Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahman vada mahāprājña tadvṛttāntekhile śrute |
kimakārṣīnmahādevī śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

brahmovāca |
śrūyatāṃ muniśārdūla kathayāmyadya taddhruvam |
caritaṃ jagadaṃbāyā yajjātaṃ tadanaṃtaram || 2 ||
[Analyze grammar]

mṛdaṃgānpaṭahāṃścaiva gaṇāścāvādayaṃstathā |
mahotsavaṃ tadā cakrurhate tasmingaṇādhipe || 3 ||
[Analyze grammar]

śivopi tacchiraśchitvā yāvadduḥkhamupādade |
tāvacca girijā devī cukrodhāti munīśvara || 4 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi hāhāduḥkhamupāgatam |
kathaṃ duḥkhaṃ vinaśyetāsyā'tidukhaṃ mamādhunā || 5 ||
[Analyze grammar]

matsuto nāśitaścādya devessarvairgaṇaistathā |
sarvāṃstānnāśayiṣyāmi pralayaṃ vā karomyaham || 6 ||
[Analyze grammar]

ityevaṃ duḥkhitā sā ca śaktīśśatasahasraśaḥ |
nirmame tatkṣaṇaṃ kruddhā sarvalokamaheśvarī || 7 ||
[Analyze grammar]

nirmitāstā namaskṛtya jagadaṃbāṃ śivāṃ tadā |
jājvalyamānā hyavadanmātarādiśyatāmiti || 8 ||
[Analyze grammar]

tacchutvā śaṃbhuśaktissā prakṛtiḥ krodhatatparā |
pratyuvāca tu tāssarvā mahāmāyā munīśvara || 9 ||
[Analyze grammar]

devyuvāca |
he śaktayo'dhunā devyo yuṣmābhirmannideśataḥ |
pralayaścātra karttavyo nātra kāryā vicāraṇā || 10 ||
[Analyze grammar]

devāṃścaiva ṛṣīṃścaiva yakṣarākṣasakāṃstathā |
asmadīyānparāṃścaiva sakhyo bhakṣata vai haṭhāt || 11 ||
[Analyze grammar]

brahmovāca |
tadājñaptāśca tāssarvāśśaktayaḥ krodhatatparāḥ |
devādīnāṃ ca sarveṣāṃ saṃhāraṃ kartumudyatāḥ || 12 ||
[Analyze grammar]

yathā ca tṛṇasaṃhāramanalaḥ kurute tathā |
evaṃ tāśśaktayassarvāssaṃhāraṃ kartumudyatāḥ || 13 ||
[Analyze grammar]

gaṇapo vātha viṣṇurvā brahmā vā śaṃkarastathā |
indro vā yakṣarājo vā skaṃdo vā sūrya eva vā || 14 ||
[Analyze grammar]

sarveṣāṃ caiva saṃhāraṃ kurvaṃti sma niraṃtaram |
yatrayatra tu dṛśyeta tatratatrāpi śaktayaḥ || 15 ||
[Analyze grammar]

karālī kubjakā khaṃjā laṃbaśīrṣā hyanekaśaḥ |
haste dhṛtvā tu devāṃśca mukhe caivākṣipaṃstadā || 16 ||
[Analyze grammar]

taṃ saṃhāraṃ tadā dṛṣṭvā haro brahmā tathā hariḥ |
indrādayo'khilāḥ devā gaṇāśca ṛṣayastathā || 17 ||
[Analyze grammar]

kiṃ kariṣyati sā devī saṃhāraṃ vāpyakālataḥ |
iti saṃśayamāpannā jīvanāśā hatā'bhavat || 18 ||
[Analyze grammar]

sarve ca militāśceme ki karttavyaṃ viciṃtyatām |
evaṃ vicārayantaste tūrṇamūcuḥ parasparam || 19 ||
[Analyze grammar]

yadā ca girijā devī prasannā hi bhavediha |
tadā caiva bhavetsvāsthyaṃ nānyathā koṭiyatnataḥ || 20 ||
[Analyze grammar]

śivopi duḥkhamāpanno laukikīṃ gatimāśritaḥ |
mohayansakalāṃstatra nānālīlāviśāradaḥ || 21 ||
[Analyze grammar]

sarveṣāṃ caiva devānāṃ kaṭirbhagnā yadā tadā |
śivā krodhamayī sākṣādgaṃtuṃ na pura utsahet || 22 ||
[Analyze grammar]

svīyo vā parakīyo vā devo vā dānavopi vā |
gaṇo vāpi ca dikpālo yakṣo vā kinnaro muniḥ || 23 ||
[Analyze grammar]

viṣṇurvāpi tathā brahmā śaṃkaraśca tathā prabhuḥ |
na kaścidgirijāgre ca sthātuṃ śakto'bhavanmune || 24 ||
[Analyze grammar]

jājvalyamānaṃ tattejassarvatodāhi te'khilāḥ |
dṛṣṭvā bhītatarā āsan sarve dūrataraṃ sthitāḥ || 25 ||
[Analyze grammar]

etasminsamaye tatra nārado divyadarśanaḥ |
āgatastvaṃ mune devagaṇānāṃ sukhahetave || 26 ||
[Analyze grammar]

brahmāṇaṃ māṃ bhavaṃ viṣṇuṃ śaṃkaraṃ ca praṇamya sāḥ |
samāgatya militvoce vicārya kāryameva vā || 27 ||
[Analyze grammar]

sarve saṃmaṃtrayāṃ cakrustvayā devā mahātmanā |
duḥkhaśāṃtiḥ kathaṃ syādvai samūcustata eva te || 28 ||
[Analyze grammar]

yāvacca girijā devī kṛpāṃ naiva kariṣyati |
tāvannaiva sukhaṃ syādvai nātra kāryā vicāraṇā || 29 ||
[Analyze grammar]

ṛṣayo hi tvadādyāśca gatāste vai śivāntikam |
sarve prasādayāmāsuḥ krodhaśāntyai tadā śivām || 30 ||
[Analyze grammar]

punaḥ punaḥ praṇemuśca stutvā stotrairanekaśaḥ |
sarve prasādayanprītyā procurdevagaṇājñayā || 31 ||
[Analyze grammar]

surarṣaya ūcuḥ |
jagadamba namastubhyaṃ śivāyai te namostu te |
caṃḍikāyai namastubhyaṃ kalyāṇyai te namostu te || 32 ||
[Analyze grammar]

ādiśaktistvamevāṃba sarvasṛṣṭikarī sadā |
tvameva pālinī śaktistvameva pralayaṃkarī || 33 ||
[Analyze grammar]

prasannā bhava deveśi śāṃtiṃ kuru namostu te |
sarvaṃ hi vikalaṃ devi trijagattava kopataḥ || 34 ||
[Analyze grammar]

brahmovāca |
evaṃ stutā parā devī ṛṣibhiśca tvadādibhiḥ |
kruddhadṛṣṭyā tadā tāśca kiṃcinnovāca sā śivā || 35 ||
[Analyze grammar]

tadā ca ṛṣayassarve natvā taccaraṇāṃbujam |
punarūcuśśivāṃ bhaktyā kṛtāṃjalipuṭāśśanaiḥ || 36 ||
[Analyze grammar]

ṛṣaya ūcuḥ || kṣamyatāṃ devi saṃhāro jāya te'dhunā |
tava svāmī sthitaścātra paśya paśya tamaṃbike || 37 ||
[Analyze grammar]

vayaṃ ke ca ime devā viṣṇubrahmādayastathā |
prajāśca bhavadīyāśca kṛtāṃjalipuṭāḥ sthitāḥ || 38 ||
[Analyze grammar]

kṣaṃtavyaścāparādho vai sarveṣāṃ parameśvari |
sarve hi vikalāścādya śāṃtiṃ teṣāṃ śive kuru || 39 ||
[Analyze grammar]

brahmovāca |
ityuktvā ṛṣayassarve sudīnataramākulāḥ |
saṃtasthire caṃḍikāgre kṛtāṃjalipuṭāstadā || 40 ||
[Analyze grammar]

evaṃ śrutvā vacasteṣāṃ prasannā caṃḍikā'bhavat |
pratyuvāca ṛṣīṃstānvai karuṇāviṣṭamānasā || 41 ||
[Analyze grammar]

devyuvāca |
matputro yadi jīveta tadā saṃharaṇaṃ nahi |
yathā hi bhavatāṃ madhye pūjyo'yaṃ ca bhaviṣyati || 42 ||
[Analyze grammar]

sarvādhyakṣo bhavedadya yūyaṃ kuruta tadyadi |
tadā śāṃtirbhavelloke nānyathā sukhamāpsyatha || 43 ||
[Analyze grammar]

|| brahmovāca |
ityuktāste tadā sarve ṛṣayo yuṣmadādayaḥ |
tebhyo devebhya āgatya sarvaṃ vṛttaṃ nyavedayan || 44 ||
[Analyze grammar]

te ca sarve tathā śrutvā śaṃkarāya nyavedayan |
natvā prāṃjalayo dīnāḥ śakraprabhṛtayassurāḥ || 45 ||
[Analyze grammar]

provāceti surāñchrutvā śivaścāpi tathā punaḥ |
karttavyaṃ ca tathā sarvalokasvāsthyaṃ bhavediha || 46 ||
[Analyze grammar]

uttarasyāṃ punaryāta prathamaṃ yo milediha |
tacchiraśca samāhṛtya yojanīyaṃ kalevare || 47 ||
[Analyze grammar]

|| brahmovāca |
tatastaistatkṛtaṃ sarvaṃ śivājñāpratipālakaiḥ |
kalevaraṃ samānīya prakṣālya vidhivacca tat || 48 ||
[Analyze grammar]

pūjayitvā punaste vai gatāścodaṅmukhāstadā |
prathamaṃ militastatra hastī cāpyekadaṃtakaḥ || 49 ||
[Analyze grammar]

tacchiraśca tadā nītvā tatra te'yojayan dhruvam |
saṃyojya devatāssarvāḥ śivaṃ viṣṇuṃ vidhiṃ tadā || 50 ||
[Analyze grammar]

praṇamya vacanaṃ procurbhavaduktaṃ kṛtaṃ ca naḥ |
anaṃtaraṃ ca tatkāryaṃ bhavatādbhavaśeṣitam || 51 ||
[Analyze grammar]

brahmovāca |
tataste tu virejuśca pārṣadāśca surāḥ sukham |
atha tadvacanaṃ śrutvā śivoktaṃ paryapālayan || 52 ||
[Analyze grammar]

ūcuste ca tadā tatra brahmaviṣṇusurāstathā |
praṇamyeśaṃ śivaṃ devaṃ svaprabhuṃ guṇavarjitam || 53 ||
[Analyze grammar]

yasmāttvattejasassarve vayaṃ jātā mahātmanaḥ |
tvattejastatsamāyātu vedamaṃtrābhiyogataḥ || 54 ||
[Analyze grammar]

ityevamabhimaṃtreṇa maṃtritaṃ jalamuttamam |
smṛtvā śivaṃ sametāste cikṣipustatkalevare || 95 ||
[Analyze grammar]

tajjalasparśamātreṇa cidyuto jīvito drutam |
tadottasthau supta iva sa bālaśca śivecchayā || 56 ||
[Analyze grammar]

subhagassundarataro gajavaktrassuraktakaḥ |
prasannavadanaścātisuprabho lalitākṛtiḥ || 57 ||
[Analyze grammar]

taṃ dṛṣṭvā jīvitaṃ bālaṃ śivāputraṃ munīśvara |
sarve mumudire tatra sarvaduḥkhaṃ kṣayaṃ gatam || 58 ||
[Analyze grammar]

devyai saṃdarśayāmāsuḥ sarve harṣasamanvitāḥ |
jīvitaṃ tanayaṃ dṛṣṭvā devī hṛṣṭatarābhavat || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe gaṇeśajīvanavarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: