Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
ityuktā vibhunā tena niścayaṃ paramaṃ gatāḥ |
sannaddhāstu tadā tatra jagmuśca śivamandiram || 1 ||
[Analyze grammar]

gaṇeśo'pi tathā dṛṣṭvā hyāyātāngaṇasattamān |
yuddhā''ṭopaṃ vidhāyaiva sthitāṃścaivābravīdidam || 2 ||
[Analyze grammar]

gaṇeśa uvāca |
āyāṃtu gaṇapāssarve śivājñāpa ripālakāḥ |
ahamekaśca bālaśca śivājñāparipālakaḥ || 3 ||
[Analyze grammar]

tathāpi paśyatāṃ devī pārvatī sūnujaṃ balam |
śivaśca svagaṇānāṃ tu balaṃ paśyatu vai punaḥ || 4 ||
[Analyze grammar]

balavadbālayuddhaṃ ca bhavānīśiva pakṣayoḥ |
bhavadbhiśca kṛtaṃ yuddhaṃ pūrvaṃ yuddhaviśāradaiḥ || 5 ||
[Analyze grammar]

mayā pūrvaṃ kṛtaṃ naiva bālosmi kriyate'dhunā |
tathāpi bhavatāṃ lajjā girijāśivayoriha || 6 ||
[Analyze grammar]

mamaivaṃ tu bhavennaiva vaiparītyaṃ bhaviṣyati |
mamaiva bhavatāṃ lajjā girijāśivayoriha || 7 ||
[Analyze grammar]

evaṃ jñātvā ca karttavyaḥ samaraśca gaṇeśvarāḥ |
bhavadbhissvāminaṃ dṛṣṭvā mayā ca mātaraṃ tadā || 8 ||
[Analyze grammar]

kriyate kīdṛśaṃ yuddhaṃ bhavitavyaṃ bhavatviti |
tasya vai vāraṇe ko'pi na samarthastrilokake || 9 ||
[Analyze grammar]

brahmovāca |
ityevaṃ bhartsitāste tu daṃḍabhūṣitabāhavaḥ |
vividhānyāyudhānyevaṃ dhṛtvā te ca samāyayuḥ || 10 ||
[Analyze grammar]

gharṣayantastathā daṃtān huṃkṛtya ca punaḥpunaḥ |
paśya paśya bruvaṃtaśca gaṇāste samupāgatāḥ || 11 ||
[Analyze grammar]

naṃdī prathamamāgatya dhṛtvā pādaṃ vyakarṣayat |
dhāvanbhṛṃgī dvitīyaṃ ca pādaṃ dhṛtvā gaṇasya ca || 12 ||
[Analyze grammar]

yāvatpāde vikarṣantau tāvaddhastena vai gaṇaḥ |
āhatya hastayostābhyāmutkṣiptau pādakau svayam || 13 ||
[Analyze grammar]

atha devīsuto vīrassagṛhya parighaṃ bṛhat |
dvārasthito gaṇapatiḥ sarvānāpothayattadā || 14 ||
[Analyze grammar]

keṣāṃcitpāṇayo bhinnāḥ keṣāṃcitpṛṣṭha kāni ca |
keṣāṃcicca śirāṃsyeva keṣāṃcinmastakāni ca || 15 ||
[Analyze grammar]

keṣāṃcijānunī tatra keṣāṃcitskaṃdhakāstathā |
sammukhe cāgatā ye vai te sarve hṛdaye hatāḥ || 16 ||
[Analyze grammar]

kecicca patitābhūmau kecicca vidiśo gatāḥ |
keṣāṃciccaraṇau chinnau keciccharvāntikaṃ gatāḥ || 17 ||
[Analyze grammar]

teṣāṃ madhye tu kaścidvai saṃgrāme sammukho na hi |
siṃhaṃ dṛṣṭvā yathā yāṃti mṛgāścaiva diśo daśa || 18 ||
[Analyze grammar]

tathā te ca gaṇāssarve gatāścaiva sahasraśaḥ |
parāvṛtya tathā sopi sudvāri samupasthitaḥ || 19 ||
[Analyze grammar]

kalpāṃtakaraṇe kālo dṛśyate ca bhayaṃkaraḥ |
yathā tathaiva dṛṣṭassa sarveṣāṃ pralayaṃkaraḥ || 20 ||
[Analyze grammar]

etasminsamaye caiva sarameśasureśvarāḥ |
preritā nāradeneha devāssarve samāgaman || 21 ||
[Analyze grammar]

samabruvaṃstadā sarve śiva sya hitakāmyayā |
puraḥsthitvā śivaṃ natvā hyājñāṃ dehi prabho iti || 22 ||
[Analyze grammar]

tvaṃ parabrahma sarveśassarve ca tava sevakāḥ |
sṛṣṭeḥ kartā sadā bhartā saṃhartā parameśvaraḥ || 23 ||
[Analyze grammar]

rajassattvatamorūpo līlayā nirguṇaḥ svataḥ |
kā līlā racitā cādya tāmidānīṃ vada prabho || 24 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacasteṣāṃ muniśreṣṭha maheśvaraḥ |
gaṇān bhinnāṃstadā dṛṣṭvā tebhyassarvaṃ nyavedayat || 25 ||
[Analyze grammar]

atha sarveśvarastatra śaṃkaro munisattama |
vihasya girijānātho brahmāṇaṃ māmuvāca ha || 26 ||
[Analyze grammar]

śiva uvāca |
 brahmañchṛṇu mama dvāri bāla ekassamāsthitaḥ |
mahābalo yaṣṭipāṇirgehāveśanivārakaḥ || 27 ||
[Analyze grammar]

mahāprahārakartā'sau matpārṣadavighātakaḥ |
parājayaḥ kṛtastena madgaṇānāṃ balādiha || 28 ||
[Analyze grammar]

brahman tvayaiva gaṃtavyaṃ prasādyo'yaṃ mahābalaḥ |
yathā brahmannayaḥ syādvai tathā kāryaṃ tvayā vidhe || 29 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya prabhorvākyamajñātvā'jñānamohitaḥ |
tadīyanikaṭaṃ tāta sarvairṛṣivarairayām || 30 ||
[Analyze grammar]

samāyāntaṃ ca māṃ dṛṣṭvā sa gaṇeśo mahābalī |
krodhaṃ kṛtvā samabhyetya mama śmaśrūṇyavākirat || 31 ||
[Analyze grammar]

kṣamyatāṃ kṣamyatāṃ deva na yuddhārthaṃ samāgataḥ |
brāhmaṇohamanugrāhyaḥ śāṃtikartānupadravaḥ || 32 ||
[Analyze grammar]

ityevaṃ bruvati brahmaṃstāvatparighamādade |
sa gaṇeśo mahāvīro bālo'bālaparākramaḥ || 33 ||
[Analyze grammar]

gṛhītaparighaṃ dṛṣṭvā taṃ gaṇeśaṃ mahābalam |
palāyanaparo yātastvahaṃ drutataraṃ tadā || 34 ||
[Analyze grammar]

yāta yāta bruvaṃtaste parighena hatāstadā |
svayaṃ ca patitāḥ kecitkecittena nipātitāḥ || 35 ||
[Analyze grammar]

kecicca śivasāmīpyaṃ gatvā tatkṣaṇamātrataḥ |
śivaṃ vijñāpayāṃcakrustadvṛttāṃ tamaśeṣataḥ || 36 ||
[Analyze grammar]

tathāvidhāṃśca tān dṛṣṭvā tadvṛttāṃtaṃ niśamya saḥ |
apāramādadhe kopaṃ haro līlāviśāradaḥ || 37 ||
[Analyze grammar]

iṃdrādikāndevagaṇān ṣaṇmukhapravarān gaṇān |
bhūtapretapiśācāṃśca sarvānādeśayattadā || 38 ||
[Analyze grammar]

te sarve ca yathāyogyaṃ gatāste sarvato diśam |
taṃ gaṇaṃ haṃtukāmā hi śivājñātā udāyudhāḥ || 39 ||
[Analyze grammar]

yasya yasyāyudhaṃ yacca tattatsarvaṃ viśeṣataḥ |
tadgaṇeśopari balātsamāgatya vimocitam || 40 ||
[Analyze grammar]

hāhākāro mahānāsīttrailokye sacarācare |
trilokasthā janāssarve saṃśayaṃ paramaṃ gatāḥ || 41 ||
[Analyze grammar]

na yātaṃ brahmaṇo'pyāyurbrahmāṃḍa kṣayameti hi |
akāle ca tathā nūnaṃ śivecchāvaśataḥ svayam || 42 ||
[Analyze grammar]

te sarve cāgatāstatra ṣaṇmukhādyāśca ye punaḥ |
devā vyarthāyudhā jātā āścaryaṃ paramaṃ gatāḥ || 43 ||
[Analyze grammar]

etasminnantare devī jagadambā vibodhanā |
jñātvā taccaritaṃ sarvamapāraṃ krodhamādadhe || 44 ||
[Analyze grammar]

śaktidvayaṃ tadā tatra tayā devyā munīśvara |
nirmitaṃ svagaṇasyaiva sarvasāhāyyahetave || 45 ||
[Analyze grammar]

ekā pracaṃḍarūpaṃ ca dhṛtvātiṣṭhanmahāmune |
śyāmaparvatasaṃkāṃśaṃ vistīrya mukhagahvaram || 46 ||
[Analyze grammar]

ekā vidyutsvarūpā ca bahuhastasamanvitā |
bhayaṃkarā mahādevī duṣṭadaṃḍavidhāyinī || 47 ||
[Analyze grammar]

āyudhāni ca sarvāṇi mocitāni surairgaṇaiḥ |
gṛhītvā svamukhe tāni tābhyāṃ śīghraṃ ca cikṣipe || 48 ||
[Analyze grammar]

devāyudhaṃ na dṛśyeta parighaḥ paritaḥ punaḥ |
evaṃ tābhyāṃ kṛtaṃ tatra caritaṃ paramādbhutam || 49 ||
[Analyze grammar]

eko bālo'khilaṃ sainyaṃ loḍayāmāsa dustaram |
yathā girivareṇaiva loḍitassāgaraḥ purā || 50 ||
[Analyze grammar]

ekena nihatāssarve śakrādyā nirjarāstathā |
śaṃkarasya gaṇāścaiva vyākulāḥ abhavaṃstadā || 51 ||
[Analyze grammar]

atha sarve militvā te niśśvasya ca muhurmuhuḥ |
parasparaṃ samūcuste tatprahārasamākulāḥ || 52 ||
[Analyze grammar]

devagaṇā ūcuḥ |
kiṃ kartavyaṃ kva gaṃtavyaṃ na jñāyaṃte diśo daśa |
parighaṃ bhrāmayatyeṣa savyāpasavyameva ca || 53 ||
[Analyze grammar]

brahmovāca |
etatkāle'psaraśreṣṭhāḥ puṣpacandanapāṇayaḥ |
ṛṣayaśca tvadādyā hi ye'tiyuddhetilālasāḥ || 54 ||
[Analyze grammar]

te sarve ca samājagmuryuddhasaṃdarśanāya vai |
pūrito vyoma sanmārgastaistadā munisattama || 55 ||
[Analyze grammar]

tāste dṛṣṭvā raṇaṃ taṃ vai mahāvismayamāgatāḥ |
īdṛśaṃ paramaṃ yuddhaṃ na dṛṣṭaṃ caikadāpi hi || 56 ||
[Analyze grammar]

pṛthivī kaṃpitā tatra samudrasahitā tadā |
parvatāḥ patitāścaiva cakruḥ saṃgrāmasaṃbhavam || 57 ||
[Analyze grammar]

dyaurgraharkṣagaṇairghūrṇṇā sarve vyākulatāṃ gatāḥ |
devāḥ palāyitāssarve gaṇāśca sakalāstadā || 58 ||
[Analyze grammar]

kevalaṃ ṣaṇmukhastatra nāpalāyata vikramī |
mahāvīrastadā sarvānāvārya purataḥ sthitaḥ || 59 ||
[Analyze grammar]

śaktidvayena tadyuddhe sarve ca niṣphalīkṛtāḥ |
sarvāstrāṇi nikṛttāni saṃkṣiptānyamarairgaṇaiḥ || 60 ||
[Analyze grammar]

ye'va sthitāśca te sarve śivasyāṃtikamāgatāḥ |
devāḥ palāyitāssarve gaṇāśca sakalāstadā || 61 ||
[Analyze grammar]

te sarve militāścaiva muhurnatvā śivaṃ tadā |
abruvanvacanaṃ kṣipraṃ ko'yaṃ gaṇavaraḥ prabho || 62 ||
[Analyze grammar]

purā caiva śrutaṃ yuddhamidānīṃ bahudhā punaḥ |
dṛśyate na śrutaṃ dṛṣṭamīdṛśaṃ tu kadācana || 63 ||
[Analyze grammar]

kiṃcidvicāryatāṃ deva tvanyathā na jayo bhavet |
tvameva rakṣakassvāminbrahmāṃḍasya na saṃśayaḥ || 64 ||
[Analyze grammar]

brahmovāca |
ityevaṃ tadvacaḥ śrutvā rudraḥ paramakopanaḥ |
kopaṃ kṛtvā ca tatraiva jagāma svagaṇaissaha || 65 ||
[Analyze grammar]

devasainyaṃ ca tatsarvaṃ viṣṇunā cakriṇā saha |
samutsavaṃ mahatkṛtvā śivasyānujagāma ha || 66 ||
[Analyze grammar]

etasminnaṃtare bhaktyā namaskṛtya maheśvaram |
abravīnnārada tvaṃ vai devadevaṃ kṛtāṃjaliḥ || 67 ||
[Analyze grammar]

nārada uvāca |
devadeva mahādeva śṛṇu madvacanaṃ vibho |
tvameva sarvagassvāmī nānālīlāviśāradaḥ || 68 ||
[Analyze grammar]

tvayā kṛtvā mahālīlāṃ gaṇagarvo'pahāritaḥ |
asmai dattvā balaṃ bhūri devagarvaśca śaṃkara || 69 ||
[Analyze grammar]

darśitaṃ bhuvane nātha svameva balamadbhutam |
svataṃtreṇa tvayā śaṃbho sarvagarvaprahāriṇā || 70 ||
[Analyze grammar]

idānīṃ na kuruṣveśa tāṃ līlāṃ bhaktavatsalaḥ |
svagaṇānamarāṃścāpi susanmānyābhivarddhaya || 71 ||
[Analyze grammar]

na khelayedānīṃ jahi brahmapadaprada |
ityuktvā nārada tvaṃ vai hyaṃtarddhānaṃ gatastadā || 72 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvi0 rudrasaṃhitāyāṃ ca kumārakhaṇḍe gaṇeśayuddhavarṇanaṃ nāma pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: