagrahītkaṇṭhe vidhunvaṃtaṃ muhurmuhuḥ || 20 ||
[Analyze grammar]

vidhūnanaṃ ca tasyaivaṃ sarvalokakṛto vidheḥ |
pīḍitasya ca kāleya netrābhyāmagamajjalam || 21 ||
[Analyze grammar]

karābhyāmabdhijātasya tatsutasya mahaujasaḥ |
kathaṃcinmuktakaṇṭhastu brahmā provāca sādaram || 22 ||
[Analyze grammar]

|| brahmovāca |
śṛṇu sāgara vakṣyāmi tavāsya tanayasya hi |
jātakoktaphalaṃ sarvaṃ samādhānarataḥ khalu || 23 ||
[Analyze grammar]

netrābhyāṃ vidhṛtaṃ yasmādanenaiva jalaṃ mama |
tasmājjalaṃdharetīha khyāto nāmnā bhavatvasau || 24 ||
[Analyze grammar]

adhunaivaiṣa taruṇassarvaśāstrārthapāragaḥ |
mahāparākramo dhīro yoddhā ca raṇadurmadaḥ || 25 ||
[Analyze grammar]

bhaviṣyati ca gaṃbhīrastvaṃ yathā samare guhaḥ |
sarvajetā ca saṃgrāme sarvasaṃpadvirājitaḥ || 26 ||
[Analyze grammar]

daityānāmadhipo bālaḥ sarveṣāṃ ca bhaviṣyati |
viṣṇorapi bhavejjetā na kuta ścitparābhavaḥ || 27 ||
[Analyze grammar]

avadhyassarvabhūtānāṃ vinā rudraṃ bhaviṣyati |
yata eṣa samudbhūtastatredānīṃ gamiṣyati || 28 ||
[Analyze grammar]

pativratāsya bhavitā patnī saubhāgyavarddhinī |
sarvāṅgasundarī ramyā priyavākchīlasāgarā || 29 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā śukramāhūya rājye taṃ cābhyaṣecayat |
āmaṃtrya saritānnāthaṃ brahmāṃtarddhānamanvagāt || 30 ||
[Analyze grammar]

atha taddarśanotphullanayanassāgarastadā |
tamātmajaṃ samādāya svagehamagamanmudā || 31 ||
[Analyze grammar]

apoṣayanmahopāyaissvabālaṃ muditātmakaḥ |
sarvāṃgasundaraṃ ramyaṃ mahādbhutasutejasam || 32 ||
[Analyze grammar]

athāmbudhissamāhūya kālanemiṃ mahāsuram |
vṛndābhidhāṃ sutāṃ tasya tadbhāryārthamayācata || 33 ||
[Analyze grammar]

kālanemyasuro vīro'surāṇāṃ pravarassudhīḥ |
sādhu yenembudheryāñcāṃ svakarmanipuṇo mune || 34 ||
[Analyze grammar]

jalaṃdharāya vīrāya sāgaraprabhavāya ca |
dadau brahmavidhānena svasutāṃ prāṇavallabhām || 35 ||
[Analyze grammar]

tadotsavo mahānāsīdvivāhe ca tayostadā |
sukhaṃ prāpurnadā nadyo'surāścaivākhilā mune || 36 ||
[Analyze grammar]

samudro'ti sukhaṃ prāpa sutaṃ dṛṣṭvā hi sastriyam |
dānaṃ dadau dvijātibhyo'pyanyebhyaśca yathāvidhi || 37 ||
[Analyze grammar]

ye devairnirjitāḥ pūrvaṃ daityāḥ pātāla saṃsthitāḥ |
te hi bhūmaṃḍalaṃ yātā nirbhayāstamupāśritāḥ || 38 ||
[Analyze grammar]

te kālanemipramukhāstato'surāstasmai sutāṃ siṃdhusutāya dattvā |
babhūvuratyantamudānvitā hi tamāśritā deva vinirjayāya || 39 ||
[Analyze grammar]

sa cāpi vīrombudhibālako'sau jalaṃdharākhyo'suravīravīraḥ |
saṃprāpya bhāryāmatisundarī vaśī cakāra rājyaṃ hi kaviprabhāvāt || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe jalaṃ dharavadhopākhyāne jalaṃdharotpattivivāhavarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: