Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
nivārya vīrabhadraṃ taṃ kumāraḥ paravīrahā |
samaicchattārakavadhaṃ smṛtvā śivapadāmbujau || 1 ||
[Analyze grammar]

jagarjātha mahātejāḥ kārtikeyo mahābalaḥ |
sannaddhaḥ so'bhavatkruddha sainyena mahatā vṛtaḥ || 2 ||
[Analyze grammar]

tadā jayajayetyuktaṃ sarvairdervergaṇai stathā |
saṃstuto vāgbhiriṣṭābhistadaiva ca surarṣibhiḥ || 3 ||
[Analyze grammar]

tārakasya kumārasya saṃgrāmo'tīva dussahaḥ |
jātastadā mahāghorassarvabhūta bhayaṃkaraḥ || 4 ||
[Analyze grammar]

śaktihastau ca tau vīrau yuyudhāte parasparam |
sarveṣāṃ paśyatāṃ tatra mahāścaryavatāṃ mune || 5 ||
[Analyze grammar]

śaktinirbhinnadehau tau mahāsādhanasaṃyutau |
parasparaṃ vaṃcayaṃtau siṃhāviva mahābalau || 6 ||
[Analyze grammar]

vaitālikaṃ samāśritya tathā khecarakaṃ matam |
pāpaṃ taṃ ca samāśritya śaktyā śaktiṃ vijaghnatuḥ || 7 ||
[Analyze grammar]

ebhirmaṃtrairmahāvīrau cakraturyuddhamadbhutam |
anyonyaṃ sādhakau bhūtvā mahābalaparākramau || 8 ||
[Analyze grammar]

mahābalaṃ prakurvatau parasparavadhaiṣiṇau |
jaghnatuśśaktidhārābhī raṇe raṇaviśāradau || 9 ||
[Analyze grammar]

mūrdhni kaṃṭhe tathā corvorjānvoścaiva kaṭītaṭe |
vakṣasyurasi pṛṣṭhe ca cicchiduśca parasparam || 10 ||
[Analyze grammar]

tadā tau yudhyamānau ca hantukāmau mahābalau |
valgantau vīraśabdaiśca nānāyuddhaviśāradau || 11 ||
[Analyze grammar]

abhavanprekṣakāssarve devā gaṃdharvakinnarāḥ |
ūcuḥ parasparaṃ tatra kosminyuddhe vijeṣyate || 12 ||
[Analyze grammar]

tadā nabhogatā vāṇī jagau devāṃśca sāṃtvayan |
asuraṃ tārakaṃ cātra kumāro'yaṃ haniṣyati || 13 ||
[Analyze grammar]

mā śocyatāṃ suraiḥ sarvai sukhena sthīyatāmiti |
yuṣmadarthaṃ śaṃkaro hi putrarūpeṇa saṃsthitaḥ || 14 ||
[Analyze grammar]

śrutvā tadā tāṃ gagane samīritāṃ vācaṃ śubhāṃ sapramathessamāvṛtaḥ |
nihaṃtukāmaḥ sukhitaḥ kumārako daityādhipaṃ tārakamāśvabhūttadā || 15 ||
[Analyze grammar]

śaktyā tayā mahābāhurājaghānastanāṃtare |
kumāraḥ sma ruṣāviṣṭastārakāsuramojasā || 16 ||
[Analyze grammar]

taṃ prahāramanādṛtya tārako daityapuṃgavaḥ |
kumāraṃ cāpi saṃkruddhassvaśaktyā saṃjaghāna saḥ || 17 ||
[Analyze grammar]

tena śaktiprahāreṇa śāṃkarirmūcchi to'bhavat |
muhūrtāccetanāṃ prāpa stūyamāno maharṣibhiḥ || 18 ||
[Analyze grammar]

yathā siṃho madonmatto haṃtukāmastathāsuram |
kumārastārakaṃ śaktyā sa jaghāna pratāpavān || 19 ||
[Analyze grammar]

evaṃ parasparaṃ tau hi kumāraścāpi tārakaḥ |
yuyudhāte'tisaṃrabdhau śaktiyuddhaviśāradau || 20 ||
[Analyze grammar]

abhyāsaparamāvāstāmanyonyaṃ vijigīṣayā |
padātinau yudhyamānnau citrarūpau tarasvinau || 21 ||
[Analyze grammar]

vividhairghātapuṃjaistāvanyonyaṃ vini jaghnatuḥ |
nānāmārgānprakurvantau garjaṃtau suparākramau || 22 ||
[Analyze grammar]

avalokaparāssarve devagaṃdharvakinnarāḥ |
vismayaṃ paramaṃ jagmurnocuḥ kiṃcana tatra te || 23 ||
[Analyze grammar]

na vavau pavamānaśca niṣprabho'bhūddivākaraḥ |
cacāla vasudhā sarvā saśailavanakānanā || 24 ||
[Analyze grammar]

etasminnaṃtare tatra himālayamukhā dharāḥ |
snehārditāstadā jagmuḥ kumāraṃ ca parīpsavaḥ || 25 ||
[Analyze grammar]

tatassa dṛṣṭvā tānsarvānbhayabhītāṃśca śāṃkariḥ |
parvatāngirijāputro babhāṣe paribodhayan || 26 ||
[Analyze grammar]

kumāra uvāca |
mā khidyatāṃ mahābhāgā mā ciṃtāṃ kurvatāṃ nagāḥ |
ghātayāmyadya pāpiṣṭhaṃ sarveṣāṃ vaḥ prapaśya tām || 27 ||
[Analyze grammar]

evaṃ samāśvāsya tadā parvatānnirjarāngaṇān |
praṇamya girijāṃ śaṃbhumādade śaktimutprabhām || 28 ||
[Analyze grammar]

taṃ tārakaṃ haṃtumanāḥ karaśaktirmahāprabhuḥ |
virarāja mahāvīraḥ kumāraśśaṃbhubālakaḥ || 29 ||
[Analyze grammar]

śaktyā tayā jaghānātha kumārastārakāsuram |
tejasāḍhyaśśaṃkarasya lokakleśakaraṃ ca tam || 30 ||
[Analyze grammar]

papāta sadyassahasā viśīrṇāṃgo'suraḥ kṣitau |
tārakākhyo mahāvīrassarvāsuragaṇādhipaḥ || 31 ||
[Analyze grammar]

kumāreṇa hatassotivīrassa khalu tārakaḥ |
layaṃ yayau ca tatraiva sarveṣāṃ paśyatāṃ mune || 32 ||
[Analyze grammar]

tathā taṃ patitaṃ dṛṣṭvā tārakaṃ balavattaram |
na jaghāna punarvīrassa gatvā vyasumāhave || 33 ||
[Analyze grammar]

hate tasminmahādaitye tārakākhye mahābale |
kṣayaṃ praṇītā bahavo'surā devagaṇaistadā || 34 ||
[Analyze grammar]

kecidbhītāḥ prāṃjalayo babhūvustatra cāhave |
chinnabhinnāṃgakāḥ kecinmṛtā daityāssahasraśaḥ || 35 ||
[Analyze grammar]

kecijjātāḥ kumārasya śaraṇaṃ śaraṇārthinaḥ |
vadantaḥ pāhi pāhīti daityāḥ sāṃjalayastadā || 36 ||
[Analyze grammar]

kiyaṃtaśca hatāstatra kiyaṃtaśca palāyitāḥ |
palāyamānā vyathitā stāḍitā nirjjarairgaṇaiḥ || 37 ||
[Analyze grammar]

sahasraśaḥ praviṣṭāste pātāle ca jijīṣavaḥ |
palāyamānāste sarve bhagnāśā dainyamāgatāḥ || 38 ||
[Analyze grammar]

evaṃ sarvaṃ daityasainyaṃ bhraṣṭaṃ jātaṃ munīśvara |
na kecittatra saṃtasthurgaṇadevabhayāttadā || 39 ||
[Analyze grammar]

āsīnniṣkaṃṭakaṃ sarvaṃ hate tasmindurātmani |
te devāḥ sukhamāpannāssarve śakrādayastadā || 40 ||
[Analyze grammar]

evaṃ vijayamāpannaṃ kumāraṃ nikhilāssurāḥ |
babhūvuryugapaddhṛṣṭāstrilokāśca mahāsukhā || 41 ||
[Analyze grammar]

tadā śivo'pi taṃ jñātvā vijayaṃ kārtikasya ca |
tatrājagāma sa mudā sagaṇaḥ priyayā saha || 42 ||
[Analyze grammar]

svātmajaṃ svāṃkamāropya kumāraṃ sūryavarcasam |
lālayāmāsa suprītyā śivā ca snehasaṃkulā || 43 ||
[Analyze grammar]

himālayastadāgatya svaputraiḥ parivāritaḥ |
sabaṃdhussānugaśśaṃbhuṃ tuṣṭāva ca śivāṃ guham || 44 ||
[Analyze grammar]

tato devagaṇāssarve munayassiddhacāraṇāḥ |
tuṣṭuvuśśāṃkariṃ śaṃbhuṃ girijāṃ tuṣitāṃ bhṛśam || 45 ||
[Analyze grammar]

puṣpavṛṣṭiṃ sumahatīṃ cakruścopasurāstadā |
jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ || 46 ||
[Analyze grammar]

vāditrāṇi tathā nedustadānīṃ ca viśeṣataḥ |
jayaśabdo namaḥ śabdo babhūvoccairmuhurmuhuḥ || 47 ||
[Analyze grammar]

tato mayācyutaścāpi saṃtuṣṭobhūdviśeṣataḥ |
śivaṃ śivāṃ kumāraṃ ca saṃtuṣṭāva samādarāt || 48 ||
[Analyze grammar]

kumāramagrataḥ kṛtvā harikendramukhāssurāḥ |
cakrurnīrājanaṃ prītyā munayaścāpare tathā || 49 ||
[Analyze grammar]

gītavāditraghoṣeṇa brahmaghoṣeṇa bhūyasā |
tadotsavo mahānāsītkīrtanaṃ ca viśeṣataḥ || 50 ||
[Analyze grammar]

gītavādyaissuprasannaistathā sāñjalibhirmune |
stūyamāno jagannāthassarvairdaivairgaṇairabhūta || 51 ||
[Analyze grammar]

tatassa bhagavānrudro bhavānyā jagadaṃbayā |
sarvaiḥ stuto jagāmātha svagiriṃ svagaṇairvṛtaḥ || 52 ||
[Analyze grammar]

iti śrī śivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe tārakā suravadhadevotsavavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: