Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
etasminnaṃtare tatra krauñcanāmācalo mune |
ājagāma kumārasya śaraṇaṃ bāṇapīḍita || 1 ||
[Analyze grammar]

palāyamāno yo yuddhādasoḍhā teja aiśvaram |
tutodātīva sa krauñcaṃ koṭyāyutabalānvitaḥ || 2 ||
[Analyze grammar]

praṇipatya kumārasya sa bhaktyā caraṇāmbujam |
premanirbharayā vācā tuṣṭāva guhamādarāt || 3 ||
[Analyze grammar]

krauṃca uvāca |
kumāra skaṃda deveśa tārakāsuranāśaka |
pāhi māṃ śaraṇāpannaṃ bāṇāsuranipīḍitam || 4 ||
[Analyze grammar]

saṃgarātte mahāsena samucchinnaḥ palāyitaḥ |
nyapīḍayacca māgatya hā nātha karuṇākara || 5 ||
[Analyze grammar]

tatpīḍitaste śaraṇamāgato'haṃ suduḥkhitaḥ |
palāyamāno deveśa śarajanmandayāṃ kuru || 6 ||
[Analyze grammar]

daityaṃ taṃ nāśaya vibho bāṇāhvaṃ māṃ sukhīkuru |
daityaghnastvaṃ viśeṣeṇa devāvanakarassvarāṭ || 7 ||
[Analyze grammar]

brahmovāca |
iti krauṃcastutasskandaḥ prasanno bhaktapālakaḥ |
gṛhītvā śaktimatulāṃ svāṃ sasmāra śivo dhiyā || 8 ||
[Analyze grammar]

cikṣepa tāṃ samuddiśya sa bāṇaṃ śaṃkarātmajaḥ |
mahāśabdo babhūvātha jajvaluśca diśo nabhaḥ || 9 ||
[Analyze grammar]

sabalaṃ bhasmasātkṛtvāsuraṃ taṃ kṣaṇamātrataḥ |
guhopakaṃṭhaṃ śaktissā jagāma paramā mune || 10 ||
[Analyze grammar]

tataḥ kumāra provāca krauṃcaṃ girivaraṃ prabhuḥ |
nirbhayassvagṛhaṃ gaccha naṣṭassa sabalo'suraḥ || 11 ||
[Analyze grammar]

tacchutvā svāmivacanaṃ mudito girirāṭ tadā |
stutvā guhaṃ tadārātiṃ svadhāma pratyapadyata || 12 ||
[Analyze grammar]

tataḥ skando maheśasya mudā sthāpitavānmune |
trīṇi liṃgāni tatraiva pāpaghnāni vidhānataḥ || 13 ||
[Analyze grammar]

pratijñeśvaranāmādau kapāleśvaramādarāt |
kumāreśvaramevātha sarvasiddhipradaṃ trayam || 14 ||
[Analyze grammar]

punassarveśvarastatra jayastaṃbhasamīpataḥ |
staṃbheśvarābhidhaṃ liṃgaṃ guhaḥ sthāpitavānmudā || 15 ||
[Analyze grammar]

tatassarve surāstatra viṣṇuprabhṛtayo mudā |
liṃgaṃ sthāpitavaṃtaste devadevasya śūlinaḥ || 16 ||
[Analyze grammar]

sarveṣāṃ śivaliṃgānāṃ mahimābhūttadādbhutaḥ |
sarvakāmapradaścāpi muktido bhaktikāriṇām || 17 ||
[Analyze grammar]

tatassarve surā viṣṇupramukhāḥ prītamānasāḥ |
aicchangirivaraṃ gaṃtuṃ puraskṛtya guhaṃ mudā || 18 ||
[Analyze grammar]

tasminnavasare śeṣaputraḥ kumuda nāmakaḥ |
ājagāma kumārasya śaraṇaṃ daityapīḍitaḥ || 19 ||
[Analyze grammar]

pralaṃbākhyo'suro yo hi raṇādasmātpalāyitaḥ |
sa tatropadravaṃ cakre prabalastārakānugaḥ || 20 ||
[Analyze grammar]

so'tha śeṣasya tanayaḥ kumudo'hipatermahān |
kumāraśaraṇaṃ prāptastuṣṭāva girijātmajam || 21 ||
[Analyze grammar]

kumuda uvāca |
devadeva mahādeva varatāta mahāprabho |
pīḍito'haṃ pralaṃbena tvāhaṃ śaraṇamāgataḥ || 22 ||
[Analyze grammar]

pāhi māṃ śaraṇāpannaṃ pralaṃbā surapīḍitam |
kumāra skanda deveśa tārakāre mahāprabho || 23 ||
[Analyze grammar]

tvaṃ dīnabaṃdhuḥ karuṇāsindhurānatavatsalaḥ |
khalanigrahakartā hi śaraṇyaśca satāṃ gatiḥ || 24 ||
[Analyze grammar]

kumudenastutaścetthaṃ vijñaptastadvadhāya hi |
svāśca śaktiṃ sa jagrāha smṛtvā śivapadāṃbujau || 25 ||
[Analyze grammar]

cikṣepa tāṃ samuddiśya pralaṃbaṃ girijāsutaḥ |
mahāśabdo babhūvātha jajvaluśca diśo nabhaḥ || 26 ||
[Analyze grammar]

taṃ sāyutabalaṃ śaktirdrutaṃ kṛtvā ca bhasmasāt |
guhopakaṃṭhaṃ sahasājagāmākliṣṭavāriṇī || 27 ||
[Analyze grammar]

tataḥ kumāraḥ provāca kumudaṃ nāgabālakam |
nirbhayaḥ svagṛhaṃ gaccha naṣṭassa sabalo'suraḥ || 28 ||
[Analyze grammar]

tacchutvā guhavākyaṃ sa kumudohipatessutaḥ |
stutvā kumāraṃ natvā ca pātālaṃ mudito yayau || 29 ||
[Analyze grammar]

evaṃ kumāravijayaṃ varṇitaṃ te munīśvara |
caritaṃ tārakavadhaṃ paramāścaryakārakam || 30 ||
[Analyze grammar]

sarvapāpaharaṃ divyaṃ sarvakāmapradaṃ nṛṇām |
dhanyaṃ yaśasyamāyuṣyaṃ bhuktimuktipradaṃ satām || 31 ||
[Analyze grammar]

ye kīrtayaṃti suyaśo'mitabhāgyayutā narāḥ |
kumāracaritaṃ divyaṃ śiva lokaṃ prayāṃti te || 32 ||
[Analyze grammar]

śroṣyaṃti ye ca tatkīrtiṃ bhaktyā śraddhānvitā janāḥ |
muktiṃ prāpsyanti te divyāmiha bhuktvā paraṃ sukham || 33 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe bāṇapralaṃbavadha kumāravijayavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: