Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
brahmaputra mahāprājña dhanyastvaṃ śaivasattama |
kimakārṣustato devā dagdhe ca tripure'khilāḥ || 1 ||
[Analyze grammar]

mayaḥ kutra gato dagdho patayaḥ kutra te gatāḥ |
tatsarvaṃ me samācakṣva yadi śaṃbhukathāśrayam || 2 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vyāsavākyaṃ bhagavānbhavakṛtsutaḥ |
sanatkumāraḥ provāca śivapādayugaṃ smaran || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa mahābuddhe pārāśaryaṃ maheśituḥ |
caritaṃ sarvapāpaghnaṃ lokalīlānusārariṇaḥ || 4 ||
[Analyze grammar]

maheśvareṇa sarvasmiṃstripure daityasaṃkule |
dagdhe viśeṣatastatra vismitāste'bhavansurāḥ || 5 ||
[Analyze grammar]

na kiṃcidabruvandevāḥ sendropeṃdrādayastadā |
mahātejasvinaṃ rudraṃ sarve vīkṣya sasaṃbhramāḥ || 6 ||
[Analyze grammar]

mahābhayaṃkaraṃ raudraṃ prajvalaṃtaṃ diśo daśa |
koṭisūryapratīkāśaṃ pralayānalasannibham || 7 ||
[Analyze grammar]

bhayāddevaṃ nirīkṣyaiva devīṃ ca himavatsutām |
bibhyire nikhilā devapramukhā stasthurānatāḥ || 8 ||
[Analyze grammar]

dṛṣṭvānīkaṃ tadā bhītaṃ devānāmṛṣipuṃgavāḥ |
na kiṃcidūcussaṃtasthuḥ praṇemuste samaṃtataḥ || 9 ||
[Analyze grammar]

atha brahmāpi saṃbhīto dṛṣṭvā rūpaṃ ca śāṃkaram |
tuṣṭāva tuṣṭahṛdayo devaissaha samāhitaḥ || 10 ||
[Analyze grammar]

viṣṇunā ca sabhītena devadevaṃ bhavaṃ haram |
tripurāriṃ sagirijaṃ bhaktādhīnaṃ maheśvaram || 11 ||
[Analyze grammar]

|| brahmovāca |
devadeva mahādeva bhaktānugrahakāraka |
prasīda parameśāna sarva devahitaprada || 12 ||
[Analyze grammar]

prasīda jagatāṃ nātha prasīdānaṃdadāyaka |
prasīda śaṃkara svāmin prasīda parameśvara || 13 ||
[Analyze grammar]

oṃkārāya namastubhyamākāraparatāraka |
prasīda sarvadeveśa tripuraghna maheśvara || 14 ||
[Analyze grammar]

nānāvācyāya devāya varaṇapriya śaṃkara |
aguṇāya namastubhyaṃ prakṛteḥ puruṣātpara || 15 ||
[Analyze grammar]

nirvikārāya nityāya nityatṛptāya bhāsvate |
niraṃjanāya divyāya trigu ṇāya namo'stu te || 16 ||
[Analyze grammar]

saguṇāya namastubhyaṃ svargeśāya namostu te |
sadāśivāya śāṃtāya maheśāya pinākine || 17 ||
[Analyze grammar]

sarvajñāya śaraṇyāya sadyojātāya te namaḥ |
vāmadevāya rudrāya tadāpyapuruṣāya ca || 18 ||
[Analyze grammar]

aghorāya susevyāya bhaktādhīnāya te namaḥ |
īśānāya vareṇyāya bhaktānaṃdapradāyine || 19 ||
[Analyze grammar]

rakṣarakṣa mahādeva bhītānnassakalāmarān |
dagdhvā ca tripuraṃ sarve kṛtārthā amarāḥ kṛ tāḥ || 20 ||
[Analyze grammar]

stutvaivaṃ devatāssarvā namaskāraṃ pṛthakpṛthak |
cakruste paramaprītā brahmādyāstu sadāśivam || 21 ||
[Analyze grammar]

atha brahmā svayaṃ devaṃ tripurāriṃ maheśvaram |
tuṣṭāva praṇato bhūtvā nataskaṃdhaḥ kṛtāṃjaliḥ || 22 ||
[Analyze grammar]

brahmovāca || bhagavandevadeveśa tripurāntaka śaṃkara |
tvayi bhaktiḥ parā me'stu mahādevānapāyinī || 23 ||
[Analyze grammar]

sarvadā me'stu sārathyaṃ tava deveśa śaṃkara |
anukūlo bhava vibho sadā tvaṃ parameśvara || 24 ||
[Analyze grammar]

sanatkumāra uvāca |
iti stutvā vidhiśśaṃbhuṃ bhaktavatsalamānataḥ |
virarāma nataskaṃdhaḥ kṛtāṃjalirudāradhīḥ || 25 ||
[Analyze grammar]

janārdano'pi bhagavān namaskṛtya maheśvaram |
kṛtāṃjalipuṭo bhūtvā tuṣṭāva ca maheśvaram || 26 ||
[Analyze grammar]

viṣṇuruvāca || devādhīśa maheśāna dīnabaṃdho kṛpākara |
prasīda parameśāna kṛpāṃ kuru natapriya || 27 ||
[Analyze grammar]

nirguṇāya namastubhyaṃ punaśca saguṇāya ca |
punaḥ prakṛtirūpāya punaśca puruṣāya ca || 28 ||
[Analyze grammar]

paścādguṇasvarūpāya nato viśvātmane namaḥ |
bhaktipriyāya śāṃtāya śivāya paramātmane || 29 ||
[Analyze grammar]

sadāśivāya rudrāya jagatāṃ pataye namaḥ |
tvayi bhaktirdṛḍhā me'dya varddhamānā bhavatviti || 30 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā virarāmāsau śaivapravarasattamaḥ |
sarve devāḥ praṇamyocustatastaṃ parameśvaram || 31 ||
[Analyze grammar]

devā ūcuḥ |
devanātha mahādeva karuṇākara śaṃkara |
prasīda jagatāṃ nātha prasīda parameśvara || 32 ||
[Analyze grammar]

prasīda sarvakartā tvaṃ namāmastvāṃ vayaṃ mudā |
bhaktirdṛḍhāsmākaṃ nityaṃ syādanapāyinī || 33 ||
[Analyze grammar]

sanatkumāra uvāca |
iti stutaśca deveśo brahmaṇā hariṇāmaraiḥ |
pratyuvāca prasannātmā śaṃkaro lokaśaṃkaraḥ || 34 ||
[Analyze grammar]

śaṃkara uvāca |
he vidhe he hare devāḥ prasanno'smi viśeṣataḥ |
mano'bhilaṣitaṃ brūta varaṃ sarve vicā rataḥ || 35 ||
[Analyze grammar]

sanatkumāraḥ uvāca |
ityuktaṃ vacanaṃ śrutvā hareṇa munisattama |
pratyūcussarvadevāśca prasannenāntarātmanā || 36 ||
[Analyze grammar]

sarve devā ūcuḥ |
yadi prasanno bhagavanyadi deyo varastvayā |
devadeveśa cāsmabhyaṃ jñātvā dāsānhi nassurān || 37 ||
[Analyze grammar]

yadā duḥkhaṃ tu devānāṃ saṃbhaveddevasattama |
tadā tvaṃ prakaṭo bhūtvā duḥkhaṃ nāśaya sarvadā || 38 ||
[Analyze grammar]

sanatkumāra uvāca |
ityukto bhagavānudro brahmaṇā hariṇāmaraiḥ |
yugapatprāha tuṣṭātmā tathetyastu niraṃtaram || 39 ||
[Analyze grammar]

stavairetaiśca tuṣṭo'smi dāsyāmi sarvadā dhruvam |
yadabhīṣṭatamaṃ loke paṭhatāṃ śṛṇvatāṃ surāḥ || 40 ||
[Analyze grammar]

ityuktvā śaṃkaraḥ prīto devaduḥkhaharassadā |
sarvadevapriyaṃ yadvai tatsarvaṃ ca pradattavān || 41 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devastutivarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: