Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
etasminnaṃtare śaṃbhuṃ prasannaṃ vīkṣya dānavaḥ |
tatrājagāma suprīto mayo'dagdhaḥ kṛpābalāt || 1 ||
[Analyze grammar]

praṇanāma haraṃ prītyā surānanyānapi dhruvam |
kṛtāṃjalirnataskaṃdhaḥ praṇanāma puna śśivam || 2 ||
[Analyze grammar]

athotthāya śivaṃ dṛṣṭvā premṇā gadgadasusvaraḥ |
tuṣṭāva bhaktipūrṇātmā sa dānavavaro mayaḥ || 3 ||
[Analyze grammar]

maya uvāca || devadeva mahādeva bhaktavatsala śaṃkaraḥ |
kalpavṛkṣasvarūposi sarvapakṣavivarjitaḥ || 4 ||
[Analyze grammar]

jyotīrūpo namastestu viśvarūpa namo'stu te |
namaḥ pūtātmane tubhyaṃ pāvanāya namonamaḥ || 5 ||
[Analyze grammar]

citrarūpāya nityāya rūpātītāya te namaḥ |
divyarūpāya divyāya sudivyākṛtaye namaḥ || 6 ||
[Analyze grammar]

namaḥ praṇatasarvārtināśakāya śivātmane |
kartre bhartre ca saṃhartre trilokānāṃ namonamaḥ || 7 ||
[Analyze grammar]

bhaktigamyāya bhaktānāṃ namastubhyaṃ kṛpā lave |
tapassatphaladātre te śivākāṃta śiveśvara || 8 ||
[Analyze grammar]

na jānāmi stutiṃ kartuṃ stutipriya pareśvara |
prasanno bhava sarveśa pāhi māṃ śaraṇāga tam || 9 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityākarṇya mayoktā hi saṃstutiṃ parameśvaraḥ |
prasanno'bhūddvijaśreṣṭha mayaṃ provāca cādarāt || 10 ||
[Analyze grammar]

|| śiva uvāca |
varaṃ brūhi prasanno'haṃ maya dānavasattama |
mano'bhilaṣitaṃ yatte taddāsyāmi na saṃśayaḥ || 11 ||
[Analyze grammar]

|| sanatkumāra uvāca |
śrutvā śivaṃ vacaśśaṃbhossa mayo dānavarṣabhaḥ |
pratyuvāca prabhuṃ natvā nataskaṃdhaḥ kṛtāṃjaliḥ || 12 ||
[Analyze grammar]

maya uvāca |
devadeva mahādeva prasanno yadi me bhavān |
varayogyo'smyahaṃ ceddhi svabhaktiṃ dehi śāśvatīm || 13 ||
[Analyze grammar]

svabhakteṣu sadā sakhyaṃ dīneṣu ca dayāṃ sadā |
upekṣāmanyajīveṣu khaleṣu parameśvara || 14 ||
[Analyze grammar]

kadāpi nāsuro bhāvo bhavenmama maheśvara |
nirbhayaḥ syāṃ sadā nātha magnastvadbhajane śubhe || 15 ||
[Analyze grammar]

|| sanatkumāra uvāca |
iti saṃprārthyamānastu śaṃkaraḥ parameśvaraḥ |
pratyuvāca maye nātha prasanno bhaktavatsalaḥ || 16 ||
[Analyze grammar]

maheśvara uvāca |
dānavarṣabha dhanyastvaṃ madbhakto nirvikāravān |
pradattāste varāssarve'bhīpsitā ye tavādhunā || 17 ||
[Analyze grammar]

gaccha tvaṃ vitalaṃ lokaṃ ramaṇīyaṃ divo'pi hi |
sametaḥ parivāreṇa nijena mama śāsanāt || 18 ||
[Analyze grammar]

nirbhayastatra saṃtiṣṭha saṃhṛṣṭo bhaktimānsadā |
kadāpi nāsuro bhāvo bhaviṣyati madājñayā || 19 ||
[Analyze grammar]

sanatkumāra uvāca |
ityājñāṃ śirasādhāya śaṃkarasya mahātmanaḥ |
taṃ praṇamya surāṃścāpi vitalaṃ prajagāma saḥ || 20 ||
[Analyze grammar]

etasminnaṃtare te vai muṇḍinaśca samāgatāḥ |
praṇamyocuśca tānsarvānviṣṇubrahmādikān surān || 21 ||
[Analyze grammar]

kutra yāma vayaṃ devāḥ karma kiṃ karavāmahe |
ājñāpayata naśśīghraṃ bhava dādeśakārakān || 22 ||
[Analyze grammar]

kṛtaṃ duṣkarma cāsmābhirhe hare he vidhe surāḥ |
daityānāṃ śivabhaktānāṃ śivabhaktirvināśitā || 23 ||
[Analyze grammar]

koṭikalpāni narake no vāsastu bhaviṣyati |
noddhāro bhavitā nūnaṃ śivabhaktavirodhinām || 24 ||
[Analyze grammar]

parantu bhavadicchāta idaṃ duṣkarma naḥ kṛtam |
tacchāṃtiṃ kṛpayā brūta vayaṃ vaśśaraṇāgatāḥ || 25 ||
[Analyze grammar]

sanatkumāra uvāca |
teṣāṃ tadvacanaṃ śrutvā viṣṇubrahmādayassurāḥ |
abru vanmuṃḍinastāṃste sthitānagre kṛtāṃjalīn || 26 ||
[Analyze grammar]

viṣṇvādaya ūcuḥ |
na bhetavyaṃ bhavadbhistu muṃḍino vai kadācana |
śivājñayedaṃ sakalaṃ jātaṃ caritamuttamam || 27 ||
[Analyze grammar]

yuṣmākaṃ bhavitā naiva kugatirduḥkhadāyinī |
śivavāsā yato yūyaṃ devarṣihitakārakāḥ || 28 ||
[Analyze grammar]

surarṣihitakṛcchaṃbhussurarṣihitakṛtpriyaḥ |
surarṣihitakṛnnṝṇāṃ kadāpi kugatirnahi || 29 ||
[Analyze grammar]

adyato matametaṃ hi praviṣṭānāṃ nṛṇāṃ kalau |
kugatirbhavitā brūmaḥ satyaṃ naivātra saṃśayaḥ || 30 ||
[Analyze grammar]

bhavadbhirmuṃḍino dhīrā guptabhāvānmamājñayā |
tāvanmarusthalī sevyā kaliryāvātsamāvrajet || 31 ||
[Analyze grammar]

āgate ca kalau yūyaṃ svamataṃ sthāpayiṣyatha |
kalau tu mohitā mūḍhāssaṃgrahīṣyaṃti vo matam || 32 ||
[Analyze grammar]

ityājñaptāḥ sureśaiśca muṃḍinaste munīśvara |
namaskṛtya gatāstatra yathoddiṣṭaṃ svamāśramam || 33 ||
[Analyze grammar]

tatassa bhagavānrudro dagdhvā tripuravāsinaḥ |
kṛtakṛtyo mahāyogī brahmādyairabhipūjitaḥ || 34 ||
[Analyze grammar]

svagaṇairnikhilairdevyā śivayā sahitaḥ prabhuḥ |
kṛtvāmaramahatkāryaṃ sasutoṃtaradhādatha || 35 ||
[Analyze grammar]

tataścāṃtarhite deve parivārānvite śive |
dhanuśśarasthādyaśca prākāroṃtarddhimāgamat || 36 ||
[Analyze grammar]

tato brahmā harirdevā munigaṃdharvakinnarāḥ |
nāgāssarpāścāpsarasassaṃhṛṣṭāścātha mānuṣāḥ || 37 ||
[Analyze grammar]

svaṃsvaṃ sthānaṃ mudā jagmuśśaṃsaṃtaḥ śāṃkaraṃ yaśaḥ |
svaṃsvaṃ sthānamanuprāpya nivṛtiṃ paramāṃ yayuḥ || 38 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ caritaṃ śaśimaulinaḥ |
tripurakṣayasaṃsūci paralīlānvitaṃ mahat || 39 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ dhanadhānyapravarddhakam |
svargadaṃ mokṣadaṃ cāpi kiṃ bhūyaḥ śrotumicchasi || 40 ||
[Analyze grammar]

idaṃ hi paramākhyānaṃ yaḥ paṭhecchraṇuyātsadā |
iha bhuktvākhilānkāmānaṃte muktimavāpnuyāt || 41 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe sanatkumārapārāśaryyasaṃvāde tripuravadhānaṃtaradevastutimayastutimuṃḍiniveśanadevasvasthānagamanavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: