Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
nihataṃ tārakaṃ dṛṣṭvā devā viṣṇupurogamāḥ |
tuṣṭuvuśśāṃkariṃ bhaktyā sarve'nye muditānanāḥ || 1 ||
[Analyze grammar]

devā ūcuḥ |
namaḥ kalyāṇarūpāya namaste viśvamaṃgala |
viśvabaṃdho namaste'stu namaste viśvabhāvana || 2 ||
[Analyze grammar]

namostu te dānavavaryahaṃtre bāṇāsuraprāṇaharāya deva |
pralaṃbanāśāya pavitrarūpiṇe namonamaśśaṃkaratāta tubhyam || 3 ||
[Analyze grammar]

tvameva karttā jagatāṃ ca bharttā tvameva harttā śucija prasīda |
prapañcabhūtastava lokabiṃbaḥ prasīda śambhvātmaja dīnabaṃdho || 4 ||
[Analyze grammar]

devarakṣākara svāminrakṣa nassarvadā prabho |
devaprāṇāvana kara prasīda karuṇākara || 5 ||
[Analyze grammar]

hatvā te tārakaṃ daityaṃ parivārayutaṃ vibho |
mocitāssakalā devā vipadbhyaḥ parameśvara || 6 ||
[Analyze grammar]

brahmovāca |
evaṃ stutaḥ kumāro'sau devairviṣṇumukhaiḥ prabhuḥ |
varāndadāvabhinavānsarvebhyaḥ kramaśo mune || 7 ||
[Analyze grammar]

śailānnirīkṣya stuvatastatassa giriśātmajaḥ |
suprasannataro bhūtvā provāca pradadadvarān || 8 ||
[Analyze grammar]

skanda uvāca |
yūyaṃ sarve parvatā hi pūjanīyāstapasvibhiḥ |
karmibhirjñānibhiścaiva sevyamānā bhaviṣyatha || 9 ||
[Analyze grammar]

śaṃbhorviśiṣṭarūpāṇi liṃgarūpāṇi caiva hi |
bhaviṣyatha na saṃdehaḥ parvatā vacanānmama || 10 ||
[Analyze grammar]

yo'yaṃ mātāmaho me'dya himavānparvatottamaḥ |
tapasvināṃ mahābhāgaḥ phalado hi bhaviṣyati || 11 ||
[Analyze grammar]

devā ūcuḥ |
evaṃ dattvā varānhatvā tārakaṃ cāsurādhipam |
tvayā kṛtāśca sukhino vayaṃ sarve carācarāḥ || 12 ||
[Analyze grammar]

idānīṃ khalu suprītyā kailāsaṃ giriśālayam |
jananī janakau draṣṭuṃ śivāśaṃbhū tvamarhasi || 13 ||
[Analyze grammar]

brahmovāca |
ityuktvā nikhilā devā viṣṇvādyā prāptaśāsanāḥ |
kṛtvā mahotsavaṃ bhūri sakumārā yayurgirim || 14 ||
[Analyze grammar]

kumāre gacchati vibhau kailāsaṃ śaṃkarālayam |
mahāmaṃgalamuttasthau jayaśabdo babhūva ha || 15 ||
[Analyze grammar]

āruroha kumāro'sau vimānaṃ paramarddhimat |
sarvatolaṃkṛtaṃ ramyaṃ sarvopari virājitam || 16 ||
[Analyze grammar]

ahaṃ viṣṇuśca samudau tadā cāmaradhāriṇau |
guha mūrdhni mahāprītyā mune'bhūva hyataṃdritau || 17 ||
[Analyze grammar]

indrādyā amarāssarve kurvaṃto guhasevanam |
yathocitaṃ caturdikṣu jagmuśca pramudāstadā || 18 ||
[Analyze grammar]

śaṃbhorjayaṃ prabhāṣaṃtaḥ prāpuste śaṃbhuparvatam |
sānaṃdā viviśustatroccarito maṃgaladhvaniḥ || 19 ||
[Analyze grammar]

dṛṣṭvā śivaṃ śivāṃ caiva sarve viṣṇvādayo drutam |
praṇamya śaṃkaraṃ bhaktyā karau baddhvā vinamrakāḥ || 20 ||
[Analyze grammar]

kumāro'pi vinītātmā vimānādavatīrya ca |
praṇanāma mudā śaṃbhuṃ śivāṃ siṃhāsanasthitām || 21 ||
[Analyze grammar]

atha dṛṣṭvā kumāraṃ taṃ tanayaṃ prāṇavallabham |
tau daṃpatī śivau devau mumudāte'ti nārada || 22 ||
[Analyze grammar]

mahāprabhussamutthāpya tamutsaṃge nyaveśayat |
mūrdhni jaghrau mudā snehāttaṃ pasparśa kareṇa ha || 23 ||
[Analyze grammar]

mahānaṃdabharaḥ śaṃbhuścakāra mukhacuṃbanam |
kumārasya mahāsnehāt tārakārermahāprabhoḥ || 24 ||
[Analyze grammar]

śivāpi taṃ samutthāpya svotsaṃge saṃnyaveśayat |
kṛtvā mūrdhni mahāsnehāt tanmukhābjaṃ cucumba hi || 25 ||
[Analyze grammar]

tayostadā mahāmodo vavṛdhe'tīva nārada |
daṃpatyoḥ śivayostāta bhavācāraṃ prakurvatoḥ || 26 ||
[Analyze grammar]

tadotsavo mahānāsīnnānāvidhiḥ śivālaye |
jayaśabdo namaśśabdo babhūvātīva sarvataḥ || 27 ||
[Analyze grammar]

tatassuragaṇāssarve viṣṇvādyā munayastathā |
supraṇamya mudā śaṃbhuṃ tuṣṭuvussaśivaṃ mune || 28 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva bhaktānāmabhayaprada |
namo namaste bahuśaḥ kṛpākara maheśvara || 29 ||
[Analyze grammar]

adbhutā te mahādeva mahālīlā sukhapradā |
sarveṣāṃ śaṃkara satāṃ dīnabaṃdho mahāprabho || 30 ||
[Analyze grammar]

evaṃ mūḍhadhiyaścājñāḥ pūjāyāṃ te sanātanam |
āvāhanaṃ na jānīmo gatiṃ naiva prabhodbhutām || 31 ||
[Analyze grammar]

gaṃgāsaliladhārāya hyādhārāya guṇātmane |
namaste tridaśeśāya śaṃkarāya namonamaḥ || 32 ||
[Analyze grammar]

vṛṣāṃkāya maheśāya gaṇānāṃ pataye namaḥ |
sarveśvarāya devāya trilokapataye namaḥ || 33 ||
[Analyze grammar]

saṃhartre jagatāṃ nātha sarveṣāṃ te namo namaḥ |
bhartre kartre ca deveśa triguṇeśāya śāśvate || 34 ||
[Analyze grammar]

visaṃgāya pareśāya śivāya paramātmane |
niṣprapaṃcāya śuddhāya paramāyāvyayāya ca || 35 ||
[Analyze grammar]

daṇḍahastāya kālāya pāśahastāya te namaḥ |
vedamaṃtrapradhānāya śatajihvāya te namaḥ || 36 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca sthāvaraṃ jaṃgamaṃ ca yat |
tava dehātsamutpannaṃ sarvathā parameśvara || 37 ||
[Analyze grammar]

pāhi nassarvadā svāminprasīda bhagavanprabho |
vayaṃ te śaraṇāpannāḥ sarvathā parameśvara || 38 ||
[Analyze grammar]

śitikaṇṭhāya rudrāya svāhākārāya te namaḥ |
arūpāya sarūpāya viśvarūpāya te namaḥ || 39 ||
[Analyze grammar]

śivāya nīlakaṃṭhāya citābhasmāṃgadhāriṇe |
nityaṃ nīlaśikhaṃḍāya śrīkaṇṭhāya namonamaḥ || 40 ||
[Analyze grammar]

sarvapraṇatadehāya saṃyamapraṇatāya ca |
mahādevāya śarvāya sarvārcitapadāya ca || 41 ||
[Analyze grammar]

tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ |
ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyase || 42 ||
[Analyze grammar]

parvatānāṃ sumerustvaṃ nakṣatrāṇāṃ ca candramā |
ṛṣīṇāṃ ca vaśiṣṭhastvaṃ devānāṃ vāsavastathā || 43 ||
[Analyze grammar]

akārassarvavedānāṃ trātā bhava maheśvara |
tvaṃ ca lokahitārthāya bhūtāni pariṣiṃcasi || 44 ||
[Analyze grammar]

maheśvara mahābhāga śubhāśubhanirīkṣaka |
āpyāyāsmānhi deveśa kartṝnvai vacanaṃ tava || 45 ||
[Analyze grammar]

rūpakoṭisahasreṣu rūpakoṭiśateṣu te |
aṃtaṃ gaṃtuṃ na śaktāḥ sma devadeva namostu te || 46 ||
[Analyze grammar]

|| brahmovāca |
iti stutvākhilā devā viṣṇvādyā pramukhasthitāḥ |
muhurmuhussupraṇamya skaṃdaṃ kṛtvā purassaram || 47 ||
[Analyze grammar]

devastutiṃ samākarṇya śivassarveśvarassvarāṭ |
suprasanno babhūvātha vijahāsa dayāparaḥ || 48 ||
[Analyze grammar]

uvāca suprasannātmā viṣṇvādīnsurasattamān |
śaṃkaraḥ parameśāno dīnabaṃdhussatāṃ gatiḥ || 49 ||
[Analyze grammar]

śiva uvāca |
he hare he vidhe devā vākyaṃ me śṛṇutādarāt |
sarvathāhaṃ satāṃ trātā devānāṃ vaḥ kṛpānidhiḥ || 50 ||
[Analyze grammar]

duṣṭahaṃtā trilokeśaśśaṃkaro bhaktavatsalaḥ |
kartā bhartā ca hartā ca sarveṣāṃ nirvikāravān || 51 ||
[Analyze grammar]

yadā yadā bhavedduḥkhaṃ yuṣmākaṃ devasattamāḥ |
tadā tadā māṃ yūyaṃ vai bhajaṃtu sukhahetave || 52 ||
[Analyze grammar]

brahmovāca |
ityājñaptastadā devā viṣṇvādyāssamunīśvarāḥ |
śivaṃ praṇamya saśivaṃ kumāraṃ ca mudānvitāḥ || 53 ||
[Analyze grammar]

kathayaṃto yaśo ramyaṃ śivayośśāṃkareśca tat |
ānandaṃ paramaṃ prāpya svadhāmāni yayu rmune || 54 ||
[Analyze grammar]

śivopi śivayā sārddhaṃ sagaṇaḥ parameśvaraḥ |
kumāreṇayutaḥ prītyovāsa tasmingirau mudā || 55 ||
[Analyze grammar]

ityevaṃ kathitaṃ sarvaṃ kaumāraṃ caritaṃ mune |
śaivaṃ ca sukhadaṃ divyaṃ kimanyacchrotumicchasi || 56 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe svāmikārtikacaritagarbhitaśivāśivacaritavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: