Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
iti śrutvā maheśāno bhaktānugrahakārakaḥ |
tvadvācā yudakāmobhūttena bālena nārada || 1 ||
[Analyze grammar]

viṣṇumāhūya saṃmaṃtrya balena mahatā yutaḥ |
sāmarassammukhastasyāpyabhūddevastrilocanaḥ || 2 ||
[Analyze grammar]

devāśca yuyudhustena smṛtvā śivapadāmbujam |
mahābalā mahotsāhāśśivasaddṛṣṭilokitāḥ || 3 ||
[Analyze grammar]

yuyudhe'tha haristena mahābalaparākramaḥ |
mahādevyāyudho vīraḥ pravaṇaḥ śivarūpakaḥ || 4 ||
[Analyze grammar]

yaṣṭyā gaṇādhipassotha jaghānāmarapuṅgavān |
hariṃ ca sahasā vīraśśaktidattamahābalaḥ || 5 ||
[Analyze grammar]

sarve'maragaṇāstatra vikuṃṭhitabalā mune |
abhūvan viṣṇunā tena hatā yaṣṭyā parāṅmukhāḥ || 6 ||
[Analyze grammar]

śivopi saha sainyena yuddhaṃ kṛtvā ciraṃ mune |
vikarālaṃ ca taṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ || 7 ||
[Analyze grammar]

chalenaiva ca haṃtavyo nānyathā hanyate punaḥ |
iti buddhiṃ samāsthāya sainyamadhye vyavasthitaḥ || 8 ||
[Analyze grammar]

śive dṛṣṭe tadā deve nirguṇe guṇarūpiṇi |
viṣṇau caivātha saṃgrāme āyāte sarvadevatāḥ || 9 ||
[Analyze grammar]

gaṇāścaiva maheśasya mahāharṣaṃ tadā yayuḥ |
sarve parasparaṃ prītyā militvā cakrurutsavam || 10 ||
[Analyze grammar]

atha śaktisuto vīro vīragatyā svayaṣṭitaḥ |
prathama pūjayāmāsa viṣṇuṃ sarvasukhāvaham || 11 ||
[Analyze grammar]

ahaṃ ca mohayiṣyāmi hanyatāṃ ca tvayā vibho |
chalaṃ vinā na vadhyo'yaṃ tāmasoyaṃ durāsadaḥ || 12 ||
[Analyze grammar]

iti kṛtvā matiṃ tatra susaṃmaṃtrya ca śaṃbhunā |
ājñāṃ prāpyā'bhavacchaivī viṣṇurmohaparāyaṇaḥ || 13 ||
[Analyze grammar]

śaktidvayaṃ tathā līnaṃ hariṃ dṛṣṭvā tathāvidham |
dattvā śaktibalaṃ tasmai gaṇeśāyābhavanmune || 14 ||
[Analyze grammar]

śaktidvaye'tha saṃlīne yatra viṣṇuḥ sthitassvayam |
parighaṃ kṣiptavāṃstatra gaṇeśo balavattaraḥ || 15 ||
[Analyze grammar]

kṛtvā yatnaṃ kimapyatra vaṃcayāmāsa tadgatim |
śivaṃ smṛtvā maheśānaṃ svaprabhuṃ bhaktavatsalam || 16 ||
[Analyze grammar]

ekatastanmukhaṃ dṛṣṭvā śaṃkaropyājagāma ha |
svatriśūlaṃ samādāya sukruddho yuddhakāmyayā || 17 ||
[Analyze grammar]

sa dadarśāgataṃ śaṃbhuṃ śūlahstaṃ maheśvaram |
haṃtukāmaṃ nijaṃ vīraśśivāputro mahābalaḥ || 18 ||
[Analyze grammar]

śaktyā jaghāna taṃ haste smṛtvā mātṛpadāṃbujam |
sa gaṇaśo mahāvīraśśivaśaktipravarddhitaḥ || 19 ||
[Analyze grammar]

triśūlaṃ patitaṃ hastācchivasya paramātmanaḥ |
dṛṣṭvā sadūtikastaṃ vai pinākaṃ dhanurādade || 20 ||
[Analyze grammar]

tamapyapātayadbhūmau parigheṇa gaṇeśvaraḥ |
hatāḥ paṃca tathā hastāḥ pañcabhiśśūlamādade || 21 ||
[Analyze grammar]

aho duḥkhataraṃ nūnaṃ saṃjātamadhunā mama |
bhavetpunargaṇānāṃ kiṃ bhavācārī jagāviti || 22 ||
[Analyze grammar]

etasminnaṃtare vīraḥ parigheṇa gaṇeśvaraḥ |
jaghāna sagaṇān devānśaktidattabalānvitaḥ || 23 ||
[Analyze grammar]

gatā daśadiśo devāssagaṇā parighārdditāḥ |
na tasthussamare kepi tenādbhutaprahā riṇā || 24 ||
[Analyze grammar]

viṣṇustaṃ ca gaṇaṃ dṛṣṭvā dhanyoyamiti cābravīt |
mahābalo mahāvīro mahāśūro raṇapriyaḥ || 25 ||
[Analyze grammar]

bahavo devatāścaiva mayā dṛṣṭāstathā punaḥ |
dānavā bahavo daityā yakṣagaṃdharvarākṣasāḥ || 26 ||
[Analyze grammar]

naitena gaṇanāthena samatāṃ yāṃti kepi ca |
trailokye'pyakhile tejo rūpaśauryaguṇādibhiḥ || 27 ||
[Analyze grammar]

evaṃ saṃbruvate'muṣmai parighaṃ bhrāmayan sa ca |
cikṣepa viṣṇave tatra śaktiputro gaṇeśvaraḥ || 28 ||
[Analyze grammar]

cakraṃ gṛhītvā hariṇā smṛtvā śivapadāmbujam |
tena cakreṇa parigho drutaṃ khaṃḍīkṛtastadā || 29 ||
[Analyze grammar]

khaṃḍaṃ tu parighasyāpi haraye prākṣipadgaṇaḥ |
gṛhītvā garuḍenāpi pakṣiṇā viphalīkṛtaḥ || 30 ||
[Analyze grammar]

evaṃ vicaritaṃ kālaṃ mahāvīrāvubhāvapi |
viṣṇuścāpi gaṇaścaiva yuyudhāte parasparam || 31 ||
[Analyze grammar]

punarvīravaraśśaktisutassmṛtaśivo balī |
gṛhītvā yaṣṭimatulāṃ tayā viṣṇuṃ jaghāna ha || 32 ||
[Analyze grammar]

aviṣahya prahāraṃ taṃ sa bhūmau nipapāta ha |
drutamutthāya yuyudhe śivāputreṇa tena vai || 33 ||
[Analyze grammar]

etadaṃtaramāsādya śūlapāṇistathottare |
āgatya ca triśūlena tacchiro nirakṛṃtata || 34 ||
[Analyze grammar]

chinne śirasi tasyaiva gaṇanāthasya nārada |
gaṇasainyaṃ devasainyamabhavacca suniścalam || 35 ||
[Analyze grammar]

nāradena tvayā''gatya devyai sarvaṃ niveditam |
mānini śrūyatāṃ mānastyājyo naiva tvayādhunā || 36 ||
[Analyze grammar]

ityuktvā'ntarhitastatra nārada tvaṃ kalipriyaḥ |
avikārī sadā śaṃbhurmanogatikaro muniḥ || 37 ||
[Analyze grammar]

iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśayuddhagaṇeśaśiraśchedana varṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: